Occurrences

Gautamadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kṛṣiparāśara
Nighaṇṭuśeṣa
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Kokilasaṃdeśa
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 6, 18.1 kuṇḍāśisomavikrayyagāradāhigaradāvakīrṇigaṇapreṣyāgamyāgāmihiṃsraparivittiparivettṛparyāhitaparyādhātṛtyaktātmadurvālakunakhiśyāvadantaśvitripaunarbhavakitavājaparājapreṣyaprātirūpikaśūdrāpatinirākṛtikilāsikusīdivaṇijśilpopajīvijyāvāditratālanṛtyagītaśīlān //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 4.2 aṣṭrāṃ tālaṃ pratīnāham ubhe maṇḍūkyau yujāv iti yugalāṅgalaṃ samprasārayati //
Arthaśāstra
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
ArthaŚ, 2, 17, 4.1 kupyavargaḥ śākatiniśadhanvanārjunamadhūkatilakasālaśiṃśapārimedarājādanaśirīṣakhadirasaralatālasarjāśvakarṇasomavalkakuśāmrapriyakadhavādiḥ sāradāruvargaḥ //
ArthaŚ, 2, 17, 9.1 tālītālabhūrjānāṃ pattram //
ArthaŚ, 2, 18, 8.1 tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dhanūṃṣi //
ArthaŚ, 14, 3, 63.1 tālodghāṭanaṃ prasvāpanaṃ ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 152.0 tālādibhyo 'ṇ //
Buddhacarita
BCar, 13, 23.1 tālapramāṇāśca gṛhītaśūlā daṃṣṭrākarālāśca śiśupramāṇāḥ /
Carakasaṃhitā
Ca, Sū., 27, 115.2 tathā tālapralambaṃ syād uraḥkṣatarujāpaham //
Ca, Sū., 27, 116.1 kharjūraṃ tālaśasyaṃ ca raktapittakṣayāpaham /
Ca, Sū., 27, 130.1 tālaśasyāni siddhāni nārikelaphalāni ca /
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Lalitavistara
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 3, 13.2 te 'pi taṃ śabdaṃ śrutvā vihāyasā saptatālamātramatyudgamya tejodhātuṃ samāpadyolkeva parinirvānti sma /
LalVis, 6, 45.3 tāvanmaheśākhyaiśca devaiḥ parivṛto 'bhūd yacchakro devānāmindraḥ sumerau sthitvā dūrata eva mukhe tālacchatrakaṃ dattvā śīrṣavyavalokanenānuvilokayati sma unmeṣadhyāyikayā vā /
LalVis, 7, 83.4 pañca ca kanyāsahasrāṇi tālavṛkṣakaparigṛhītāni purato gacchanti sma /
LalVis, 12, 81.7 tasyānantaraṃ saptatālā ayasmayī varāhapratimā yantrayuktā sthāpitābhūt /
LalVis, 12, 84.1 iti hi bhikṣavo bodhisattvastaddhanuḥ pūrayitveṣuṃ gṛhītvā tādṛśena balasthāmnā tamiṣuṃ kṣipati sma yena yā cānandasya bherī yā ca devadattasya yāvatsundaranandasya yāvaddaṇḍapāṇestāḥ sarvā abhinirbhidya tāṃ ca daśakrośasthāṃ svakāmayasmayīṃ bherīṃ saptatālāṃ yantrayuktavarāhapratimāmabhinirbhidya sa iṣurdharaṇītalaṃ praviśya adarśanābhāso 'bhūt /
Mahābhārata
MBh, 1, 115, 28.43 dhanuśca dadatāṃ śreṣṭhastālamātraṃ mahāprabham /
MBh, 1, 116, 3.9 tamālair bilvakaistālaiḥ panasair vanakiṃśukaiḥ /
MBh, 1, 116, 3.12 bakulaistilakaistālaiḥ panasair vanakiṃśukaiḥ //
MBh, 1, 126, 5.1 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā /
MBh, 1, 139, 10.4 nṛtyāva sahitāvāvāṃ dattatālāvanekaśaḥ /
MBh, 1, 141, 22.4 sālatālatamālāmravaṭārjunavibhītakān /
MBh, 1, 180, 18.1 ya eṣa mattarṣabhatulyagāmī mahad dhanuḥ karṣati tālamātram /
MBh, 1, 189, 37.2 baddhāpīḍāṃścārurūpāṃśca yūno vyūḍhoraskāṃstālamātrān dadarśa //
MBh, 1, 192, 7.69 sālenānekatālena sarvataḥ saṃvṛtaṃ puram /
MBh, 1, 199, 40.2 śālatālakadambaiśca bakulaiśca saketakaiḥ //
MBh, 1, 212, 1.12 sālatālāśvakarṇaiśca bakulair arjunaistathā /
MBh, 1, 214, 17.15 śākapadmakatālaiśca śataśākhaiśca rohiṇaiḥ /
MBh, 2, 71, 43.2 muhūrtaṃ sukham evaitat tālacchāyeva haimanī //
MBh, 3, 25, 17.1 tacchālatālāmramadhūkanīpakadambasarjārjunakarṇikāraiḥ /
MBh, 3, 61, 5.2 priyālatālakharjūraharītakavibhītakaiḥ //
MBh, 3, 146, 30.2 prāṃśuḥ kanakatālābhaḥ siṃhasaṃhanano yuvā //
MBh, 3, 146, 44.1 utpāṭya kadalīskandhān bahutālasamucchrayān /
MBh, 3, 155, 46.2 śālāṃs tālāṃs tamālāṃś ca priyālān bakulāṃs tathā /
MBh, 3, 155, 79.1 bahutālasamutsedhāḥ śailaśṛṅgāt paricyutāḥ /
MBh, 3, 157, 33.2 bahutālocchrayaṃ śṛṅgam āruroha mahābalaḥ //
MBh, 3, 260, 12.1 bhettāro giriśṛṅgāṇāṃ śālatālaśilāyudhāḥ /
MBh, 3, 264, 30.2 samare vālisugrīvau śālatālaśilāyudhau //
MBh, 3, 264, 50.2 śoṣayiṣyāmi gātrāṇi vyālī tālagatā yathā //
MBh, 3, 267, 18.1 prababhau harisainyaṃ tacchālatālaśilāyudham /
MBh, 3, 297, 21.1 virūpākṣaṃ mahākāyaṃ yakṣaṃ tālasamucchrayam /
MBh, 4, 56, 1.3 etanmāṃ prāpayānīkaṃ yatra tālo hiraṇmayaḥ //
MBh, 5, 26, 23.2 kirīṭinā tālamātrāyudhena tadvedinā saṃyugaṃ tatra gatvā //
MBh, 5, 50, 19.1 bṛhadaṃso 'pratibalo gaurastāla ivodgataḥ /
MBh, 5, 148, 5.2 tāsāṃ pramukhato bhīṣmastālaketur vyarocata /
MBh, 5, 158, 25.1 jānāmi te vāsudevaṃ sahāyaṃ jānāmi te gāṇḍivaṃ tālamātram /
MBh, 6, 16, 41.1 hematāladhvajaṃ bhīṣmaṃ rājate syandane sthitam /
MBh, 6, 17, 18.1 tālena mahatā bhīṣmaḥ pañcatāreṇa ketunā /
MBh, 6, 19, 42.2 sarvaṃ jhaṇajhaṇībhūtam āsīt tālavaneṣviva //
MBh, 6, 44, 48.1 ketunā pañcatāreṇa tālena bharatarṣabha /
MBh, 6, 45, 4.2 bhīṣmasya bahudhā tālaścaran ketur adṛśyata //
MBh, 6, 45, 25.1 sa rājato mahāskandhastālo hemavibhūṣitaḥ /
MBh, 6, 45, 47.2 tālamātraṃ dhanur gṛhya śaṅkham abhyadravad raṇe //
MBh, 6, 56, 21.1 taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ /
MBh, 6, 56, 21.1 taṃ pañcatālocchritatālaketuḥ sadaśvavegoddhatavīryayātaḥ /
MBh, 6, 82, 21.2 tālebhya iva pakvāni phalāni kuśalo naraḥ //
MBh, 6, 89, 3.1 tālamātrāṇi cāpāni vikarṣanto mahābalāḥ /
MBh, 6, 102, 12.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 112, 68.2 muṇḍatālavanānīva cakāra sa rathavrajān //
MBh, 6, 112, 104.1 eṣa tālena dīptena bhīṣmastiṣṭhati pālayan /
MBh, 7, 18, 29.1 muṇḍatālavanānīva tatra tatra cakāśire /
MBh, 7, 44, 16.1 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ /
MBh, 7, 46, 6.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 57, 37.1 gītavāditrasaṃhrādaistālalāsyasamanvitam /
MBh, 7, 61, 17.1 nityapramuditānāṃ ca tālagītasvano mahān /
MBh, 7, 72, 10.2 tālamātrāṇi cāpāni vikarṣanto mahārathāḥ //
MBh, 7, 145, 23.2 mahāvātasamuddhūtaṃ pakvaṃ tālaphalaṃ yathā //
MBh, 8, 48, 13.2 khaḍgaṃ gṛhītvā hemacitraṃ samiddhaṃ dhanuś cedaṃ gāṇḍivaṃ tālamātram /
MBh, 9, 8, 18.2 cyutānām iva tālebhyaḥ phalānāṃ śrūyate svanaḥ //
MBh, 9, 22, 65.2 prādurāsīnmahāśabdastālānāṃ patatām iva //
MBh, 9, 55, 42.1 taṃ mattam iva mātaṅgaṃ talatālair narādhipāḥ /
MBh, 12, 163, 8.1 śālatāladhavāśvatthatvacāguruvanaistathā /
MBh, 13, 14, 29.2 vaṭavaruṇakavatsanābhabilvaiḥ saralakapitthapriyālasālatālaiḥ //
MBh, 13, 17, 109.1 prabhāvātmā jagatkālastālo lokahitastaruḥ /
MBh, 13, 19, 18.1 pāṇitālasatālaiśca śamyātālaiḥ samaistathā /
MBh, 13, 19, 18.1 pāṇitālasatālaiśca śamyātālaiḥ samaistathā /
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 14, 78, 28.2 suvarṇatālapratimaṃ kṣureṇāpāharad rathāt //
MBh, 16, 4, 5.1 tālaḥ suparṇaśca mahādhvajau tau supūjitau rāmajanārdanābhyām /
Manusmṛti
ManuS, 8, 246.2 śālmalīn sālatālāṃś ca kṣīriṇaś caiva pādapān //
Rāmāyaṇa
Rām, Ay, 85, 47.1 tataḥ saralatālāś ca tilakā naktamālakāḥ /
Rām, Ay, 93, 18.1 sālatālāśvakarṇānāṃ parṇair bahubhir āvṛtām /
Rām, Ār, 10, 72.1 nīvārān panasāṃs tālāṃs timiśān vañjulān dhavān /
Rām, Ār, 14, 16.1 sālais tālais tamālaiś ca kharjūraiḥ panasāmrakaiḥ /
Rām, Ār, 24, 27.2 rāmam evābhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Ār, 28, 14.2 adya te pātayiṣyāmi śiras tālaphalaṃ yathā //
Rām, Ār, 33, 13.2 sālais tālais tamālaiś ca tarubhiś ca supuṣpitaiḥ //
Rām, Ār, 42, 13.1 tālamātram athotpatya nyapatat sa śarāturaḥ /
Rām, Ār, 44, 19.1 pīnonnatamukhau kāntau snigdhatālaphalopamau /
Rām, Ār, 58, 18.1 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī /
Rām, Ār, 58, 18.1 yadi tāla tvayā dṛṣṭā pakvatālaphalastanī /
Rām, Ki, 30, 14.1 sālatālāśvakarṇāṃś ca tarasā pātayan bahūn /
Rām, Ki, 36, 4.2 padmatālavanaṃ bhīmaṃ saṃśritā haripuṃgavāḥ //
Rām, Ki, 39, 47.1 triśirāḥ kāñcanaḥ ketus tālas tasya mahātmanaḥ /
Rām, Ki, 39, 50.1 sālais tālais tamālaiś ca karṇikāraiś ca puṣpitaiḥ /
Rām, Ki, 41, 40.1 antarā merum astaṃ ca tālo daśaśirā mahān /
Rām, Ki, 49, 20.1 sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān /
Rām, Su, 54, 10.2 sālatālāśvakarṇaiśca vaṃśaiśca bahubhir vṛtam //
Rām, Su, 60, 21.2 tvarayā hyabhyadhāvanta sālatālaśilāyudhāḥ //
Rām, Yu, 5, 14.1 tau tasyāḥ saṃhatau pīnau stanau tālaphalopamau /
Rām, Yu, 15, 16.2 kuṭajair arjunaistālaistilakaistimiśair api //
Rām, Yu, 17, 4.3 bahutālasamutsedhaṃ rāvaṇo 'tha didṛkṣayā //
Rām, Yu, 30, 3.1 campakāśokapuṃnāgasālatālasamākulā /
Rām, Yu, 32, 7.2 laṅkām evābhyavartanta sālatālaśilāyudhāḥ //
Rām, Yu, 42, 23.1 dhanurjyātantrimadhuraṃ hikkātālasamanvitam /
Rām, Yu, 53, 32.2 tālaskandhāṃśca vipulān kṣepaṇīyān durāsadān //
Rām, Yu, 59, 60.2 mārutaḥ kālasampakvaṃ vṛntāt tālaphalaṃ yathā //
Rām, Yu, 116, 34.1 sa purogāmibhis tūryais tālasvastikapāṇibhiḥ /
Agnipurāṇa
AgniPur, 8, 2.1 sapta tālān vinirbhidya śareṇaikena paśyataḥ /
AgniPur, 12, 19.2 kṣemaṃ tālavanaṃ cakre hatvā dhenukagardabhaṃ //
Amarakośa
AKośa, 1, 213.2 tālaḥ kālakriyāmānaṃ layaḥ sāmyam athāstriyām //
AKośa, 2, 217.1 tṛṇarājāhvayastālo nālikerastu lāṅgalī /
AKośa, 2, 348.2 prādeśatālagokarṇāstarjanyādiyute tate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 33.2 abhraṅkaṣamahāśālatālaruddhoṣṇaraśmiṣu //
AHS, Sū., 6, 119.2 āmrātatālakāśmaryarājādanamadhūkajam //
AHS, Sū., 7, 35.1 phalaṃ kadalyās takreṇa dadhnā tālaphalena vā /
AHS, Sū., 25, 10.1 dve dvādaśāṅgule matsyatālavat dvyekatālake /
AHS, Sū., 28, 24.1 saṃdaṃśābhyāṃ tvagādisthaṃ tālābhyāṃ suṣiraṃ haret /
AHS, Sū., 28, 44.2 viṣāṇaveṇvayastāladāruśalyaṃ cirād api //
AHS, Śār., 6, 43.1 latā kaṇṭakinī vaṃśas tālo vā hṛdi jāyate /
AHS, Nidānasthāna, 11, 26.1 kaphavan medasā vṛddhir mṛdus tālaphalopamaḥ /
AHS, Cikitsitasthāna, 3, 90.1 tālamastakajambūtvakpriyālaiśca sapadmakaiḥ /
AHS, Cikitsitasthāna, 3, 155.1 vidārībhiḥ kadambair vā tālasasyaiśca sādhitam /
AHS, Utt., 11, 53.1 nārikelāsthibhallātatālavaṃśakarīrajam /
AHS, Utt., 24, 51.2 ātmaguptāmahāmedātālakharjūramastakaiḥ //
Bhallaṭaśataka
BhallŚ, 1, 34.2 etat phalaṃ yad ayam adhvagaśāpadagdhaḥ stabdhaḥ khalaḥ phalati varṣaśatena tālaḥ //
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
BhallŚ, 1, 39.2 tat svasty astu vivṛddhim ehi mahatīm adyāpi kā nas tvarā kalyāṇin phalitāsi tālaviṭapin putreṣu pautreṣu vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 85.1 tālavṛttāntarālīnaṃ mukham unnatakaṇṭhakam /
BKŚS, 14, 70.2 vicitrair nartito mārgais tayā kuṭṭitatālayā //
BKŚS, 17, 181.1 mandaṃ pādatalena tālam anayā yat kuṭṭayantyāciraṃ gītaṃ mām abhi visphuratkuharitaṃ tāraiḥ subhugnabhruvā /
BKŚS, 18, 85.1 teṣām anyatamo nṛtyan satālahasitadhvaniḥ /
BKŚS, 18, 417.2 harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ //
BKŚS, 20, 285.2 utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ //
BKŚS, 27, 54.1 etasminn antare mandraṃ satālatumuladhvani /
Daśakumāracarita
DKCar, 1, 5, 17.1 tatra tathāvidhāvasthāmanubhavantīṃ manmathānalasaṃtaptāṃ sukumārīṃ kumārīṃ nirīkṣya khinno vayasyagaṇaḥ kāñcanakalaśasaṃcitāni haricandanośīraghanasāramilitāni tadabhiṣekakalpitāni salilāni bisatantumayāni vāsāṃsi ca nalinīdalamayāni tālavṛntāni ca santāpaharaṇāni bahūni sampādya tasyāḥ śarīram aśiśirayat /
Divyāvadāna
Divyāv, 18, 470.1 yadā ca sa sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tatsamakālameva vaihāyasaṃ saptatālānabhyudgataḥ //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 17, 25.2 paryāyasampāditakarṇatālaṃ yantā gajaṃ vyālam ivāparāddhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 636.2 tālajño labhate hy ardhaṃ gāyanās tu samāṃśinaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
Liṅgapurāṇa
LiPur, 1, 44, 7.2 mardalairveṇuvīṇābhir vividhaistālaniḥsvanaiḥ //
LiPur, 1, 49, 60.2 tathā tālavane proktam indropendroragātmanām //
LiPur, 1, 65, 95.1 ṛturṛtukarastālo madhurmadhukaro varaḥ /
LiPur, 1, 85, 163.1 dāravaṃ tālaparṇaṃ vā āsanaṃ parikalpayet /
LiPur, 2, 1, 11.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 32.2 agāyata hariṃ tatra tālavarṇalayānvitam //
LiPur, 2, 3, 65.2 naikahastena śakyaṃ syāttālasaṃghaṭṭanaṃ mune //
LiPur, 2, 6, 49.2 tālaṃ tamālaṃ bhallātaṃ tittiḍīkhaṇḍameva ca //
LiPur, 2, 28, 40.2 catustālaṃ ca kartavyo vistāro madhyamastathā //
LiPur, 2, 28, 41.1 sārdhatritālavistāraḥ kalaśasya vidhīyate /
LiPur, 2, 47, 20.2 kiṅkiṇīravakopetaṃ tālavīṇāravairapi //
Matsyapurāṇa
MPur, 43, 41.1 tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā /
MPur, 96, 9.1 tāmraṃ tālaphalaṃ kuryādagastiphalameva ca /
MPur, 118, 3.1 śālaistālaistamālaiśca karṇikāraiḥ saśāmalaiḥ /
MPur, 135, 42.1 vyomni cotplutya sahasā tālamātraṃ varāyudhaiḥ /
MPur, 142, 71.1 ājānubāhavaścaiva tālahastau vṛṣākṛtī /
MPur, 145, 10.2 ā pādatalamastako navatālo bhavettu yaḥ //
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 161, 57.2 sālāstālāstamālāśca campakāśca manoramāḥ //
MPur, 161, 59.1 skandhavantaḥ suśākhāśca bahutālasamucchrayāḥ /
MPur, 163, 57.1 sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ /
MPur, 163, 70.2 śālaistālaistamālaiśca karṇikāraiśca puṣpitaiḥ //
Meghadūta
Megh, Pūrvameghaḥ, 35.1 pradyotasya priyaduhitaraṃ vatsarājo 'tra jahre haimaṃ tāladrumavanam abhūd atra tasyaiva rājñaḥ /
Megh, Uttarameghaḥ, 19.2 tālaiḥ śiñjāvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ //
Nāṭyaśāstra
NāṭŚ, 4, 117.2 pṛṣṭhataḥ prasṛtaḥ pādo dvau tālāvardhameva ca //
NāṭŚ, 6, 29.1 ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca /
Suśrutasaṃhitā
Su, Sū., 7, 5.1 tāni ṣaṭprakārāṇi tadyathā svastikayantrāṇi saṃdaṃśayantrāṇi tālayantrāṇi nāḍīyantrāṇi śalākāyantrāṇi upayantrāṇi ceti //
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 7, 12.1 tālayantre dvādaśāṅgule matsyatālavad ekatāladvitālake karṇanāsānāḍīśalyānām āharaṇārtham //
Su, Sū., 12, 16.2 tatra yadvivarṇaṃ pluṣyate 'timātraṃ tat pluṣṭaṃ yatrottiṣṭhanti sphoṭāstīvrāś coṣadāharāgapākavedanāś cirāccopaśāmyanti taddurdagdhaṃ samyagdagdham anavagāḍhaṃ tālaphalavarṇaṃ susaṃsthitaṃ pūrvalakṣaṇayuktaṃ ca atidagdhe māṃsāvalambanaṃ gātraviśleṣaḥ sirāsnāyusaṃdhyasthivyāpādanam atimātraṃ jvaradāhapipāsāmūrchāś copadravā bhavanti vraṇaścāsya cireṇa rohati rūḍhaś ca vivarṇo bhavati /
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 29, 60.2 yasya vaṃśo nalo vāpi tālo vorasi jāyate //
Su, Sū., 38, 12.1 sālasārājakarṇakhadirakadarakālaskandhakramukabhūrjameṣaśṛṅgatiniśacandanakucandanaśiṃśapāśirīṣāsanadhavārjunatālaśākanaktamālapūtīkāśvakarṇāgurūṇi kālīyakaṃ ceti //
Su, Sū., 39, 6.1 pippalīviḍaṅgāpāmārgaśigrusiddhārthakaśirīṣamaricakaravīrabimbīgirikarṇikākiṇihīvacājyotiṣmatīkarañjārkālarkalaśunātiviṣāśṛṅgaveratālīśatamālasurasārjakeṅgudīmeṣaśṛṅgīmātuluṅgīmuraṅgīpīlujātīśālatālamadhūkalākṣāhiṅgulavaṇamadyagośakṛdrasamūtrāṇīti śirovirecanāni /
Su, Sū., 39, 6.2 tatra karavīrapūrvāṇāṃ phalāni karavīrādīnām arkāntānāṃ mūlāni tālīśapūrvāṇāṃ kandāḥ tālīśādīnāmarjakāntānāṃ pattrāṇi iṅgudīmeṣaśṛṅgyos tvacaḥ mātuluṅgīsuraṅgīpīlujātīnāṃ puṣpāṇi śālatālamadhūkānāṃ sārāḥ hiṅgulākṣe niryāsau lavaṇāni pārthivaviśeṣāḥ madyānyāsutasaṃyogāḥ śakṛdrasamūtre malāviti //
Su, Sū., 46, 179.1 phalaṃ svādurasaṃ teṣāṃ tālajaṃ guru pittajit /
Su, Sū., 46, 310.1 tālanārikelakharjūraprabhṛtīnāṃ mastakamajjānaḥ //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Sū., 46, 433.1 tatra pūrvaśasyajātīnāṃ badarāmlaṃ vaidalānāṃ dhānyāmlaṃ jaṅghālānāṃ dhanvajānāṃ ca pippalyāsavaḥ viṣkirāṇāṃ kolabadarāsavaḥ pratudānāṃ kṣīravṛkṣāsavaḥ guhāśayānāṃ kharjūranālikerāsavaḥ prasahānāmaśvagandhāsavaḥ parṇamṛgāṇāṃ kṛṣṇagandhāsavaḥ bileśayānāṃ phalasārāsavaḥ ekaśaphānāṃ triphalāsavaḥ anekaśaphānāṃ khadirāsavaḥ kūlacarāṇāṃ śṛṅgāṭakakaśerukāsavaḥ kośavāsināṃ pādināṃ ca sa eva plavānāmikṣurasāsavaḥ nādeyānāṃ matsyānāṃ mṛṇālāsavaḥ sāmudrāṇāṃ tu mātuluṅgāsavaḥ amlānāṃ phalānāṃ padmotpalakandāsavaḥ kaṣāyāṇāṃ dāḍimavetrāsavaḥ madhurāṇāṃ trikaṭukayuktaḥ khaṇḍāsavaḥ tālaphalādīnāṃ dhānyāmlaṃ kaṭukānāṃ dūrvānalavetrāsavaḥ pippalyādīnāṃ śvadaṃṣṭrāvasukāsavaḥ kūṣmāṇḍādīnāṃ dārvīkarīrāsavaḥ cuccuprabhṛtīnāṃ lodhrāsavaḥ jīvantyādīnāṃ triphalāsavaḥ kusumbhaśākasya sa eva maṇḍūkaparṇyādīnāṃ mahāpañcamūlāsavaḥ tālamastakādīnām amlaphalāsavaḥ saindhavādīnāṃ surāsava āranālaṃ ca toyaṃ vā sarvatreti //
Su, Nid., 12, 6.1 tatrānilaparipūrṇāṃ bastimivātatāṃ paruṣām animittānilarujāṃ vātavṛddhimācakṣate pakvodumbarasaṃkāśāṃ jvaradāhoṣmavatīṃ cāśusamutthānapākāṃ pittavṛddhiṃ kaṭhinām alpavedanāṃ śītāṃ kaṇḍūmatīṃ śleṣmavṛddhiṃ kṛṣṇasphoṭāvṛtāṃ pittavṛddhiliṅgāṃ raktavṛddhiṃ mṛdusnigdhāṃ kaṇḍūmatīmalpavedanāṃ tālaphalaprakāśāṃ medovṛddhiṃ mūtrasaṃdhāraṇaśīlasya mūtravṛddhirbhavati sā gacchato 'mbupūrṇā dṛtiriva kṣubhyati mūtrakṛcchravedanāṃ vṛṣaṇayoḥ śvayathuṃ kośayoścāpādayati tāṃ mūtravṛddhiṃ vidyāt bhāraharaṇabalavadvigrahavṛkṣaprapatanādibhir āyāsaviśeṣair vāyurabhipravṛddhaḥ prakupitaś ca sthūlāntrasyetarasya caikadeśaṃ viguṇamādāyādho gatvā vaṅkṣaṇasandhimupetya granthirūpeṇa sthitvāpratikriyamāṇe ca kālāntareṇa phalakośaṃ praviśya muṣkaśophamāpādayati ādhmāto bastirivātataḥ pradīrghaḥ sa śopho bhavati saśabdam avapīḍitaścordhvam upaiti vimuktaśca punarādhmāyate tāmantravṛddhimasādhyāmityācakṣate //
Su, Cik., 20, 6.1 manaḥśilātālakuṣṭhadārukalkaiḥ pralepayet /
Su, Cik., 31, 5.1 ata ūrdhvaṃ yathāprayojanaṃ yathāpradhānaṃ ca sthāvarasnehānupadekṣyāmaḥ tatra tilvakairaṇḍakośāmradantīdravantīsaptalāśaṅkhinīpalāśaviṣāṇikāgavākṣīkampillakaśampākanīlinīsnehā virecayanti jīmūtakakuṭajakṛtavedhanekṣvākudhāmārgavamadanasnehā vāmayanti viḍaṅgakharamañjarīmadhuśigrusūryavallīpīlusiddhārthakajyotiṣmatīsnehāḥ śiro virecayanti karañjapūtīkakṛtamālamātuluṅgeṅgudīkirātatiktakasnehā duṣṭavraṇeṣūpayujyante tuvarakakapitthakampillakabhallātakapaṭolasnehā mahāvyādhiṣu trapusairvārukakarkārukatumbīkūṣmāṇḍasnehā mūtrasaṅgeṣu kapotavaṅkāvalgujaharītakīsnehāḥ śarkarāśmarīṣu kusumbhasarṣapātasīpicumardātimuktakabhāṇḍīkaṭutumbīkaṭabhīsnehāḥ prameheṣu tālanārikelapanasamocapriyālabilvamadhūkaśleṣmātakāmrātakaphalasnehāḥ pittasaṃsṛṣṭe vāyau bibhītakabhallātakapiṇḍītakasnehāḥ kṛṣṇīkaraṇe śravaṇakaṅgukaṭuṇṭukasnehāḥ pāṇḍūkaraṇe saralapītadāruśiṃśapāgurusārasnehā dadrukuṣṭhakiṭimeṣu sarva eva snehā vātam upaghnanti tailaguṇāśca samāsena vyākhyātāḥ //
Su, Utt., 10, 4.2 padmātpatraṃ śarkarā darbhamikṣuṃ tālaṃ rodhraṃ vetasaṃ padmakaṃ ca //
Su, Utt., 12, 35.1 vaṃśajāruṣkarau tālaṃ nārikelaṃ ca dāhayet /
Su, Utt., 51, 39.1 kolamajjāṃ tālamūlamṛṣyacarmamasīm api /
Su, Utt., 58, 42.1 tālasya taruṇaṃ mūlaṃ trapusasya rasaṃ tathā /
Viṣṇupurāṇa
ViPur, 5, 8, 1.3 bhramamāṇau vane tasminramyaṃ tālavanaṃ gatau //
ViPur, 5, 8, 2.1 tattu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ /
ViPur, 5, 8, 3.1 tattu tālavanaṃ pakvaphalasaṃpatsamanvitam /
ViPur, 5, 8, 5.1 phalāni paśya tālānāṃ gandhāmoditadiṃśi ca /
ViPur, 5, 8, 6.3 kṛṣṇaśca pātayāmāsa bhuvi tālaphalāni vai //
ViPur, 5, 8, 10.1 tataḥ phalānyanekāni tālāgrānnipatankharaḥ /
ViPur, 5, 8, 11.2 kṛṣṇaścikṣepa tālāgre balabhadraśca līlayā //
ViPur, 5, 8, 12.1 kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā /
ViPur, 5, 8, 13.1 tato gāvo nirābādhāstasmiṃstālavane dvija /
ViPur, 5, 9, 1.3 sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau //
Yājñavalkyasmṛti
YāSmṛ, 3, 115.2 tālajñaś cāprayāsena mokṣamārgaṃ niyacchati //
Śatakatraya
ŚTr, 1, 90.1 khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāḍito mastake vāñchan deśam anātapaṃ vidhivaśāt tālasya mūlaṃ gataḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 200.2 tataṃ vīṇāprabhṛtikaṃ tālaprabhṛtikaṃ ghanam //
AbhCint, 2, 205.1 kālasya kriyayā mānaṃ tālaḥ sāmyaṃ punarlayaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 4.2, 19.0 śālatālamadhūkadārvīsārāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 86.1 tāḍas tālo dīrghatarus tṛṇarājas tribījakaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 6, 14.2 tamālaiḥ śālatālaiś ca kovidārāsanārjunaiḥ //
Bhāratamañjarī
BhāMañj, 1, 665.1 tataḥ kanakatālābhaḥ śrīmānruciramaṇḍalaḥ /
BhāMañj, 5, 521.1 karṇatālāniloddhūtagajasindūrareṇavaḥ /
BhāMañj, 6, 187.1 saṃtrāsasaṃkucitaniścalakarṇatāladikkuñjarākalitakampitasarvalokam /
BhāMañj, 6, 203.1 hematāle nipatite saṃrabdho 'tha pitāmahaḥ /
BhāMañj, 6, 259.1 ityuktvā cāpamākṛṣya tālamātraṃ mahābhujaḥ /
BhāMañj, 6, 418.2 vetāladattatāleṣu nṛtyatsu chinnamūrdhasu //
BhāMañj, 7, 83.2 itīva karṇatālābhyāṃ muhurmuhuravījayat //
BhāMañj, 7, 236.1 ityuktvā mūlanirlūno bhuvi tāla ivāpatat /
BhāMañj, 7, 460.1 bhīmo 'tha sūtaputrasya chittvā tālopamaṃ dhanuḥ /
BhāMañj, 7, 564.1 dattavetālatālo 'bhūdakāṇḍadhṛtikhaṇḍanaḥ /
BhāMañj, 8, 214.2 rādheyaḥ krakacotkṛttahematāla ivāpatat //
BhāMañj, 10, 91.2 prāhottālahalaḥ kopakarālastālalāñchanaḥ //
BhāMañj, 11, 101.2 helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ //
BhāMañj, 13, 449.1 so 'pi pañcānanādbhītaḥ karālāttālakesarāt /
BhāMañj, 13, 873.2 tālavyālolavalayaṃ gītamapsarasāṃ kva tat //
Garuḍapurāṇa
GarPur, 1, 22, 4.2 tālahastena pṛṣṭhaṃ ca astramantreṇa śodhayet //
GarPur, 1, 129, 18.2 hastatālaśca hasanaṃ saubhāgyādiphalaṃ bhavet //
GarPur, 1, 143, 25.1 sapta tālānvinirbhidya śareṇānataparvaṇā /
Gītagovinda
GītGov, 1, 50.1 karatalatālataralavalayāvalikalitakalasvanavaṃśe /
GītGov, 9, 4.1 tālaphalāt api gurum atisarasam /
Kathāsaritsāgara
KSS, 1, 5, 19.1 asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ /
KSS, 1, 5, 20.1 tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ /
KSS, 2, 4, 19.1 so 'pi hastī tamutkarṇatālo gītarasādiva /
KSS, 2, 5, 24.2 vīrabāhuṃ tathā tālabhaṭaṃ rājasutāvubhau //
KSS, 5, 2, 136.1 lasaduttālavetālatālavādyaṃ viveśa tat /
Kṛṣiparāśara
KṛṣiPar, 1, 200.2 tato dadyāt prayatnena tālāsthiśasyameva ca //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 161.2 tāle talo lekhyapattrastṛṇarājo dhvajadrumaḥ //
NighŚeṣa, 1, 165.2 kharjūratālakharjūrītālīhintālaketakāḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 118.0 pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ //
Rasaratnasamuccaya
RRS, 13, 71.2 saindhavaṃ gandhakaṃ tālaṃ kaṭukaṃ cūrṇayet samān //
Rasendracintāmaṇi
RCint, 8, 88.1 śṛṅgāṭakaṃ ca pakvāmraṃ drākṣā tālaphalāni ca /
RCint, 8, 181.1 śṛṅgāṭakaphalakaśerukadalīphalatālanārikelādi /
RCint, 8, 182.1 kebukatālakarīrān vārtākupaṭolaphaladalasametān /
Rasendracūḍāmaṇi
RCūM, 14, 73.1 kalihāriśilāvyoṣatālapūgakarañjakaiḥ /
Rasārṇava
RArṇ, 17, 93.2 iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //
Rājanighaṇṭu
RājNigh, Pipp., 180.1 anyac ca tālasambhūtaṃ tālakṣīrādināmakam /
RājNigh, Pipp., 180.1 anyac ca tālasambhūtaṃ tālakṣīrādināmakam /
RājNigh, Prabh, 3.2 tālaḥ śrītālahintālamāḍās tūlas tamālakaḥ //
RājNigh, Prabh, 83.1 tālas tāladrumaḥ patrī dīrghaskandho dhvajadrumaḥ /
RājNigh, Prabh, 85.1 tālaś ca madhuraḥ śītapittadāhaśramāpahaḥ /
RājNigh, Pānīyādivarga, 144.1 tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ /
RājNigh, Manuṣyādivargaḥ, 83.2 prādeśatālābhidhagosravas tathā vitastir atyartham iha kramād iyam //
RājNigh, Ekārthādivarga, Ekārthavarga, 23.2 āmrastu sahakāre syāt jñeyastāle drumeśvaraḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 33.1 nārikele rasaphalastathā tāle tu śambaraḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 64.2 gandhamāṃsyāṃ harītakyāṃ citrāṅgaṃ mlecchatālayoḥ //
Tantrāloka
TĀ, 3, 243.2 avibhāgo hi nirvṛtyai dṛśyatāṃ tālapāṭhataḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 59.2 karaśuddhiṃ ca tālaṃ ca trayaṃ digbandhanaṃ tataḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 73.2 tālatrayaṃ ca digbandhaḥ prāṇāyāmastataḥ param //
ToḍalT, Caturthaḥ paṭalaḥ, 23.2 tālatrayaṃ choṭikābhir daśadigbandhanaṃ caret //
Ānandakanda
ĀK, 1, 2, 26.2 tālahintālavakulanārikelāmlapāṭale //
ĀK, 1, 11, 32.1 tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam /
ĀK, 1, 12, 47.1 parvato vidyate tatra khanettālaphalopamāḥ /
ĀK, 1, 13, 6.1 tālair jhallarikāḍhakkāninādaiḥ karatālakaiḥ /
ĀK, 1, 15, 198.2 saṃcūrṇya tārkṣītālatvakcitrakatriphalāḥ samāḥ //
ĀK, 1, 17, 38.2 laghukośātakī lakṣmī paṭolaṃ tālamūlakam //
ĀK, 1, 19, 123.1 pibejjalaṃ tālasālapūgakharjūrapādapaiḥ /
ĀK, 1, 23, 351.2 manaḥśilātālayuktaṃ mākṣikeṇa samanvitam //
ĀK, 2, 5, 39.2 bhṛṅgārdrakaṃ tālamūlaṃ hastikarṇyāśca mūlakam //
Āryāsaptaśatī
Āsapt, 2, 155.1 kṛtahasitahastatālaṃ manmathataralair vilokitāṃ yuvabhiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 5.0 tālapralambaḥ tālāṅkuraḥ //
ĀVDīp zu Ca, Sū., 27, 124.2, 5.0 tālapralambaḥ tālāṅkuraḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 7.0 tālaśasyānīti tālaphalāni yathā harītakīnāṃ śasyāni ityatra phalameva śasyam ucyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 7.0 tālaśasyānīti tālaphalāni yathā harītakīnāṃ śasyāni ityatra phalameva śasyam ucyate //
ĀVDīp zu Ca, Sū., 27, 165.2, 8.0 siddhāni pakvāni tena pakvatālasya grahaṇam //
Śukasaptati
Śusa, 12, 3.7 tayā dhūrtayā ca sahahastatālaṃ hasitam /
Śyainikaśāstra
Śyainikaśāstra, 2, 22.1 geyaṃ yadraktakaṇṭhasya tālasvarasamanvitaṃ /
Bhāvaprakāśa
BhPr, 6, 8, 198.1 gostanābhaphalo gucchastālapatracchadastathā /
Gheraṇḍasaṃhitā
GherS, 5, 23.2 śākotkaṭaṃ tathā madyaṃ tālaṃ ca panasaṃ tathā //
Haribhaktivilāsa
HBhVil, 5, 58.1 āntarīkṣāṃś ca tenaivordhvordhvatālatrayeṇa hi /
HBhVil, 5, 61.2 tālatrayaṃ diśāṃ bandham agniprākāram eva ca //
HBhVil, 5, 270.2 saptatālapramāṇena vāmanaṃ kārayet sadā //
Kokilasaṃdeśa
KokSam, 1, 68.2 dṛṣṭvā vātāyanavinihitairlocanābjaistaruṇyo valgadvakṣoruham upacitair hastatālair haseyuḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 14.3 iti vāmapādapārṣṇighātakarāsphoṭasamudañcitavaktras tālatrayaṃ dattvā devyahambhāvayuktaḥ svaśarīre vajrakavacanyāsajālaṃ vidadhīta //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 8.2 panasair bakulais tālair aśokair āmrakais tathā //
SkPur (Rkh), Revākhaṇḍa, 67, 72.2 śrīphalaiśca tathā tālaiḥ kadambodumbarais tathā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 106.1 śaṅkhakundenduśvetāṅgas tālabhid dhenukāntakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /