Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa

Aitareyabrāhmaṇa
AB, 5, 34, 1.0 tad āhur yad grahān me 'grahīt prācārīn ma āhutīr me 'hauṣīd ity adhvaryave dakṣiṇā nīyanta udagāsīn ma ity udgātre 'nvavocan me 'śaṃsīn me 'yākṣīn ma iti hotre kiṃ svid eva cakruṣe brahmaṇe dakṣiṇā nīyante 'kṛtvāho svid eva haratā iti //
Atharvaprāyaścittāni
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 4, 14.0 tā u ced adhvaryave prabrūyur apo 'bhyavaharatety eva brūyād iti //
BaudhŚS, 16, 27, 5.0 tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt //
BaudhŚS, 18, 10, 16.0 tad adhvaryave dadāti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 14.0 jāghanīśeṣaṃ patny adhvaryave dadāti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 34.0 athāpi gānam evādhvaryave vidhīyate na manaseti //
DrāhŚS, 12, 4, 10.0 adhvaryave cāgnipadam //
DrāhŚS, 12, 4, 11.1 dhanur hotre vatsatarīr brahmaṇe anaḍuho 'dhvaryave /
Gopathabrāhmaṇa
GB, 1, 3, 4, 2.0 grahān me 'grahīt prācārīn me 'śuśruvan me samanasas kārṣīd ayākṣīn me 'vaṣaṭkārṣīn ma ity adhvaryave //
GB, 1, 4, 6, 4.0 athādhvaryave pratiprasthātāraṃ neṣṭā dīkṣayati //
GB, 1, 4, 6, 12.0 athādhvaryave neṣṭāram unnetā dīkṣayati //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
Jaiminīyaśrautasūtra
JaimŚS, 11, 18.0 atha stuvānaḥ pavamāneṣu madhyamām adhvaryave prāhottamām āvartiṣu hotre //
JaimŚS, 17, 8.0 ātreyāya prathamāṃ gāṃ dattvā brahmaṇe dakṣiṇā nayanty atha hotre 'thādhvaryave 'thodgātre 'tha sadasyāyātha hotrakebhyo 'tha prasarpakebhyaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 20, 1, 21.0 adhvaryave ca pratimuktaṃ niṣkam //
KātyŚS, 20, 8, 25.0 kumārīṃ pālāgalīṃ cādhvaryave //
Kāṭhakasaṃhitā
KS, 8, 8, 14.0 anaḍvān adhvaryave //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 66.0 te adhvaryave deye //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 10.8 anaḍvāham adhvaryave /
Taittirīyasaṃhitā
TS, 1, 8, 18, 8.1 prākāśāv adhvaryave dadāti //
TS, 6, 6, 10, 20.0 yad adhvaryur aṃśuṃ gṛhṇan nārdhayed ubhābhyāṃ nardhyetādhvaryave ca yajamānāya ca //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 16.0 sādhvaryave //
Vaitānasūtra
VaitS, 2, 2, 10.1 idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 36.1 aśvaṃ vahinaṃ brahmaṇe 'dhvaryave vā //
VārŚS, 1, 4, 3, 38.1 kṣaumam idam adhvaryave //
VārŚS, 2, 1, 5, 7.1 visṛjyādhvaryave vaikarṣaṇān dadāti //
VārŚS, 2, 1, 6, 22.0 yajamāno 'viduṣe varaṃ dadāty avidvān adhvaryave //
VārŚS, 3, 4, 4, 27.1 yadi kāmānnāpayediṣuṣṭaṃ brāhmaṇānām annaṃ dadyād bhūmipuruṣavarjaṃ prācyāṃ diśy adhvaryave dakṣiṇasyāṃ brahmaṇe pratīcyāṃ hotra udīcyām udgātre //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 12.0 tāṃ patnyai prayacchati tāṃ sādhvaryave 'nyasmai vā brāhmaṇāya //
ĀpŚS, 16, 19, 8.2 jyotir āpāma suvar aganmeti dakṣiṇe 'ṃsa uttare vā balīvardān vimucya tān udīcaḥ prāco votsṛjyādhvaryave dadāti //
ĀpŚS, 18, 3, 10.1 anudiṣṭāsu dakṣiṇāsu yajuryuktam adhvaryave dadāti //
ĀpŚS, 18, 19, 14.2 hiraṇyakūrcāv adhvaryave /
ĀpŚS, 18, 21, 6.1 dakṣiṇākāle hiraṇyaprākāśāv adhvaryave dadāti /
ĀpŚS, 20, 10, 1.1 prācīṃ diśam adhvaryave /
ĀpŚS, 20, 10, 1.7 pratīcīm adhvaryave //
ĀpŚS, 20, 10, 2.4 pālākalīm adhvaryava iti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 4, 10.2 adhvaryave ca yaś caiṣa upayajaty atha yad yajantam upayajati tasmād upayajo nāmātha yad upayajati praivaitajjanayati paścāddhyupayajati paścāddhi yoṣāyai prajāḥ prajāyante //
ŚBM, 5, 5, 5, 18.1 trīṇi vāsāṃsyadhvaryave /
ŚBM, 5, 5, 5, 18.2 tanute vā adhvaryuryajñaṃ tanvate vāsāṃsi tasmāttrīṇi vāsāṃsyadhvaryave gām agnīdhe //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
ŚBM, 13, 4, 1, 11.0 atha yo'sya niṣkaḥ pratimukto bhavati tam adhvaryave dadāty adhvaryave dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyam //
Mahābhārata
MBh, 13, 95, 75.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
MBh, 13, 96, 44.2 adhvaryave duhitaraṃ dadātu chandoge vā caritabrahmacarye /
Rāmāyaṇa
Rām, Bā, 13, 36.2 adhvaryave pratīcīṃ tu brahmaṇe dakṣiṇāṃ diśam //