Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Āryāsaptaśatī

Carakasaṃhitā
Ca, Sū., 3, 8.1 kuṣṭhaṃ haridre surasaṃ paṭolaṃ nimbāśvagandhe suradāruśigrū /
Ca, Sū., 26, 84.4 na mūlakalaśunakṛṣṇagandhārjakasumukhasurasādīni bhakṣayitvā payaḥ sevyaṃ kuṣṭhābādhabhayāt /
Ca, Sū., 27, 169.2 pittakṛtkaphavātaghnaḥ surasaḥ pūtigandhahā //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 8, 142.1 pippalīpippalīmūlahastipippalīcavyacitrakaśṛṅgaveramaricājamodārdrakaviḍaṅgakustumburupīlutejovatyelākuṣṭhabhallātakāsthihiṅguniryāsakilimamūlakasarṣapalaśunakarañjaśigrukamadhuśigrukakharapuṣpabhūstṛṇasumukhasurasa kuṭherakārjakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakakṣāramūtrapittānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṭukavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā gomūtreṇa saha sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 151.1 śirovirecanadravyāṇi punar apāmārgapippalīmaricaviḍaṅgaśigruśirīṣatumburupilvajājyajamodāvārtākīpṛthvīkailāhareṇukāphalāni ca sumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakaharidrāśṛṅgaveramūlakalaśunatarkārīsarṣapapatrāṇi ca arkālarkakuṣṭhanāgadantīvacāpāmārgaśvetājyotiṣmatīgavākṣīgaṇḍīrapuṣpāvākpuṣpīvṛścikālīvayasthātiviṣāmūlāni ca haridrāśṛṅgaveramūlakalaśunakandāśca lodhramadanasaptaparṇanimbārkapuṣpāṇi ca devadārvagurusaralaśallakījiṅginyasanahiṅguniryāsāśca tejovatīvarāṅgeṅgudīśobhāñjanakabṛhatīkaṇṭakārikātvacaśceti /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Mahābhārata
MBh, 1, 52, 8.1 ucchikhaḥ suraso draṅgo balaheḍo virohaṇaḥ /
MBh, 1, 61, 56.1 krodho vicityaḥ surasaḥ śrīmān nīlaśca bhūmipaḥ /
MBh, 5, 101, 16.2 badhirāndhau vikuṇḍaśca virasaḥ surasastathā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 106.1 kuṭheraśigrusurasasumukhāsuribhūstṛṇam /
AHS, Sū., 6, 108.2 surasaḥ sumukho nātividāhī garaśophahā //
AHS, Sū., 15, 7.2 surasādiḥ samustādir vatsakādir balāsajit //
AHS, Sū., 15, 30.1 surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabusavṛṣakarṇīkaṭphalaṃ kāsamardaḥ /
AHS, Sū., 15, 31.1 surasādir gaṇaḥ śleṣmamedaḥkṛminiṣūdanaḥ /
AHS, Sū., 17, 3.2 kevale pavane śleṣmasaṃsṛṣṭe surasādibhiḥ //
AHS, Sū., 17, 7.2 śigruvāraṇakairaṇḍakarañjasurasārjakāt //
AHS, Śār., 1, 61.2 paṭolanimbamañjiṣṭhāsurasaiḥ secayet punaḥ //
AHS, Cikitsitasthāna, 3, 49.1 kāsaghnasyāśvaśakṛtaḥ surasasyāsitasya ca /
AHS, Cikitsitasthāna, 3, 162.2 pippalyā kaṭurohiṇyā kāśmaryā surasena ca //
AHS, Cikitsitasthāna, 4, 43.2 jīvantīmustasurasatvagelādvayapauṣkaram //
AHS, Cikitsitasthāna, 14, 10.1 śaṭhīvacājagandhailāsurasair dadhisaṃyutaiḥ /
AHS, Cikitsitasthāna, 14, 19.2 miśidvikṣārasurasaśārivānīlinīphalaiḥ //
AHS, Cikitsitasthāna, 19, 65.1 nimbaṃ haridre surasaṃ paṭolaṃ kuṣṭhāśvagandhe suradāru śigruḥ /
AHS, Cikitsitasthāna, 21, 76.2 yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ //
AHS, Utt., 3, 55.1 vacāśvagandhāsurasayuktaiḥ sarpir vipācayet /
Kūrmapurāṇa
KūPur, 1, 43, 32.1 piñjaro bhadraśailaśca surasaśca mahābalaḥ /
KūPur, 2, 20, 46.2 kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā //
Matsyapurāṇa
MPur, 119, 37.2 surasaiḥ suphalairhṛdyaiḥ siddhairupahṛtaiḥ sadā //
Suśrutasaṃhitā
Su, Sū., 46, 221.1 pippalīmaricaśṛṅgaverārdrakahiṅgujīrakakustumburujambīrasumukhasurasārjakabhūstṛṇasugandhakakāsamardakakālamālakuṭherakakṣavakakharapuṣpaśigrumadhuśigruphaṇijjhakasarṣaparājikākulāhalāvagutthagaṇḍīratilaparṇikāvarṣābhūcitrakamūlakalaśunapalāṇḍukalāyaprabhṛtīni //
Su, Sū., 46, 234.1 pittakṛt pārśvaśūlaghnaḥ surasaḥ samudāhṛtaḥ /
Su, Sū., 46, 235.2 kaṭupākarasāścaiva surasārjakabhūstṛṇāḥ //
Su, Utt., 39, 272.2 dihyāt palāśaiḥ piṣṭair vā surasārjakaśigrujaiḥ //
Su, Utt., 42, 28.1 śaṭīvacājagandhailāsurasaiśca vipācitam /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 7.2, 4.0 saṃgrahe tu śītaśivaśatapuṣpāsaralasuradārurāsneṅgudīsātalāsumanaḥkākādanīlāṅgalikāhastikarṇamuñjātalāmajjakaprabhṛtīny āragvadhādir asanādir arkādiḥ surasādir muṣkakādir vatsakādir mustādiḥ śītaghno mahākaṣāyo vallīkaṇṭakapañcamūle ceti śleṣmapraśamanānīti //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 129.1 surasayugaphaṇijjaṃ kālamālā viḍaṅgaṃ kharabusavṛṣakarṇī kaṭphalaṃ kāsamardaḥ /
Garuḍapurāṇa
GarPur, 1, 71, 4.1 sahasaiva mumoca tatphaṇīndraḥ surasābhyaktaturuṣkapādapāyām /
Kathāsaritsāgara
KSS, 4, 1, 8.1 āraktasurasasvaccham antaḥsphuritatanmukham /
Rasaratnasamuccaya
RRS, 12, 35.1 vallaṃ tataḥ surasamiśramamuṣya dadyāt sarpiḥ sitākaṇapayomadhu cānupeyam /
RRS, 13, 61.2 āṭarūṣasurasārdrasambhavair mardaya prakuru golakaṃ tataḥ //
Rasaratnākara
RRĀ, V.kh., 14, 51.1 kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam /
Rājanighaṇṭu
RājNigh, Śālm., 12.2 picchilasāraḥ surasaḥ śālmaliveṣṭaś ca mocasāraś ca //
RājNigh, Śālm., 122.1 sugandhabhūtṛṇaś cānyaḥ surasaḥ surabhis tathā /
RājNigh, Āmr, 137.2 subījaḥ suphalaḥ svacchaḥ surasaḥ smṛtisaṃmitaḥ //
RājNigh, 12, 105.2 kanako vaṃśapotaś ca surasaś ca palaṃkaṣaḥ //
Āryāsaptaśatī
Āsapt, 2, 595.1 surasapravartamānaḥ saṃghāṭo 'yaṃ samānavṛttānām /