Occurrences

Bṛhadāraṇyakopaniṣad
Kaṭhopaniṣad
Muṇḍakopaniṣad
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Gokarṇapurāṇasāraḥ
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Bṛhadāraṇyakopaniṣad
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
Kaṭhopaniṣad
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 6, 91, 17.3 rākṣasaṃ krūrakarmāṇaṃ yathendrastārakaṃ purā //
MBh, 7, 130, 30.3 yathāmbupatimitrau hi tārakaṃ daityasattamam //
MBh, 7, 148, 56.2 yathendrastārakaṃ pūrvaṃ skandena saha jaghnivān //
MBh, 8, 24, 4.1 nirjiteṣu ca daityeṣu tārakasya sutās trayaḥ /
MBh, 8, 37, 23.2 yathendraḥ samare daityāṃs tārakasya vadhe purā //
MBh, 9, 30, 11.2 tārakaśca mahādaityo vipracittiśca vīryavān //
MBh, 9, 42, 40.2 sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna //
MBh, 9, 42, 40.2 sa saṃgrāmastārakākhyaḥ sutīvro yatra skandastārakākhyaṃ jaghāna //
MBh, 12, 11, 14.2 māsārdhamāsā ṛtava ādityaśaśitārakam //
MBh, 12, 335, 45.1 tasya mūrdhā samabhavad dyauḥ sanakṣatratārakā /
MBh, 13, 83, 54.2 asurastārako nāma tena saṃtāpitā bhṛśam //
MBh, 13, 84, 1.2 asurastārako nāma tvayā dattavaraḥ prabho /
MBh, 13, 84, 3.3 hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ //
MBh, 13, 84, 14.2 tārakasya vadhopāyaḥ kathito vai mayānaghāḥ //
MBh, 13, 84, 48.2 asurastārako nāma brahmaṇo varadarpitaḥ /
MBh, 13, 86, 2.2 sa kathaṃ tārakaḥ prāpto nidhanaṃ tad bravīhi me //
MBh, 13, 86, 4.2 kārtsnyena tārakavadhaṃ paraṃ kautūhalaṃ hi me //
MBh, 13, 86, 26.1 vardhamānaṃ tu taṃ dṛṣṭvā prārthayāmāsa tārakaḥ /
MBh, 13, 86, 27.2 śaśaṃsur viprakāraṃ taṃ tasmai tārakakāritam //
MBh, 13, 86, 28.2 jaghānāmoghayā śaktyā dānavaṃ tārakaṃ guhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 126.1 athānuditacandrārkagrahanakṣatratārakam /
Harivaṃśa
HV, 3, 68.2 ekacakro mahābāhus tārakaś ca mahābalaḥ //
HV, 30, 17.1 yena te nihatā daityāḥ saṃgrāme tārakāmaye /
Harṣacarita
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 9, 16.2 spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ //
Kir, 9, 18.1 ujhatī śucam ivāśu tamisrām antikaṃ vrajati tārakarāje /
Kumārasaṃbhava
KumSaṃ, 2, 1.1 tasmin viprakṛtāḥ kāle tārakeṇa divaukasaḥ /
KumSaṃ, 2, 32.1 bhavallabdhavarodīrṇas tārakākhyo mahāsuraḥ /
KumSaṃ, 5, 44.2 vada pradoṣe sphuṭacandratārake vibhāvarī yady aruṇāya kalpate //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 159.1 amṛtātmani padmānāṃ dveṣṭari snigdhatārake /
Kūrmapurāṇa
KūPur, 1, 9, 52.1 divyāṃ viśālāṃ grathitāṃ grahaiḥ sārkendutārakaiḥ /
KūPur, 1, 15, 157.2 tārakaḥ puruṣo hyātmā kevalaṃ paramaṃ padam //
KūPur, 1, 42, 22.1 nitalaṃ yavanādyaiśca tārakāgnimukhaistathā /
KūPur, 2, 37, 23.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
KūPur, 2, 43, 57.1 anantastārako yogī gatirgatimatāṃ varaḥ /
Liṅgapurāṇa
LiPur, 1, 29, 24.2 yathādityaprakāśena tārakā nabhasi sthitāḥ //
LiPur, 1, 36, 17.1 nakṣatratārakā dyauś ca graiveyakavibhūṣaṇam /
LiPur, 1, 70, 156.1 lakṣaṇaistārakādyaiste hyaṣṭadhā tu vyavasthitāḥ //
LiPur, 1, 71, 8.1 nihate tārake daitye tāraputre sabāndhave /
LiPur, 1, 73, 2.3 tārapautro mahātejāstārakasya suto balī //
LiPur, 1, 85, 159.2 sūryo'gniścandramāścaiva grahanakṣatratārakāḥ //
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
LiPur, 1, 101, 16.1 devatāś ca sahendreṇa tārakādbhayapīḍitāḥ /
LiPur, 1, 101, 18.1 bhagavaṃstārako nāma tārajo dānavottamaḥ /
LiPur, 1, 101, 30.1 līlayaiva mahāsenaḥ prabalaṃ tārakāsuram /
LiPur, 2, 21, 17.2 kālāyai ca pratiṣṭhāyai tārakāyāntakāya ca //
Matsyapurāṇa
MPur, 6, 19.2 ekacakro mahābāhur vajrākṣas tārakas tathā //
MPur, 61, 4.2 tārakaḥ kamalākṣaśca kāladaṃṣṭraḥ parāvasuḥ /
MPur, 61, 38.1 tataḥ kālena mahatā tārakād atipīḍitam /
MPur, 129, 5.2 vidyunmālī ca balavāṃstārakākhyaśca vīryavān //
MPur, 129, 36.1 satārakākhyena mayena guptaṃ svasthaṃ ca guptaṃ taḍinmālināpi /
MPur, 130, 7.2 tārakākhyo'dhipastatra kṛtasthānādhipo'vasat //
MPur, 130, 10.1 tārakasya puraṃ tatra śatayojanamantaram /
MPur, 131, 22.1 pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ /
MPur, 135, 26.1 tārakākhyapure daityāstārakākhyapuraḥsarāḥ /
MPur, 135, 26.1 tārakākhyapure daityāstārakākhyapuraḥsarāḥ /
MPur, 135, 39.1 tārakākhyo jayatyeṣa iti daityā aghoṣayan /
MPur, 135, 46.1 tārakākhyapure tasminsurāḥ śūrāḥ samantataḥ /
MPur, 135, 60.1 tato'suravaraḥ śrīmāṃstārakākhyaḥ pratāpavān /
MPur, 135, 63.1 tayāsuravaraḥ śrīmāṃstārakākhyaḥ pratāpavān /
MPur, 135, 64.1 tārakākhyena vāryante śaravarṣaistadā gaṇāḥ /
MPur, 135, 64.2 mayena māyānihatāstārakākhyena ceṣubhiḥ /
MPur, 135, 67.1 te tārakākhyena mayena māyayā saṃmuhyamānā vivaśā gaṇeśvarāḥ /
MPur, 135, 79.2 śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe //
MPur, 135, 82.1 mayasya śrutvā divi tārakākhyo vaco 'bhikāṅkṣankṣatajopamākṣaḥ /
MPur, 136, 18.1 mayasya cāñjaliṃ kṛtvā tārakākhyo 'bhivāditaḥ /
MPur, 136, 34.1 nandīśvareṇa pramathāstārakākhyena dānavāḥ /
MPur, 136, 52.1 tārakākhyaḥ subhīmākṣo dāritāsyo hariryathā /
MPur, 136, 60.1 tārakākhyo'pi daityendro girīndra iva pakṣavān /
MPur, 136, 61.1 sa tārakākhyābhihataḥ pratodaṃ nyasya kūbare /
MPur, 136, 62.2 tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ //
MPur, 136, 67.1 sa tārakākhyas taḍinmālireva ca mayena sārdhaṃ pramathairabhidrutāḥ /
MPur, 138, 35.1 kopāvṛtākṣaḥ sa tu tārakākhyaḥ saṃkhye savṛkṣaḥ sagirir nilīnaḥ /
MPur, 138, 38.2 te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ //
MPur, 138, 43.1 tārakākhyastu bhīmākṣo raudraraktāntarekṣaṇaḥ /
MPur, 138, 45.2 dudrāva khaḍgaṃ niṣkṛṣya tārakākhyo gaṇeśvaram //
MPur, 138, 46.3 gaṇeśvaraiḥ kṛtastatra tārakākhye niṣūdite //
MPur, 138, 50.1 yamavaruṇamahendrarudravīryastava yaśaso nidhirdhīra tārakākhyaḥ /
MPur, 138, 50.2 sakalasamaraśīrṣaparvatendro yuddhvā yastapati hi tārako gaṇendraiḥ //
MPur, 138, 51.1 mṛditam upaniśamya tārakākhyaṃ ravidīptānalabhīṣaṇāyatākṣam /
MPur, 139, 1.2 tārakākhye hate yuddhe utsārya pramathānmayaḥ /
MPur, 146, 1.2 kathaṃ matsyena kathitastārakasya vadho mahān /
MPur, 146, 5.2 vajrāṅgo nāma daityo'bhūttasya putrastu tārakaḥ /
MPur, 146, 11.1 sa saptadivaso bālo nijaghne tārakāsuram /
MPur, 146, 13.2 yasyābhūttārakaḥ putraḥ surapramathano balī //
MPur, 147, 2.2 putraṃ me tārakaṃ dehi duḥkhaśokamahārṇavāt //
MPur, 147, 14.2 putraṃ me tārakaṃ dehi hyasmādduḥkhamahārṇavāt //
MPur, 147, 17.3 putraste tārako nāma bhaviṣyati mahābalaḥ //
MPur, 147, 27.2 jātamātrastu daityendrastārakaścaṇḍavikramaḥ //
MPur, 147, 29.1 sa tu prāpya mahārājyaṃ tārako munisattamāḥ /
MPur, 148, 1.1 tāraka uvāca /
MPur, 148, 15.1 tārakasya varaṃ dātuṃ jagāma tridaśālayāt /
MPur, 148, 15.3 uvāca tārakaṃ devo girā madhurayā yutaḥ //
MPur, 148, 17.1 ityuktastārako daityaḥ praṇamyātmabhuvaṃ vibhum /
MPur, 148, 18.1 tāraka uvāca /
MPur, 148, 26.1 tasminmahati rājyasthe tārake daityanandane /
MPur, 148, 31.1 evaṃ prayāti kāle tu vitate tārakāsuraḥ /
MPur, 148, 32.1 tāraka uvāca /
MPur, 148, 38.1 tārakasya vacaḥ śrutvā grasano nāma dānavaḥ /
MPur, 148, 45.1 tārakasyābhavatketū raudraḥ kanakabhūṣaṇaḥ /
MPur, 150, 144.2 rājā cāntarito'smākaṃ tārako lokamārakaḥ //
MPur, 153, 11.2 durjayastārako daityo muktvā saptadinaṃ śiśum //
MPur, 153, 154.2 tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ //
MPur, 153, 156.2 sāviṣkāram anākāraṃ tārako bhāvamāviśat //
MPur, 153, 165.2 ekatastārako daityaḥ surasaṃghastu caikataḥ //
MPur, 153, 169.2 bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi //
MPur, 153, 185.1 tatastārakaḥ pretanāthaṃ pṛṣatkairvasuṃ tasya savye smarankṣudrabhāvam /
MPur, 153, 200.2 tārakasya susamprāpya śarīraṃ śauryaśālinaḥ //
MPur, 153, 214.1 tato rathādavaplutya tārako dānavādhipaḥ /
MPur, 154, 47.2 avadhyastārako daityaḥ sarvairapi surāsuraiḥ /
MPur, 154, 50.1 tārakasya nihantā sa bhāskarābho bhaviṣyati /
MPur, 154, 53.1 janayiṣyati taṃ prāpya tārako'bhibhaviṣyati /
MPur, 154, 59.1 tārako nāma daityendraḥ suraketuranirjitaḥ /
MPur, 154, 60.1 sutaṃ sa bhavitā tasya tārakasyāntakārakaḥ /
MPur, 154, 64.1 sa bhaviṣyati daityasya tārakasya vināśakaḥ /
MPur, 154, 66.2 tato'pi saṃśayo bhūyastārakaṃ prati dṛśyate //
MPur, 154, 397.2 sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ //
MPur, 159, 21.1 daityendrastārako nāma sarvāmarakulāntakṛt /
MPur, 159, 23.1 tārakasya vadhārthāya jagataḥ kaṇṭakasya vai /
MPur, 159, 25.3 tārakāsura tacchrutvā ghaṭaśaktyā yathecchayā //
MPur, 159, 28.1 tāraka uvāca /
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
MPur, 160, 1.2 śrutvaitattārakaḥ sarvamudghuṣṭaṃ devabandibhiḥ /
MPur, 160, 4.1 kumāraṃ tārako dṛṣṭvā babhāṣe bhīṣaṇākṛtiḥ /
MPur, 160, 6.2 śṛṇu tāraka śāstrārthastava caiva nirūpyate //
MPur, 160, 19.1 tataḥ kruddho mahādaityastārako'suranāyakaḥ /
MPur, 160, 21.2 bibheda tārakaḥ kruddhaḥ sa sainye'suranāyakaḥ //
MPur, 160, 23.2 tato javānmahāsenastārakaṃ dānavādhipam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.8 sāmānyatodṛṣṭaṃ deśād deśāntaraṃ prāptaṃ dṛṣṭaṃ gatimaccandratārakaṃ caitravat /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
Viṣṇupurāṇa
ViPur, 1, 21, 5.1 ekacakro mahābāhus tārakaś ca mahābalaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 5.1 yathā deśāntaraprāpter gatimaccandratārakaṃ caitravat //
YSBhā zu YS, 2, 5.1, 2.1 tad yathā dhruvā pṛthivī dhruvā sacandratārakā dyauḥ amṛtā divaukasa iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 24.2 japann āsīta sāvitrīṃ pratyag ā tārakodayāt //
Abhidhānacintāmaṇi
AbhCint, 2, 6.1 jyotiṣkāḥ pañca candrārkagrahanakṣatratārakāḥ /
Bhāratamañjarī
BhāMañj, 5, 328.1 sa pāñcajanyapūrṇenduprītyā tārakapaṅktibhiḥ /
BhāMañj, 7, 205.1 sa dīptaṃ khaḍgamādāya carma cānekatārakam /
BhāMañj, 7, 381.2 mohanaṃ sarvalokānāṃ skandatārakayoriva //
BhāMañj, 7, 609.2 ayodhayad asaṃbhrāntaḥ kumāra iva tārakam //
BhāMañj, 10, 49.1 tārakākhyo hato yatra ṣaṇmukhena mahāsuraḥ /
BhāMañj, 13, 1569.1 tārakopaplutā devāḥ purā śītāṃśuśekharam /
Garuḍapurāṇa
GarPur, 1, 6, 49.1 ekacakro mahābāhustārakaśca mahābalaḥ /
GarPur, 1, 87, 54.1 ṛtadhāmā ca bhadrendrastārako nāma tadripuḥ /
Kathāsaritsāgara
KSS, 1, 1, 41.1 tārakāntakamatputraprāptaye prahitaḥ suraiḥ /
KSS, 3, 6, 60.2 tārakopadrute śakre dagdhe ca kusumāyudhe //
KSS, 3, 6, 69.1 tena stutvā sa vijñaptas tārakāsuraśāntaye /
KSS, 3, 6, 89.1 atrāntare devarājas tārakāsuranirjitaḥ /
KSS, 3, 6, 94.1 jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum /
KSS, 3, 6, 99.1 tato jaghāna na cirāt senānīstārakāsuram /
Rasaratnasamuccaya
RRS, 1, 62.2 kāṅkṣamāṇais tayoḥ putraṃ tārakāsuramārakam //
Rasendracūḍāmaṇi
RCūM, 15, 5.2 kāṅkṣayā tatsutodbhūter nihantuṃ tārakāsuram //
Skandapurāṇa
SkPur, 2, 26.1 nāradasyāgamaścaiva tārakapreṣitasya ha /
SkPur, 2, 26.2 vadhaśca tārakasyogro yātrā bhadravaṭasya ca //
SkPur, 2, 27.2 śakteruddharaṇaṃ caiva tārakasya vadhaḥ śubhaḥ //
Tantrāloka
TĀ, 3, 113.1 boddhavyo layabhedena bindurvimalatārakaḥ /
Ānandakanda
ĀK, 1, 1, 9.2 tārakāsuranāśāya lokānāṃ rakṣaṇāya ca //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 49.3 tārakāsuranāśāya senānī tvadṛte na hi //
Rasasaṃketakalikā
RSK, 1, 2.1 skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 22.1 bhūmyadhaḥ saptapātālānnirdahaṃstārakaiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 22, 19.2 mayatārakam ityevaṃ triṣu lokeṣu viśrutam //
SkPur (Rkh), Revākhaṇḍa, 84, 38.1 yāvaccandraśca sūryaśca yāvad vai divi tārakaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 43.2 tayoryuddhamabhūdghoraṃ tārakāgnijasannibham //