Occurrences

Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 271, 5.2 udakrośan paritrastās tāraprabhṛtayas tadā //
Rāmāyaṇa
Rām, Ki, 24, 27.1 aṅgadam parigṛhyāśu tāraprabhṛtayas tathā /
Rām, Ki, 24, 37.1 ete hi sacivā rājaṃs tāraprabhṛtayas tava /
Rām, Ki, 32, 11.1 kumudasya suṣeṇasya tārajāmbavatos tathā /
Rām, Ki, 49, 1.1 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ /
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Kirātārjunīya
Kir, 15, 43.1 dyuviyadgāminī tārasaṃrāvavihataśrutiḥ /
Kūrmapurāṇa
KūPur, 1, 17, 8.1 athābhavan danoḥ putrāstārādyā hyatibhīṣaṇāḥ /
Liṅgapurāṇa
LiPur, 1, 71, 8.1 nihate tārake daitye tāraputre sabāndhave /
LiPur, 1, 73, 2.3 tārapautro mahātejāstārakasya suto balī //
LiPur, 1, 101, 8.2 tārātmajo mahātejā babhūva ditinandanaḥ //
LiPur, 1, 101, 18.1 bhagavaṃstārako nāma tārajo dānavottamaḥ /
Haribhaktivilāsa
HBhVil, 5, 145.16 pīṭhātmane hṛdanto 'yaṃ mantras tārādir īritaḥ /
HBhVil, 5, 161.1 santo nyasyanti tārādinamo 'nantāṃs tān sabindukān /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 20.1 tatra daityair mahāghorair mayatārapurogamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 21.2 daityānsarvānsaṃharasva mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 22, 25.2 daityān dadahatuḥ sarvān mayatārapurogamān //