Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Rasahṛdayatantra
Rasārṇava
Rājanighaṇṭu
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 1, 99, 2.1 ud agātāṃ bhagavatī vicṛtau nāma tārake /
Atharvaveda (Śaunaka)
AVŚ, 2, 8, 1.1 ud agātāṃ bhagavatī vicṛtau nāma tārake /
AVŚ, 3, 7, 4.1 amū ye divi subhage vicṛtau nāma tārake /
AVŚ, 5, 17, 4.1 yām āhus tārakaiṣā vikeśīti ducchunāṃ grāmam avapadyamānām /
AVŚ, 6, 121, 3.1 udagātāṃ bhagavatī vicṛtau nāma tārake /
Kauśikasūtra
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 40.0 yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyante //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 36.0 tad asya saṃjātaṃ tārakādibhya itac //
Mahābhārata
MBh, 1, 65, 38.1 hutāśanamukhaṃ dīptaṃ sūryacandrākṣitārakam /
MBh, 1, 190, 8.2 mahārharatnaughavicitram ābabhau divaṃ yathā nirmalatārakācitam //
MBh, 2, 22, 16.1 śakraviṣṇū hi saṃgrāme ceratustārakāmaye /
MBh, 2, 24, 25.2 tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ //
MBh, 3, 42, 28.1 ebhis tadā mayā vīra saṃgrāme tārakāmaye /
MBh, 3, 121, 8.1 sikatā vā yathā loke yathā vā divi tārakāḥ /
MBh, 3, 166, 23.2 astuvan munayo vāgbhir yathendraṃ tārakāmaye //
MBh, 3, 275, 20.2 śuśubhe tārakācitraṃ śaradīva nabhastalam //
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 155, 38.2 śuśubhe tārakācitrā dyauścandreṇeva bhārata //
MBh, 6, 79, 25.2 yathā vajradharaḥ pūrvaṃ saṃgrāme tārakāmaye //
MBh, 6, 112, 19.2 tārakāśatacitrau ca nistriṃśau sumahāprabhau //
MBh, 7, 22, 40.1 antarikṣasavarṇāstu tārakācitritā iva /
MBh, 7, 69, 70.1 yathā ca brahmaṇā baddhaṃ saṃgrāme tārakāmaye /
MBh, 7, 143, 24.2 yathendrabhayavitrastā dānavās tārakāmaye //
MBh, 8, 6, 46.2 devair iva yathā skandaḥ saṃgrāme tārakāmaye //
MBh, 8, 24, 3.2 babhūva prathamo rājan saṃgrāmas tārakāmayaḥ /
MBh, 8, 24, 70.1 anukarṣān grahān dīptān varūthaṃ cāpi tārakāḥ /
MBh, 9, 50, 1.3 tasmin vṛtte mahān āsīt saṃgrāmastārakāmayaḥ //
MBh, 12, 160, 31.2 tadā himavataḥ pṛṣṭhe suramye padmatārake //
MBh, 12, 160, 37.1 candramā vimalaṃ vyoma yathābhyuditatārakam /
MBh, 12, 160, 47.1 bibhrat kṛṣṇājinaṃ vāso hemapravaratārakam /
MBh, 12, 262, 23.1 nakṣatrāṇīva dhiṣṇyeṣu bahavastārakāgaṇāḥ /
Rāmāyaṇa
Rām, Ay, 9, 47.2 narendrapatnī vimanā babhūva sā tamovṛtā dyaur iva magnatārakā //
Rām, Yu, 4, 49.2 devānām iva sainyāni saṃgrāme tārakāmaye //
Rām, Utt, 24, 12.2 uditenaiva sūryeṇa tārakā iva nāśitāḥ //
Amarakośa
AKośa, 1, 109.1 nakṣatramṛkṣaṃ bhaṃ tārā tārakāpyuḍu vā striyām /
AKośa, 1, 111.2 ilvalāstacchirodeśe tārakā nivasanti yāḥ //
AKośa, 2, 357.2 kūrcamastrī bhruvormadhyaṃ tārakākṣṇaḥ kanīnikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 11.2 asatyajvalanajvālātārakādīpadarśanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 69.2 sahasā pratibuddhaś ca sphurallocanatārakaḥ //
Divyāvadāna
Divyāv, 18, 53.1 paśyatha etau dūrata eva sūryavadavalokyete etau akṣitārakau //
Harivaṃśa
HV, 20, 34.1 tatra tad yuddham abhavat prakhyātaṃ tārakāmayam /
Harṣacarita
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 155.1 turagārūḍhaṃ ca taṃ prayāntaṃ sarasvatī suciramuttambhitapakṣmaṇā niścalatārakeṇa likhiteneva cakṣuṣā vyalokayat //
Kirātārjunīya
Kir, 9, 27.1 śliṣyataḥ priyavadhūr upakaṇṭhaṃ tārakās tatakarasya himāṃśoḥ /
Kir, 12, 28.2 stambham anubhavati śāntamarudgrahatārakāgaṇayutaṃ nabhastalam //
Kumārasaṃbhava
KumSaṃ, 8, 59.1 mandarāntaritamūrtinā niśā lakṣyate śaśabhṛtā satārakā /
Kūrmapurāṇa
KūPur, 1, 39, 20.1 sarvāvaranikṛṣṭāni tārakāmaṇḍalāni tu /
KūPur, 1, 41, 8.1 evaṃ sūryaprabhāvena sarvā nakṣatratārakāḥ /
Liṅgapurāṇa
LiPur, 1, 45, 3.1 tārakāgrahasomārkā dhruvaḥ saptarṣayas tathā /
LiPur, 1, 45, 19.1 vitalaṃ dānavādyaiś ca tārakāgnimukhais tathā /
LiPur, 1, 57, 18.1 sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu /
LiPur, 1, 57, 21.1 tāvantyastārakāḥ koṭyo yāvantyṛkṣāṇi sarvaśaḥ /
LiPur, 1, 60, 25.2 evaṃ sūryaprabhāvena nakṣatragrahatārakāḥ //
LiPur, 1, 61, 1.3 teṣāṃ kṣetrāṇyathādatte sūryo nakṣatratārakāḥ //
LiPur, 1, 61, 2.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
LiPur, 1, 61, 2.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
LiPur, 1, 61, 26.1 vijñeyāstārakāḥ sarvās tvṛṣayastvekaraśmayaḥ /
LiPur, 1, 61, 37.2 sarvopari nikṛṣṭāni tārakāmaṇḍalāni tu //
LiPur, 1, 63, 80.2 purā devāsure yuddhe ghore vai tārakāmaye //
LiPur, 1, 94, 17.2 nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ //
Matsyapurāṇa
MPur, 124, 19.1 tārakāsaṃniveśasya divi yāvattu maṇḍalam /
MPur, 127, 20.2 śiśumāraśarīrasthā yāvatyastārakāstu tāḥ //
MPur, 128, 34.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva śuklikāḥ //
MPur, 128, 56.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
MPur, 128, 56.2 tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ //
MPur, 128, 59.1 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ /
MPur, 128, 67.2 sarvopari nisṛṣṭāni maṇḍalāni tu tārakāḥ //
MPur, 128, 70.2 yāvanti caiva ṛkṣāṇi koṭyastāvanti tārakāḥ //
MPur, 129, 16.2 deva daityāḥ purā devaiḥ saṃgrāme tārakāmaye //
MPur, 135, 79.2 śareṇa bhittvā sa hi tārakāsutaṃ sa tārakākhyāsuram ābabhāṣe //
MPur, 142, 45.1 abhivṛttāstu te mantrā darśanaistārakādibhiḥ /
MPur, 143, 22.1 dīrgheṇa tapasā yuktaistārakādinidarśibhiḥ /
MPur, 145, 63.1 ṛṣīṇāṃ tārakā yena lakṣaṇena yadṛcchayā /
MPur, 153, 164.2 tatastamaḥ samudbhūtaṃ nāto'dṛśyanta tārakāḥ //
MPur, 172, 10.2 āsīttrailokyavikhyātaḥ saṅgrāmastārakāmayaḥ //
MPur, 172, 40.1 tārakācitrakusume grahanakṣatrabandhure /
Suśrutasaṃhitā
Su, Sū., 29, 63.1 patanaṃ tārakādīnāṃ praṇāśaṃ dīpacakṣuṣoḥ /
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Su, Utt., 62, 9.2 tīkṣṇo himāmbuni caye 'pi sa vahniśaṅkī pittāddivā nabhasi paśyati tārakāśca //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 7.2, 1.14 yathā sūryatejasābhibhūtā grahanakṣatratārakādayo nopalabhyante /
Viṣṇupurāṇa
ViPur, 1, 12, 94.2 vimāne tārakā bhūtvā tāvatkālaṃ nivatsyati //
ViPur, 2, 12, 34.2 tārakā śiśumārasya nāstam eti catuṣṭayam //
ViPur, 4, 6, 16.1 evaṃ ca tayor atīvograsaṃgrāmas tārānimittas tārakāmayo nāmābhūt //
ViPur, 5, 1, 20.1 graharkṣatārakācitragaganāgnijalānilāḥ /
ViPur, 5, 2, 12.1 graharkṣatārakāgarbhā dyaur asyākhilahaitukī /
ViPur, 5, 2, 14.2 graharkṣatārakācitraṃ vimānaśatasaṃkulam /
ViPur, 5, 10, 7.1 tārakāvimale vyomni rarājākhaṇḍamaṇḍalaḥ /
ViPur, 6, 5, 28.1 dūrapraṇaṣṭanayano vyomāntargatatārakaḥ /
ViPur, 6, 7, 56.2 maruto vasavo rudrā bhāskarās tārakā grahāḥ //
Viṣṇusmṛti
ViSmṛ, 68, 37.1 na candrārkatārakā nirīkṣeta //
Yājñavalkyasmṛti
YāSmṛ, 1, 135.2 na ca mūtraṃ purīṣaṃ vā nāśucī rāhutārakāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 21.2 nakṣatraṃ tārakā tārājyotiṣī bhamuḍu grahaḥ //
AbhCint, 2, 24.1 ilvalāstu mṛgaśiraḥśirasthāḥ pañca tārakāḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 5, 11.2 yathārko 'gniryathā somo yatharkṣagrahatārakāḥ //
BhāgPur, 4, 9, 21.3 caranti dakṣiṇīkṛtya bhramanto yat satārakāḥ //
Bhāratamañjarī
BhāMañj, 11, 3.2 asthiśeṣairivāpūrṇaṃ tārakābhirabhūnnabhaḥ //
BhāMañj, 12, 42.2 karoti tārakāpaṅktiḥ kaṇṭhe muktāvalībhramam //
BhāMañj, 17, 30.2 rājarṣitārakāmadhye sa rarājāṃśumāniva //
Rasahṛdayatantra
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
RHT, 4, 6.1 śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ /
Rasārṇava
RArṇ, 12, 124.2 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
Rājanighaṇṭu
RājNigh, Guḍ, 69.2 sūryā viṣaghnī guṇakarṇikāmarā mātā suvarṇā suphalā ca tārakā //
RājNigh, 13, 151.1 muktā saumyā mauktikaṃ mauktikeyaṃ tāraṃ tārā bhautikaṃ tārakā ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Ānandakanda
ĀK, 1, 3, 6.2 maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ //
ĀK, 1, 11, 20.2 śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ //
ĀK, 1, 12, 84.1 vedavedāṅgatattvajño jīvedādityatārakam /
ĀK, 1, 15, 283.1 vainateyasamā dṛṣṭirdivā paśyati tārakāḥ /
ĀK, 1, 16, 25.2 ā candratārakaṃ jīvenmahābalayutaḥ sukham //
ĀK, 1, 21, 75.2 grahāśca candrasūryādyā aśvinyādyāśca tārakāḥ //
ĀK, 1, 23, 350.1 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
ĀK, 2, 8, 15.2 muktā saumyā mauktikaṃ śauktikeyaṃ tāraṃ tārā śauktikaṃ tārakā ca /
ĀK, 2, 9, 30.1 paśyecca tārakāyuktaṃ grahanakṣatramaṇḍalam /
Āryāsaptaśatī
Āsapt, 2, 275.1 dṛṣṭyaiva virahakātaratārakayā priyamukhe samarpitayā /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 43.2 ādityā vasavo rudrāḥ śaśāṅkaś ca satārakaḥ //
Haribhaktivilāsa
HBhVil, 1, 227.1 ākāśe tārakā yadvat sindhoḥ saikatasṛṣṭivat /
HBhVil, 5, 210.2 sacandratārakānandivimalāmbarasannibham //
Kokilasaṃdeśa
KokSam, 2, 20.2 jyotsnājālasnapitabhuvanā tārakāṇāṃ samīpe cāndrī mūrtiḥ kathaya jagato jñāpyate kena rātrau //
Mugdhāvabodhinī
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 6.2, 2.0 ye dhmātāḥ sthūlatārakārahitāḥ pattracayena varjitā raktapītakṛṣṇāḥ kathitāḥ pūrvaṃ varṇitāste śvetādicaturvarṇā bhavanti //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 184.1 yathā hi kaścijjātyandhaḥ sūryendugrahatārakāḥ /
SDhPS, 5, 188.1 sa labdhacakṣuḥ saṃpaśyet sūryendugrahatārakāḥ /