Occurrences

Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Mahābhārata
Amarakośa
Kūrmapurāṇa
Matsyapurāṇa
Kaṭhāraṇyaka

Baudhāyanaśrautasūtra
BaudhŚS, 2, 3, 9.0 atha pratiprasthātā neṣṭonnetety adhvaryupuruṣāḥ //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa vā arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa vā arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 9, 10.0 te 'dhvaryupathenaiva sarpanti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 28.0 adhvaryubahvṛcaiḥ samayaṃ kṛtvā dīkṣerann evam avilopo bhavatīti bhavatīti //
DrāhŚS, 9, 4, 18.0 api vādhvaryubahvṛcānāṃ kiṃcit syāt //
DrāhŚS, 12, 1, 14.0 karmādiṣu sarveṣvadhvaryusaṃpraiṣam āgamayet //
DrāhŚS, 12, 2, 33.0 yatra vādhvaryubahvṛcau ceṣṭetām //
Jaiminīyaśrautasūtra
JaimŚS, 10, 2.0 adhvaryuprathamaḥ sarpaty atha prastotāthodgātā yajamāno brahmā ṣaṣṭhaḥ sarpati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 26.0 adhvaryuvikārātpratiprasthātā bhakṣeṣu //
KātyŚS, 5, 5, 27.0 maitrāvaruṇaś ca hotradhvaryuvikārāt //
KātyŚS, 10, 4, 2.0 havirdhānaṃ praviśanty adhvaryuyajamānapratiprasthātragnīdunnetāraḥ //
KātyŚS, 20, 2, 9.0 adhvaryuyajamānau dakṣiṇe 'śvakarṇe japato vibhūr mātreti //
KātyŚS, 20, 2, 19.0 adhvaryuyajamānau kūrcayoḥ //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 8.0 revatīr yajñapatim ity adhvaryuyajamānau vapāśrapaṇībhyāṃ barhirbhyām plakṣaśākhayā ca paśum anvārabhete //
VaikhŚS, 10, 21, 4.0 pañcamaprabhṛtiṣv adhvaryumaitrāvaruṇau yajeti hotāraṃ preṣyato daśamavarjam //
Vaitānasūtra
VaitS, 2, 4, 15.1 tasya prāṇabhakṣān bhakṣayanti hotradhvaryubrahmāgnīdhrāḥ /
VaitS, 3, 13, 14.1 cātvālād apareṇādhvaryvāsāditān apsu somacamasān vaiṣṇavyarcā ninayanti //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 11.1 adhvaryuyajamānau vācaṃ yacchetām ā haviṣkṛtaḥ //
VārŚS, 3, 2, 1, 13.1 adhvaryumukhyān ardhinaḥ pratiprasthātā neṣṭā patnīḥ //
Āpastambaśrautasūtra
ĀpŚS, 19, 6, 9.1 ājyaṃ nirupyādhvaryudroṇe prabhūtaṃ payo nirvapati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 10.1 sāyamāhutisaṃskāro 'dhvaryupratyaya ity ācāryāḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 4.0 adhvaryukratur anapuṃsakam //
Aṣṭādhyāyī, 4, 3, 123.0 patrādhvaryupariṣadaś ca //
Aṣṭādhyāyī, 6, 2, 10.0 adhvaryukaṣāyayor jātau //
Mahābhārata
MBh, 2, 30, 35.1 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryusattamaḥ /
MBh, 9, 36, 37.3 vyākhyātum etad icchāmi sarvam adhvaryusattama //
MBh, 9, 62, 6.1 tattvato vai samācakṣva sarvam adhvaryusattama /
MBh, 14, 28, 6.2 adhvaryuyatisaṃvādaṃ taṃ nibodha yaśasvini //
MBh, 14, 94, 10.2 aśrāntaiścāpi laghubhir adhvaryuvṛṣabhaistathā //
Amarakośa
AKośa, 2, 422.2 adhvaryūdgātṛhotāro yajuḥsāmargvidaḥ kramāt //
Kūrmapurāṇa
KūPur, 1, 14, 16.1 saṃstūyate sahasrāṃśuḥ sāmagādhvaryuhotṛbhiḥ /
Matsyapurāṇa
MPur, 143, 8.2 parikrānteṣu laghuṣu adhvaryupuruṣeṣu ca //
MPur, 143, 11.1 adhvaryupraiṣakāle tu vyutthitā ṛṣayastathā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 6.0 tad adhvaryor adhvaryutvam //