Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kūrmapurāṇa
Liṅgapurāṇa
Tantrāloka
Haribhaktivilāsa

Mahābhārata
MBh, 13, 135, 50.1 aśokastāraṇastāraḥ śūraḥ śaurir janeśvaraḥ /
Rāmāyaṇa
Rām, Ki, 13, 4.2 tāraś caiva mahātejā hariyūthapayūthapāḥ //
Rām, Ki, 24, 20.1 lakṣmaṇasya vacaḥ śrutvā tāraḥ saṃbhrāntamānasaḥ /
Rām, Ki, 24, 21.1 ādāya śibikāṃ tāraḥ sa tu paryāpatat punaḥ /
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 49, 6.2 aṅgado yuvarājaś ca tāraś ca vanagocaraḥ //
Rām, Ki, 52, 31.1 plavaṃgamānāṃ tu bhayārditānāṃ śrutvā vacas tāra idaṃ babhāṣe /
Rām, Utt, 34, 4.1 tatastaṃ vānarāmātyastārastārāpitā prabhuḥ /
Agnipurāṇa
AgniPur, 10, 4.1 nīlastāro 'ṅgado dhūmraḥ suṣeṇaḥ keśarī gayaḥ /
Kūrmapurāṇa
KūPur, 1, 17, 8.2 tārastathā śambaraśca kapilaḥ śaṅkarastathā /
Liṅgapurāṇa
LiPur, 1, 101, 10.1 pitāmahas tathā caiṣāṃ tāro nāma mahābalaḥ /
LiPur, 1, 101, 11.1 so'pi tāro mahātejāstrailokyaṃ sacarācaram /
LiPur, 1, 101, 14.1 tāro varāñchataguṇaṃ labdhvā śataguṇaṃ balam /
Tantrāloka
TĀ, 17, 11.2 tāro varṇo 'tha saṃbuddhipadaṃ tvāmityataḥ param //
Haribhaktivilāsa
HBhVil, 5, 145.2 tāraḥ praṇavaḥ /