Occurrences

Matsyapurāṇa
Viṣṇupurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Rasaratnasamuccayaṭīkā
Sātvatatantra

Matsyapurāṇa
MPur, 154, 368.2 sthitaṃ ca tāratamyena prāṇināṃ paramaṃ tvidam //
Viṣṇupurāṇa
ViPur, 6, 7, 63.2 sarvabhūteṣu bhūpāla tāratamyena lakṣyate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 25.0 evaṃ tarhyāpattāratamyena vyavasthāstu //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 23.1 tāratamyena ṣaḍbhedāsta evaṃ pañcaviṃśatiḥ /
Tantrasāra
TantraS, 8, 9.0 sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati //
Tantrāloka
TĀ, 4, 253.1 saṃkocatāratamyena pāśavaṃ jñānamīritam /
TĀ, 4, 253.2 vikāsatāratamyena patijñānaṃ tu bādhakam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 10.0 doṣāṇāṃ nānātvena vividhadṛḍhaśithilasaṃsargatāratamyena tannāśārthaṃ vividhopāyapradarśanam ucitam eveti na mardanasaṃskāreṇa mūrchanasya gatārthateti śaṅkyamiti bhāvaḥ //
Sātvatatantra
SātT, 4, 76.1 jñātvāpi sarvagaṃ viṣṇuṃ tāratamyena prītimān /