Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
Atharvaveda (Paippalāda)
AVP, 1, 77, 4.1 aṃhomucaṃ vṛṣabhaṃ yajñiyānāṃ virājantaṃ prathamam adhvarāṇām /
Kāṭhakasaṃhitā
KS, 7, 8, 16.0 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 2.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 13.10 adhvarāṇāṃ janayathaḥ purogām //
Taittirīyasaṃhitā
TS, 1, 5, 6, 18.1 rājantam adhvarāṇām gopām ṛtasya dīdivim /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 23.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 20.2 antarvatī janyaṃ jātavedasam adhvarāṇāṃ janayataṃ purogām /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 10.1 praṇīryajñānāṃ rathīradhvarāṇāmiti /
ŚBM, 1, 4, 2, 11.1 rathīradhvarāṇāmiti /
ŚBM, 1, 4, 2, 11.2 ratho ha vā eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti //
Ṛgveda
ṚV, 1, 1, 8.1 rājantam adhvarāṇāṃ gopām ṛtasya dīdivim /
ṚV, 1, 27, 1.2 saṃrājantam adhvarāṇām //
ṚV, 1, 44, 2.1 juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām /
ṚV, 1, 44, 9.1 patir hy adhvarāṇām agne dūto viśām asi /
ṚV, 1, 45, 4.2 rājantam adhvarāṇām agniṃ śukreṇa śociṣā //
ṚV, 3, 3, 8.2 adhvarāṇāṃ cetanaṃ jātavedasam pra śaṃsanti namasā jūtibhir vṛdhe //
ṚV, 3, 10, 4.1 sa ketur adhvarāṇām agnir devebhir ā gamat /
ṚV, 4, 7, 3.2 viśveṣām adhvarāṇāṃ haskartāraṃ dame dame //
ṚV, 6, 7, 2.2 vaiśvānaraṃ rathyam adhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ //
ṚV, 8, 8, 18.2 rājantāv adhvarāṇām aśvinā yāmahūtiṣu //
ṚV, 8, 11, 2.2 agne rathīr adhvarāṇām //
ṚV, 8, 44, 7.2 adhvarāṇām abhiśriyam //
ṚV, 8, 102, 7.1 agniṃ vo vṛdhantam adhvarāṇām purūtamam /
ṚV, 10, 2, 6.1 viśveṣāṃ hy adhvarāṇām anīkaṃ citraṃ ketuṃ janitā tvā jajāna /
ṚV, 10, 46, 4.1 mandraṃ hotāram uśijo namobhiḥ prāñcaṃ yajñaṃ netāram adhvarāṇām /
ṚV, 10, 66, 8.1 dhṛtavratāḥ kṣatriyā yajñaniṣkṛto bṛhaddivā adhvarāṇām abhiśriyaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 20.0 praṇīr yajñānāṃ rathīr adhvarāṇām atūrto hotā tūrṇir havyavāḍ ity avasāya //