Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Pañcārthabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 51.1 eṣā tvacāṃ puruṣe saṃbabhūvānagnāḥ sarve paśavo ye anye /
Chāndogyopaniṣad
ChU, 5, 2, 2.5 anagno ha bhavati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 11, 8.2 anagnaḥ sarvavṛkṣeṣu jāyase tvaṃ sapatnahā /
Kauṣītakibrāhmaṇa
KauṣB, 10, 4, 17.0 so 'nagnaḥ sa paśavyaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.2 tāmetaddevāśca paryāsate ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānās teṣvevainām etat paryāsīneṣv anagnāṃ karoty anagnatāyā eva tasmād barhi stṛṇāti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 9, 7, 8.0 lambhuko hāsya vāso bhavaty anagno hi bhavati //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 1.7 yady aśaktas tadā anagnenaikavāsasā bhāvyam /
Yājñavalkyasmṛti
YāSmṛ, 1, 106.2 anagnam amṛtaṃ caiva kāryam annaṃ dvijanmanā //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.1 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
Garuḍapurāṇa
GarPur, 1, 16, 18.1 oṃ bhagavannaparimitamayūkhamālin sakalajagatpate saptāśvavāhana caturbhuja paramasiddhiprada visphuliṅgapiṅgala tata ehyehi idamarghyaṃ mama śirasi gataṃ gṛhṇa gṛhṇa tejograrūpam anagna jvala jvala ṭhaṭha namaḥ //
GarPur, 1, 96, 18.1 anagnamamṛtaṃ caiva kāryamannaṃ dvijanmanā /
GarPur, 1, 114, 37.2 anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ //