Occurrences

Chāndogyopaniṣad
Sāmavidhānabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa

Chāndogyopaniṣad
ChU, 2, 15, 2.2 virūpāṃś ca surūpāṃś ca paśūn avarundhe /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 3.3 surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 4.3 surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 5.3 surūpān dīrghāyuṣaḥ putrāṃllabhate //
Mahābhārata
MBh, 1, 88, 22.2 medhyān aśvān ekaśaphān surūpāṃs tadā devāḥ puṇyabhājo bhavanti //
Rāmāyaṇa
Rām, Su, 3, 31.2 virūpān bahurūpāṃśca surūpāṃśca suvarcasaḥ //
Rām, Su, 4, 13.1 nananda dṛṣṭvā sa ca tān surūpān nānāguṇān ātmaguṇānurūpān /
Rām, Su, 4, 13.2 vidyotamānān sa ca tān surūpān dadarśa kāṃścic ca punar virūpān //
Matsyapurāṇa
MPur, 42, 23.2 medhyānaśvānnaikaśas tānsurūpāṃstadā devāḥ puṇyabhājo bhavanti //