Occurrences

Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Aṣṭasāhasrikā
ASāh, 3, 16.24 tadyathāpi nāma kauśika candramaṇḍalamāgamya sarvā oṣadhīḥ tārā yathābalaṃ yathāsthāmam avabhāsayanti nakṣatrāṇi ca yathābalaṃ yathāsthāmam avabhāsayanti evameva kauśika tathāgatasyārhataṃ samyaksaṃbuddhasya atyayena saddharmasyāntardhāne tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanutpādāt yā kāciddharmacaryā samacaryā asamacaryā kuśalacaryā loke prajñāyate prabhāvyate sarvā sā bodhisattvanirjātā bodhisattvaprabhāvitā bodhisattvopāyakauśalyapravartitā /
Buddhacarita
BCar, 1, 14.2 tathaiva dhīrāṇi padāni sapta saptarṣitārāsadṛśo jagāma //
BCar, 1, 37.2 tārāsu candrastapatāṃ ca sūryaḥ putrastathā te dvipadeṣu varyaḥ //
BCar, 5, 87.2 aruṇaparuṣatāram antarikṣaṃ sa ca subahūni jagāma yojanāni //
BCar, 8, 21.2 striyo na rejurmṛjayā vinākṛtā divīva tārā rajanīkṣayāruṇāḥ //
BCar, 13, 29.1 viṣvag vavau vāyurudīrṇavegastārā na rejurna babhau śaśāṅkaḥ /
Carakasaṃhitā
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Mahābhārata
MBh, 1, 1, 63.25 grahanakṣatratārāṇāṃ pramāṇaṃ ca yugaiḥ saha /
MBh, 1, 96, 16.1 tārāṇām iva saṃpāto babhūva janamejaya /
MBh, 1, 122, 13.3 tat tvambunā praticchannaṃ tārārūpam ivāmbare /
MBh, 1, 125, 30.2 pañcatāreṇa saṃyuktaḥ sāvitreṇeva candramāḥ //
MBh, 1, 202, 26.1 candrādityau grahāstārā nakṣatrāṇi divaukasaḥ /
MBh, 2, 52, 27.2 snuṣābhiḥ saṃvṛtāṃ śaśvat tārābhir iva rohiṇīm //
MBh, 3, 43, 30.1 tārārūpāṇi yānīha dṛśyante dyutimanti vai /
MBh, 3, 43, 35.2 yān dṛṣṭavān asi vibho tārārūpāṇi bhūtale //
MBh, 3, 166, 4.2 dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ //
MBh, 3, 187, 18.1 tārārūpāṇi dṛśyante yānyetāni nabhastale /
MBh, 3, 213, 43.2 hutāśanārcipratimāḥ sarvās tārā ivādbhutāḥ //
MBh, 3, 216, 10.2 pracyutāḥ sahasā bhānti citrās tārāgaṇā iva //
MBh, 3, 264, 16.2 nāsya tan mamṛṣe vālī taṃ tārā pratyaṣedhayat //
MBh, 3, 264, 18.1 hemamālī tato vālī tārāṃ tārādhipānanām /
MBh, 3, 264, 20.1 cintayitvā muhūrtaṃ tu tārā tārādhipaprabhā /
MBh, 3, 264, 26.1 tārāṃ paruṣam uktvā sa nirjagāma guhāmukhāt /
MBh, 3, 264, 38.2 tārā dadarśa taṃ bhūmau tārāpatim iva cyutam //
MBh, 3, 264, 39.2 tāṃ ca tārāpatimukhīṃ tārāṃ nipatiteśvarām //
MBh, 3, 266, 2.2 grahanakṣatratārābhir anuyātam amitrahā //
MBh, 4, 1, 1.8 tārābalaṃ candrabalaṃ tad eva /
MBh, 4, 50, 17.1 yastu nīlānusāreṇa pañcatāreṇa ketunā /
MBh, 4, 50, 18.1 yasya tārārkacitro 'sau rathe dhvajavaraḥ sthitaḥ /
MBh, 5, 95, 4.2 vāyur agnistathākāśaṃ grahāstārāgaṇāstathā //
MBh, 5, 115, 13.2 bṛhaspatiśca tārāyāṃ śukraśca śataparvayā //
MBh, 6, 17, 18.1 tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā /
MBh, 6, 44, 48.1 ketunā pañcatāreṇa tālena bharatarṣabha /
MBh, 6, 56, 17.1 suvarṇatārāgaṇabhūṣitāni śarāvarāṇi prahitāni vīraiḥ /
MBh, 6, 61, 5.3 yena kṣayaṃ na gacchanti divi tārāgaṇā iva //
MBh, 7, 101, 32.2 raktamālyāmbaradharā tāreva nabhasastalāt //
MBh, 7, 122, 78.2 tārāsahasrakhacitaṃ siṃhadhvajapatākinam //
MBh, 7, 140, 39.2 vyaśīryata raṇe rājaṃstārājālam ivāmbarāt //
MBh, 7, 162, 46.2 āsīd āyodhanaṃ tatra nabhastārāgaṇair iva //
MBh, 8, 8, 23.2 tārodbhāsasya nabhasaḥ śāradasya samatviṣam //
MBh, 8, 9, 30.1 carma chittvā tu kaikeyas tārāgaṇaśatair vṛtam /
MBh, 8, 19, 28.2 śirāṃsy urvyām adṛśyanta tārāgaṇa ivāmbare //
MBh, 8, 24, 73.2 grahanakṣatratārābhiś carma citraṃ nabhastalam //
MBh, 8, 31, 50.1 sahemacandratārārkāḥ patākāḥ kiṅkiṇīyutāḥ /
MBh, 8, 32, 6.2 sānugā bhīmavapuṣaś candraṃ tārāgaṇā iva //
MBh, 8, 43, 57.1 pītaraktāsitasitās tārācandrārkamaṇḍitāḥ /
MBh, 8, 58, 27.3 tāni vaktrāṇi vibabhur vyomni tārāgaṇā iva //
MBh, 8, 62, 28.2 tasyeṣubhir vyadhamat karṇaputro mahāraṇe carma sahasratāram //
MBh, 10, 1, 25.1 grahanakṣatratārābhiḥ prakīrṇābhir alaṃkṛtam /
MBh, 12, 39, 16.2 śuśubhe vimalaścandrastārāgaṇavṛto yathā //
MBh, 12, 141, 24.1 tārāḍhyaṃ kumudākāram ākāśaṃ nirmalaṃ ca ha /
MBh, 12, 160, 14.1 nabhaḥ sacandratāraṃ ca nakṣatrāṇi grahāṃstathā /
MBh, 12, 221, 14.1 nakṣatrakalpābharaṇāṃ tārābhaktisamasrajam /
MBh, 12, 289, 60.1 tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca /
MBh, 12, 290, 36.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam //
MBh, 13, 143, 31.1 candrādityau grahanakṣatratārāḥ sarvāṇi darśānyatha paurṇamāsyaḥ /
MBh, 14, 17, 36.1 tārārūpāṇi sarvāṇi yaccaitaccandramaṇḍalam /
MBh, 14, 56, 25.2 naktaṃ nakṣatratārāṇāṃ prabhām ākṣipya vartate //
MBh, 14, 91, 30.2 aśobhanta mahārāja grahāstārāgaṇair iva //
MBh, 15, 31, 20.2 didṛkṣubhiḥ samākīrṇaṃ nabhastārāgaṇair iva //
Rāmāyaṇa
Rām, Bā, 3, 16.2 tārāvilāpasamayaṃ varṣarātrinivāsanam //
Rām, Bā, 31, 12.2 udyānabhūmim āgamya tārā iva ghanāntare //
Rām, Bā, 33, 16.2 nakṣatratārāgahanaṃ jyotirbhir avabhāsate //
Rām, Bā, 48, 11.2 tārayaināṃ mahābhāgām ahalyāṃ devarūpiṇīm //
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ay, 59, 11.2 na babhrāja rajodhvastā tāreva gaganacyutā //
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Ay, 106, 11.2 saṃhṛtadyutivistārāṃ tārām iva divaś cyutām //
Rām, Ār, 21, 15.2 māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam //
Rām, Ār, 22, 12.2 utpetuś ca vinā rātriṃ tārāḥ khadyotasaprabhāḥ //
Rām, Ār, 22, 20.1 tārā api śarais tīkṣṇaiḥ pātayeyaṃ nabhastalāt /
Rām, Ār, 24, 5.2 babhūva madhye tārāṇāṃ lohitāṅga ivoditaḥ //
Rām, Ār, 50, 30.2 saghoṣāṇyavakīryanta kṣīṇās tārā ivāmbarāt //
Rām, Ki, 11, 28.2 niṣpapāta saha strībhis tārābhir iva candramāḥ //
Rām, Ki, 11, 35.2 visṛjya tāḥ striyaḥ sarvās tārāprabhṛtikās tadā //
Rām, Ki, 15, 6.1 taṃ tu tārā pariṣvajya snehād darśitasauhṛdā /
Rām, Ki, 16, 1.1 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām /
Rām, Ki, 16, 6.2 sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā //
Rām, Ki, 16, 9.1 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī /
Rām, Ki, 16, 11.1 praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam /
Rām, Ki, 17, 16.2 tārayā pratiṣiddhaḥ san sugrīveṇa samāgataḥ //
Rām, Ki, 18, 46.1 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān /
Rām, Ki, 18, 50.1 maddoṣakṛtadoṣāṃ tāṃ yathā tārāṃ tapasvinīm /
Rām, Ki, 19, 3.2 hataṃ plavagaśārdūlaṃ tārā śuśrāva vālinam //
Rām, Ki, 20, 1.2 dṛṣṭvā vinihataṃ bhūmau tārā tārādhipānanā //
Rām, Ki, 20, 3.2 tārā tarum ivonmūlaṃ paryadevayad āturā //
Rām, Ki, 20, 25.1 tathā tu tārā karuṇaṃ rudantī bhartuḥ samīpe saha vānarībhiḥ /
Rām, Ki, 21, 1.1 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt /
Rām, Ki, 21, 1.1 tato nipatitāṃ tārāṃ cyutāṃ tārām ivāmbarāt /
Rām, Ki, 21, 12.2 abravīd uttaraṃ tārā hanūmantam avasthitam //
Rām, Ki, 22, 11.1 eṣa tārātmajaḥ śrīmāṃs tvayā tulyaparākramaḥ /
Rām, Ki, 22, 14.2 na hi tārāmataṃ kiṃcid anyathā parivartate //
Rām, Ki, 22, 26.1 tatas tu tārā vyasanārṇavaplutā mṛtasya bhartur vadanaṃ samīkṣya sā /
Rām, Ki, 23, 1.2 patiṃ lokāc cyutaṃ tārā mṛtaṃ vacanam abravīt //
Rām, Ki, 23, 21.2 uvāca tārā piṅgākṣaṃ putram aṅgadam aṅganā //
Rām, Ki, 24, 13.2 tārāṅgadābhyāṃ sahito vālino dahanaṃ prati //
Rām, Ki, 24, 28.1 tārāprabhṛtayaḥ sarvā vānaryo hatayūthapāḥ /
Rām, Ki, 24, 32.1 tatas tārā patiṃ dṛṣṭvā śibikātalaśāyinam /
Rām, Ki, 24, 39.1 evaṃ vilapatīṃ tārāṃ patiśokapariplutām /
Rām, Ki, 24, 43.2 sugrīvatārāsahitāḥ siṣicur vāline jalam //
Rām, Ki, 28, 4.1 svāṃ ca patnīm abhipretāṃ tārāṃ cāpi samīpsitām /
Rām, Ki, 30, 22.1 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ /
Rām, Ki, 33, 4.2 sugrīvaṃ gagane pūrṇaṃ candraṃ tārāgaṇā iva //
Rām, Ki, 33, 6.2 abravīl lakṣmaṇaḥ kruddhaḥ satāraṃ śaśinaṃ yathā //
Rām, Ki, 34, 1.2 abravīl lakṣmaṇaṃ tārā tārādhipanibhānanā //
Rām, Ki, 35, 1.1 ity uktas tārayā vākyaṃ praśritaṃ dharmasaṃhitam /
Rām, Ki, 37, 6.1 visarjayāmāsa tadā tārām anyāś ca yoṣitaḥ /
Rām, Ki, 38, 15.1 tataḥ kāñcanaśailābhas tārāyā vīryavān pitā /
Rām, Ki, 38, 26.1 tatas tārādyutis tāro harir bhīmaparākramaḥ /
Rām, Ki, 41, 2.2 tārāyāḥ pitaraṃ rājā śvaśuraṃ bhīmavikramam //
Rām, Ki, 44, 5.1 tārāṅgadādisahitaḥ plavagaḥ pavanātmajaḥ /
Rām, Ki, 45, 8.2 rājyaṃ ca sumahat prāptaṃ tārā ca rumayā saha /
Rām, Ki, 47, 1.1 saha tārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ /
Rām, Ki, 53, 1.1 tathā bruvati tāre tu tārādhipativarcasi /
Rām, Ki, 54, 14.2 mātaraṃ caiva me tārām āśvāsayitum arhatha //
Rām, Su, 1, 51.2 tārābhir abhirāmābhir uditābhir ivāmbaram //
Rām, Su, 1, 161.2 grahanakṣatracandrārkatārāgaṇavibhūṣite //
Rām, Su, 2, 54.1 candro 'pi sācivyam ivāsya kurvaṃs tārāgaṇair madhyagato virājan /
Rām, Su, 4, 14.2 priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ //
Rām, Su, 7, 37.2 śāradīva prasannā dyaustārābhir abhiśobhitā //
Rām, Su, 7, 38.2 yathā hyuḍupatiḥ śrīmāṃstārābhir abhisaṃvṛtaḥ //
Rām, Su, 7, 39.1 yāścyavante 'mbarāt tārāḥ puṇyaśeṣasamāvṛtāḥ /
Rām, Su, 7, 40.1 tārāṇām iva suvyaktaṃ mahatīnāṃ śubhārciṣām /
Rām, Su, 8, 32.2 virarāja vimānaṃ tannabhastārāgaṇair iva //
Rām, Su, 11, 30.2 pañcatvagamane rājñastārāpi na bhaviṣyati //
Rām, Su, 15, 20.1 kṣīṇapuṇyāṃ cyutāṃ bhūmau tārāṃ nipatitām iva /
Rām, Su, 16, 25.1 vṛtaḥ paramanārībhistārābhir iva candramāḥ /
Rām, Yu, 4, 84.2 tādṛgrūpe sma dṛśyete tārāratnasamākule //
Rām, Yu, 19, 32.1 etāṃ ca mālāṃ tārāṃ ca kapirājyaṃ ca śāśvatam /
Rām, Yu, 32, 19.1 suṣeṇaḥ paścimadvāraṃ gatastārāpitā hariḥ /
Rām, Yu, 64, 9.1 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham /
Rām, Yu, 76, 19.2 vyaśīryata rathopasthe tārājālam ivāmbarāt //
Rām, Utt, 34, 4.1 tatastaṃ vānarāmātyastārastārāpitā prabhuḥ /
Saundarānanda
SaundĀ, 1, 60.2 tārāsahasrairapi dīpyamānair anutthite candra ivāntarīkṣam //
SaundĀ, 14, 24.2 cāryā dṛṣṭiśca tārāsu jijāgariṣuṇā sadā //
Yogasūtra
YS, 3, 27.1 candre tārāvyūhajñānam //
Agnipurāṇa
AgniPur, 8, 3.2 kiṣkindhāṃ kapirājyaṃ ca rumāṃ tārāṃ samarpayat //
Amarakośa
AKośa, 1, 109.1 nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām /
AKośa, 1, 109.2 dākṣāyiṇyo 'śvinītyāditārā aśvayug aśvinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 166.1 ghanāghanāmbhodharajālakālīm adṛṣṭatārāgaṇarājabimbām /
BKŚS, 22, 263.2 śaraddyaur iva sābhāsīj jyotsnātārākulākulā //
Daśakumāracarita
DKCar, 2, 7, 52.0 taccaraṇarajaḥkaṇaiḥ kaiścana śirasi kīrṇairanekasyāneka ātaṅkaściraṃ cikitsakairasaṃhāryaḥ saṃhṛtaḥ tadaṅghrikṣālanasalilasekair niṣkalaṅkaśirasāṃ naśyanti kṣaṇenaikenākhilanarendrayantralaṅghinaś caṇḍatārāgrahāḥ //
Divyāvadāna
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Harivaṃśa
HV, 20, 29.1 bṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm /
HV, 20, 30.2 naiva vyasarjayat tārāṃ tasmā aṅgirase tadā //
HV, 20, 36.2 dadāv aṅgirase tārāṃ svayam eva pitāmahaḥ //
HV, 20, 39.2 tataḥ saṃśayam āpannās tārām akathayan surāḥ //
HV, 20, 41.1 taṃ nivārya tato brahmā tārāṃ papraccha saṃśayam /
HV, 20, 41.2 yad atra tathyaṃ tad brūhi tāre kasya suto hy ayam //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 8, 56.2 saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ //
Kāmasūtra
KāSū, 1, 2, 25.1 śāstrasyānabhiśaṅkyatvād abhicārānuvyāhārayośca kvacit phaladarśanān nakṣatracandrasūryatārāgrahacakrasya lokārthaṃ buddhipūrvakam iva pravṛtter darśanād varṇāśramācārasthitilakṣaṇatvāc ca lokayātrāyā hastagatasya ca bījasya bhaviṣyataḥ sasyārthe tyāgadarśanāccared dharmān iti vātsyāyanaḥ //
KāSū, 6, 2, 6.6 nakṣatracandrasūryatārābhyaḥ spṛhaṇam /
Kūrmapurāṇa
KūPur, 1, 39, 18.1 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
KūPur, 1, 39, 19.1 tārānakṣatrarūpāṇi hīnāni tu parasparāt /
KūPur, 1, 41, 42.1 graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ /
Liṅgapurāṇa
LiPur, 1, 9, 63.2 grahanakṣatratārāś ca bhuvanāni sahasraśaḥ //
LiPur, 1, 20, 83.1 ā tārārkendunakṣatraṃ śūnyaṃ lokamavekṣya ca /
LiPur, 1, 21, 73.2 madhye 'ntarikṣaṃ vistīrṇaṃ tārāgaṇavibhūṣitam //
LiPur, 1, 52, 5.2 tārākoṭisahasrāṇāṃ nabhasaś ca samāyutā //
LiPur, 1, 57, 6.1 yāvantyaścaiva tārāś ca tāvantaścaiva raśmayaḥ /
LiPur, 1, 57, 8.1 nakṣatrasūryāś ca tathā grahatārāgaṇaiḥ saha /
LiPur, 1, 57, 15.2 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai //
LiPur, 1, 57, 17.1 tārānakṣatrarūpāṇi hīnāni tu parasparam /
LiPur, 1, 57, 33.1 grahanakṣatratārāsu upariṣṭādyathākramam /
LiPur, 1, 61, 35.1 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
LiPur, 1, 61, 36.2 tārānakṣatrarūpāṇi hīnāni tu parasparam //
LiPur, 1, 61, 49.1 ete tārā grahāścāpi boddhavyā bhārgavādayaḥ /
LiPur, 1, 72, 87.2 nabhasyamalanakṣatre tārāmadhya ivoḍurāṭ //
LiPur, 2, 10, 37.1 grahanakṣatratārāśca yajñā vedāstapāṃsi ca /
LiPur, 2, 18, 1.4 aśvinau grahatārāśca nakṣatrāṇi ca khaṃ diśaḥ //
Matsyapurāṇa
MPur, 8, 3.1 nakṣatratārādvijavṛkṣagulmalatāvitānasya ca rukmagarbhaḥ /
MPur, 13, 45.2 jālaṃdhare viśvamukhī tārā kiṣkindhaparvate //
MPur, 23, 30.2 tārāṃ sa tārādhipatiḥ smarārtaḥ keśeṣu jagrāha viviktabhūmau //
MPur, 23, 31.2 ciraṃ vihṛtyātha jagāma tārāṃ vidhurgṛhītvā svagṛhaṃ tato'pi //
MPur, 23, 32.1 na tṛptirāsīcca gṛhe'pi tasya tārānuraktasya sukhāgameṣu /
MPur, 23, 34.2 sa yācyamāno'pi dadau na tārāṃ bṛhaspatestatsukhapāśabaddhaḥ //
MPur, 23, 47.3 bṛhaspatiḥ svāmapagṛhya tārāṃ hṛṣṭo jagāma svagṛhaṃ sarudraḥ //
MPur, 24, 2.1 tārodarādviniṣkrāntaḥ kumāraścandrasaṃnibhaḥ /
MPur, 24, 5.2 apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ //
MPur, 66, 5.1 athavādityavāreṇa grahatārābalena ca /
MPur, 68, 15.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 92, 14.1 candratārārkasaṃkāśamadhiruhyānujīvibhiḥ /
MPur, 93, 86.1 grahatārābalaṃ labdhvā kṛtvā brāhmaṇavācanam /
MPur, 100, 9.2 no lakṣyate kva gatamambaramadhya industārāgaṇairiva gataḥ paritaḥ sphuradbhiḥ //
MPur, 119, 18.0 muktāphalāni muktānāṃ tārāvigrahadhāriṇām //
MPur, 124, 82.2 nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha //
MPur, 127, 1.2 tārāgrahāṇāṃ vakṣyāmi svarbhānostu rathaṃ punaḥ /
MPur, 127, 16.1 yāvatyaścaiva tārāḥ syustāvanto'sya marīcayaḥ /
MPur, 127, 19.2 eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi //
MPur, 127, 25.1 eṣa tārāmayaḥ stambho nāstameti na vodayam /
MPur, 127, 25.2 nakṣatracandrasūryāśca grahāstārāgaṇaiḥ saha //
MPur, 128, 20.3 candratārāgrahaiḥ sarvaiḥ pītā bhānorgabhastayaḥ //
MPur, 128, 56.1 sukṛtām āśrayāstārā raśmayastu hiraṇmayāḥ /
MPur, 128, 65.2 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai //
MPur, 128, 66.2 tārānakṣatrarūpāṇi hīnāni tu parasparam //
MPur, 139, 38.2 daityāṅganā yūthagatā vibhānti tārā yathā candramaso divānte //
MPur, 139, 42.2 sucāruveśābharaṇair upetas tārāgaṇair jyotirivāsa candraḥ //
MPur, 158, 26.1 graste sahasrarūpāṇāṃ tārārūpe pradarśite /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 226.1 agnisūryendutārābhiścākṣuṣo 'rthaḥ prakāśate /
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
Viṣṇupurāṇa
ViPur, 1, 4, 23.1 sūryādayo grahāstārā nakṣatrāṇyakhilāni ca /
ViPur, 1, 12, 90.2 trailokyād adhike sthāne sarvatārāgrahāśrayaḥ /
ViPur, 2, 9, 1.2 tārāmayaṃ bhagavataḥ śiśumārākṛti prabhoḥ /
ViPur, 2, 9, 3.1 sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha /
ViPur, 2, 9, 5.2 satārāśiśumārasya dhruvaḥ pucche vyavasthitaḥ //
ViPur, 2, 12, 25.1 graharkṣatārādhiṣṇyāni dhruve baddhānyaśeṣataḥ /
ViPur, 2, 12, 26.1 yāvantyaścaiva tārāstāstāvanto vātaraśmayaḥ /
ViPur, 2, 12, 30.2 yāvantyaścaiva tārāstāḥ śiśumārāśritā divi /
ViPur, 4, 6, 10.1 madāvalepāc ca sakaladevaguror bṛhaspates tārāṃ nāma patnīṃ jahāra //
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
ViPur, 4, 6, 19.1 tataś ca bhagavān abjayonir apyuśanasaṃ śaṃkaram asurān devāṃś ca nivārya bṛhaspataye tārām adāpayat //
ViPur, 4, 6, 24.1 bṛhaspatim induṃ ca tasya kumārasyāticārutayā sābhilāṣau dṛṣṭvā devāḥ samutpannasaṃdehās tārāṃ papracchuḥ //
ViPur, 4, 6, 26.1 evaṃ tair uktā sā tārā hriyā kiṃcin novāca //
ViPur, 4, 6, 31.1 athāha bhagavān pitāmahaḥ taṃ kumāraṃ saṃnivārya svayam apṛcchat tāṃ tārām //
ViPur, 6, 5, 40.1 vivartamānatārākṣir hastapādaṃ muhuḥ kṣipan /
ViPur, 6, 8, 23.2 apsarobhis tathā tārānakṣatraiḥ sakalair grahaiḥ //
Viṣṇusmṛti
ViSmṛ, 99, 9.1 vasāmyathārke ca niśākare ca tārāgaṇāḍhye gagane vimeghe /
Yājñavalkyasmṛti
YāSmṛ, 3, 172.1 tārānakṣatrasaṃcārair jāgaraiḥ svapnajair api /
Śatakatraya
ŚTr, 2, 14.1 sati pradīpe saty agnau satsu tārāravīnduṣu /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 7.1 tārāgaṇapravarabhūṣaṇamudvahantī meghāvarodhaparimuktaśaśāṅkavaktrā /
ṚtuS, Tṛtīyaḥ sargaḥ, 21.2 śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam //
ṚtuS, Tṛtīyaḥ sargaḥ, 22.2 vigatakaluṣamambhaḥ śyānapaṅkā dharitrī vimalakiraṇacandraṃ vyoma tārāvicitram //
ṚtuS, Pañcamaḥ sargaḥ, 4.2 vipāṇḍutārāgaṇacārubhūṣaṇā janasya sevyā na bhavanti rātrayaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 21.2 nakṣatraṃ tārakā tārājyotiṣī bhamuḍu grahaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 30.2 vyarocatālaṃ bhagavān yathendur graharkṣatārānikaraiḥ parītaḥ //
BhāgPur, 2, 6, 14.2 graharkṣaketavastārāstaḍitaḥ stanayitnavaḥ //
BhāgPur, 3, 7, 33.2 grahanakṣatratārāṇāṃ kālāvayavasaṃsthitim //
BhāgPur, 3, 11, 13.1 graharkṣatārācakrasthaḥ paramāṇvādinā jagat /
BhāgPur, 3, 23, 38.2 babhrāja utkacakumudgaṇavān apīcyas tārābhir āvṛta ivoḍupatir nabhaḥsthaḥ //
BhāgPur, 4, 9, 20.2 yatra graharkṣatārāṇāṃ jyotiṣāṃ cakram āhitam //
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
BhāgPur, 4, 21, 14.2 utthitaḥ sadaso madhye tārāṇāmuḍurāḍ iva //
BhāgPur, 4, 21, 19.1 śiśirasnigdhatārākṣaḥ samaikṣata samantataḥ /
BhāgPur, 11, 16, 34.2 prabhā sūryendutārāṇāṃ śabdo 'haṃ nabhasaḥ paraḥ //
Bhāratamañjarī
BhāMañj, 7, 123.2 kāntaṃ śiro 'harattārāyugayuktamivoḍupam //
BhāMañj, 7, 183.2 tasya muktāvalītārāpaṅktisevitamānanam //
BhāMañj, 7, 648.1 śāntatejomaye vahnau tārā tārāsthisaṃkule /
BhāMañj, 10, 30.1 yatra tārāpatiṃ tārā rohiṇīsaktamānasam /
BhāMañj, 14, 59.2 tārārūpā vimānāni bhajante narakāṇi vā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 80.2 taruṇaṃ taruṇī tārā vātabhūtavināśanī //
Garuḍapurāṇa
GarPur, 1, 69, 16.2 tejastiraskṛtya hutāśanendunakṣatratārāprabhavaṃ samagram //
GarPur, 1, 139, 2.1 atreḥ somastasya bhāryā tārā suraguroḥ priyā /
GarPur, 1, 139, 2.2 somāttārā budhaṃ jajñe budhaputraḥ purūravāḥ //
Hitopadeśa
Hitop, 0, 18.3 ekaś candramās tamo hanti na ca tārāgaṇair api //
Hitop, 4, 110.9 sarasi bahuśas tārāchāyekṣaṇāt parivañcitaḥ kumudaviṭapānveṣī haṃso niśāsvavicakṣaṇaḥ /
Hitop, 4, 110.10 na daśati punas tārāśaṅkī divāpi sitotpalaṃ kuhukacakito lokaḥ satye'py apāyam apekṣate //
Kathāsaritsāgara
KSS, 1, 1, 2.1 saṃdhyānuttotsave tārāḥ kareṇoddhūya vighnajit /
KSS, 6, 1, 12.2 abhūt tārāvarasphītajinabhaktākhilaprajaḥ //
Kālikāpurāṇa
KālPur, 56, 39.2 oṃ hrīṃ hūṃ māṃ sadā tārā jihvāmūle tu tiṣṭhatu //
Kṛṣiparāśara
KṛṣiPar, 1, 41.2 vidyunmālākulaṃ vā yadi bhavati nabho naṣṭacandrārkatāraṃ tāvadvarṣanti meṣā dharaṇitalagatā yāvad ā kārtikāntam //
Mātṛkābhedatantra
MBhT, 12, 36.3 kathaṃ śākambharī tārā tripurā śāmbhavī katham //
MBhT, 12, 46.2 kālikāyāś ca tārāyā mantro 'pi jvaladagnivat //
MBhT, 13, 3.1 tārāyāś ca japen mantrī mahāśaṅkhākhyamālayā /
Narmamālā
KṣNarm, 2, 83.1 grahanakṣatratārāṇāṃ saṃkhyāne 'pyakṛtaśramaḥ /
Rasamañjarī
RMañj, 9, 95.2 tārā hi yoginī nāma jvaraḥ śoṣo'rucirbhṛśam //
RMañj, 10, 34.1 tārā divā candraprabhaṃ niśānte yo vidyutaṃ paśyati caiva śvabhre /
Rasaratnasamuccaya
RRS, 1, 18.2 ahanyapi nirīkṣante yakṣāstārāṅkitaṃ nabhaḥ //
RRS, 6, 28.1 sumuhūrte sunakṣatre candratārābalānvite /
RRS, 16, 127.2 bhṛṅgāmbhoviṣatindukārdrakarasaiḥ sampiṣya guṃjāmitā saṃśuṣkā vaḍavāmukhīti guṭikā nāmnoditā tārayā //
Rasaratnākara
RRĀ, Ras.kh., 2, 81.1 svarṇatārārkakāntaṃ ca tīkṣṇaṃ vā māritaṃ samam /
RRĀ, Ras.kh., 2, 116.1 mṛtasūtābhrakaṃ vajraṃ kāntatārārkahāṭakam /
RRĀ, Ras.kh., 3, 52.1 svarṇatārārkamuṇḍaṃ ca vaṅgasīsābhrasattvakam /
RRĀ, Ras.kh., 3, 79.2 vyomasattvaṃ mṛtaṃ vajraṃ svarṇatārārkamuṇḍakam //
RRĀ, Ras.kh., 3, 177.2 svarṇatārārkakāntaṃ ca tīkṣṇacūrṇaṃ samaṃ samam //
RRĀ, V.kh., 1, 40.1 sumuhūrte sunakṣatre candratārābalānvite /
RRĀ, V.kh., 18, 85.1 tārā kāṃtadrutayo jāryā saptaguṇā rase /
Rasendracintāmaṇi
RCint, 8, 94.2 patanti candratārāśca mithyā cedahamabruvam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 13.2, 3.0 tataḥ saṃskṛtānāṃ rasānāṃ tārādiniṣpattirūpaṃ phalam //
Rasārṇava
RArṇ, 2, 47.2 atha pakṣe site devi candratārābalānvite //
RArṇ, 12, 346.1 vyoma mākṣikasattvaṃ ca tārāmātraṃ surāyudham /
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
Rājanighaṇṭu
RājNigh, 12, 33.2 tārā ca bhūtamārī maṅgalyā tu kapāṭinī grahabhītijit /
RājNigh, 13, 151.1 muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /
RājNigh, Manuṣyādivargaḥ, 35.2 tayormadhyagatā tārā bimbinī ca kanīnikā //
Skandapurāṇa
SkPur, 5, 8.1 candrādityagatiṃ sarvāṃ tārāgrahagatiṃ tathā /
SkPur, 23, 29.1 tārārūpāṇi sarvāṇi nakṣatrāṇi dhruvastathā /
Tantrāloka
TĀ, 8, 374.1 tārādiśaktijuṣṭaṃ suśivāsanam atisitakajam asaṃkhyadalam /
TĀ, 8, 418.2 ambādituṣṭivargastārādyāḥ siddhayo 'ṇimādigaṇaḥ //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 4.2 tārāyā dakṣiṇe bhāge akṣobhyaṃ paripūjayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 22.1 tārāyā mantrarājaṃ tu śrotumicchāmi sāmpratam /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 28.1 tārāstrarahitā tryarṇā mahānīlasarasvatī /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.2 kālikāyāśca tārāyā ārādhanam ihocyate //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 55.1 oṃ tārāyai vidmahe iti mahogrāyai tato vadet /
ToḍalT, Caturthaḥ paṭalaḥ, 1.2 śrutā pūjā kālikāyāstārāyā vada sāmpratam /
ToḍalT, Caturthaḥ paṭalaḥ, 2.2 śṛṇu cārvaṅgi subhage tārāyāḥ pūjanaṃ mahat /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 42.1 yato nirakṣaraṃ vastu atastārā prakīrtitā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 50.1 satāraṃ ca tathā binduṃ māyā pañcākṣarī parā /
ToḍalT, Daśamaḥ paṭalaḥ, 9.2 tārā devī nīlarūpā vagalā kūrmamūrtikā /
Ānandakanda
ĀK, 1, 3, 9.2 candratārābalopetaviṣuvāyanasaṃkrame //
ĀK, 1, 3, 112.2 tvaṃ lokapālastvaṃ tārā mātṛkāstvaṃ gajānanaḥ //
ĀK, 1, 6, 83.1 pakṣe śukle śubhadine candratārābalānvite /
ĀK, 1, 7, 26.1 śubharkṣe sumuhūrte ca candratārābalānvite /
ĀK, 1, 19, 139.1 bhakṣānaśnīta tārendukiraṇaiḥ śītalīkṛtam /
ĀK, 1, 21, 66.1 trikoṇe bījamālikhya satāre ca gaṇeśituḥ /
ĀK, 1, 23, 567.2 vṛṣabhagativiceṣṭo mandagambhīraghoṣaḥ suragaja iva loke candratārārkajīvī //
ĀK, 2, 8, 15.2 muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca /
Āryāsaptaśatī
Āsapt, 2, 21.1 atipūjitatāreyaṃ dṛṣṭiḥ śrutilaṅghanakṣamā sutanu /
Āsapt, 2, 136.1 ullasitaśītadīdhitikalopakaṇṭhe sphuranti tāraughāḥ /
Āsapt, 2, 217.1 gurupakṣma jāgarāruṇaghūrṇattāraṃ kathañcid api valate /
Āsapt, 2, 524.2 patrākṣaranikarā iva tārā nabhasi prakāśante //
Āsapt, 2, 645.1 sarvaṃ vanaṃ tṛṇālyā pihitaṃ pītāḥ sitāṃśuravitārāḥ /
Haribhaktivilāsa
HBhVil, 2, 27.2 sallagne candratārānukūle dīkṣā praśasyate //
HBhVil, 2, 29.1 sulagnacandratārādibalam atra sadaiva hi /
HBhVil, 5, 213.4 sacandrābhis tārābhir ānandaṃ sukhakaraṃ yad vimalam ambaraṃ vyoma tatsadṛśam /
HBhVil, 5, 213.6 tārāsthāne kadambamālā /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 37.1 antar lakṣyavilīnacittapavano yogī yadā vartate dṛṣṭyā niścalatārayā bahir adhaḥ paśyann apaśyann api /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 16.2 bhrājate sā saricchreṣṭhā tārābhir dyaur grahairiva //
SkPur (Rkh), Revākhaṇḍa, 14, 61.1 tārā grahagaṇāḥ sarve ye ca vaimānikā gaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 54.2 dvīpaiḥ samudrair abhisaṃvṛtaṃ hi nakṣatratārādivimānakīrṇam //
SkPur (Rkh), Revākhaṇḍa, 142, 34.1 yathā tārāmaye pūrvaṃ saṅgrāme lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 193, 13.1 nakṣatragrahatārābhiḥ susampūrṇaṃ nabhastalam /
SkPur (Rkh), Revākhaṇḍa, 198, 84.1 jālandhare viśvamukhī tārā kiṣkindhaparvate /