Occurrences

Vaikhānasaśrautasūtra

Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 3.0 agnihotrasya yajñakrator eka ṛtvig adhvaryuḥ //
VaikhŚS, 2, 1, 6.0 dhṛṣṭir asi brahma yacchety adhvaryur upaveṣam ādāya vācā tvā hotreti tena gārhapatyād āhavanīyam uddharati //
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 2, 4, 3.0 adhvaryur urv antarikṣaṃ vīhīti samayā gārhapatyārcir harati //
VaikhŚS, 2, 10, 18.0 pravatsyato 'dhvaryur agnīn na saminddha ity āhuḥ //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 2, 3.0 adhvaryur mama devā iti gārhapatyam anvādadhāti //
VaikhŚS, 3, 2, 5.0 adhvaryur mayi devā ity anvāhāryapacanam anvādadhāti //
VaikhŚS, 3, 2, 8.0 ajasraṃ tvāṃ sabhāpālā ity adhvaryuḥ sabhyam anvādadhati //
VaikhŚS, 3, 2, 10.0 annam āvasathīyam ity adhvaryur āvasathyam anvādadhāti //
VaikhŚS, 3, 2, 12.0 adhvaryuṇānvāhiteṣv idam aham agnijyeṣṭhebhya ity uttarata upaviśati japati //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 7, 14.0 sā viśvāyur iti gām adhvaryur upastauti //
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
VaikhŚS, 10, 1, 3.0 paśubandhasya yajñakratoḥ ṣaḍṛtvija āgnīdhro brahmā ca brahmāṇau hotā maitrāvaruṇaś ca hotārāv adhvaryuḥ pratiprasthātā cādhvaryū //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 11, 5.0 āśrāvya pratyāśrāvite 'dhvaryuḥ samidbhyaḥ preṣyeti maitrāvaruṇaṃ prati prathamaṃ prayājaṃ saṃpreṣyati preṣyety uttarān //
VaikhŚS, 10, 11, 10.0 udaṅṅ atikramyādhvaryur ghṛtenāktāv iti juhvā svarusvadhitī anakti triḥ svaruṃ sakṛt svadhiter ekām aśrim //
VaikhŚS, 10, 12, 8.0 revatīr yajñapatim ity adhvaryuyajamānau vapāśrapaṇībhyāṃ barhirbhyām plakṣaśākhayā ca paśum anvārabhete //
VaikhŚS, 10, 13, 11.0 indrasya bhāgaḥ suvite dadhātanety adhvaryur yadi rauti paśus tam abhimantrayate //
VaikhŚS, 10, 13, 12.0 svarvid asīti caturo mantrān saṃjñapyamāne yajamāno japati nānā prāṇa ity adhvaryuḥ //
VaikhŚS, 10, 14, 6.0 āpo devīr iti niṣkrāntām adhvaryur apo 'vamarśayati //
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
VaikhŚS, 10, 15, 5.0 vapām adbhir abhyukṣya pratyuṣṭam iti śāmitre pratitapya namaḥ sūryasya saṃdṛśa ity ādityam upasthāya śāmitrād ekolmukam ādāyāgnīdhraḥ pūrvaṃ gacchaty anvag adhvaryur vapāśrapaṇībhyāṃ vapāṃ dhārayann urv antarikṣam iti gacchati //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
VaikhŚS, 10, 16, 2.0 ghṛtavatīm adhvaryo srucam ity ucyamāne juhūpabhṛtāv ādāyātyākramyāśrāvya pratyāśrāvite svāhākṛtibhyaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 2.0 athādhvaryur agnīt paśupuroḍāśam nirvapa pratiprasthātaḥ paśuṃ viśādhīti saṃpreṣyati //
VaikhŚS, 10, 21, 4.0 pañcamaprabhṛtiṣv adhvaryumaitrāvaruṇau yajeti hotāraṃ preṣyato daśamavarjam //
VaikhŚS, 10, 21, 7.0 adhvaryuḥ pratyākramya juhvā triḥ svarum aktvāhavanīye purastāt pratyaṅmukhas tiṣṭhan dyāṃ te dhūmo gacchatv ity anūyājānte juhvā svaruṃ juhoti //
VaikhŚS, 10, 21, 9.0 adhvaryuḥ srugvyūhanādi pratipadyāśrāvya pratyāśrāvite sūktā preṣyeti sūktavāke saṃpreṣyati //
VaikhŚS, 10, 21, 16.0 sādhvaryave //