Occurrences

Taittirīyabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Rasaratnākara
Rājanighaṇṭu
Skandapurāṇa
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Taittirīyabrāhmaṇa
TB, 3, 1, 4, 8.9 pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhārundhatībhyaḥ svāheti //
Carakasaṃhitā
Ca, Sū., 17, 4.1 kṣayāḥ kati samākhyātāḥ piḍakāḥ kati cānagha /
Ca, Sū., 26, 4.1 yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ /
Lalitavistara
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
Mahābhārata
MBh, 1, 1, 23.1 maṅgalyaṃ maṅgalaṃ viṣṇuṃ vareṇyam anaghaṃ śucim /
MBh, 1, 1, 176.2 ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ //
MBh, 1, 2, 21.2 narāṇām api pañcāśacchatāni trīṇi cānaghāḥ //
MBh, 1, 7, 14.2 agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ /
MBh, 1, 14, 5.2 āstāṃ bhaginyau rūpeṇa samupete 'dbhute 'naghe //
MBh, 1, 18, 11.8 yad ete dandaśūkāśca sarpā jātāstvayānagha /
MBh, 1, 20, 15.23 vairānubandhaṃ kṛtavāṃścandrāditye tadānagha /
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 32, 7.1 tvaṃ hi tīvreṇa tapasā prajāstāpayase 'nagha /
MBh, 1, 33, 3.2 ayaṃ śāpo yathoddiṣṭo viditaṃ vastathānaghāḥ /
MBh, 1, 46, 20.2 gṛhāṇa matta eva tvaṃ saṃnivartasva cānagha //
MBh, 1, 56, 2.1 kathāṃ tvanagha citrārthām imāṃ kathayati tvayi /
MBh, 1, 57, 61.2 tvatsaṃyogācca duṣyeta kanyābhāvo mamānagha //
MBh, 1, 67, 32.4 sārthakaṃ sāṃprataṃ hyetan na ca pāpo 'sti te 'naghe /
MBh, 1, 68, 9.69 śṛṇuṣva vacanaṃ satyaṃ prabravīmi tavānagha /
MBh, 1, 69, 5.1 satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha /
MBh, 1, 70, 2.3 dhanyaṃ yaśasyam āyuṣyaṃ kīrtayiṣyāmi te 'nagha //
MBh, 1, 75, 17.2 sā yaṃ kāmayate kāmaṃ sa kāryo 'dya tvayānaghe //
MBh, 1, 91, 17.2 mamāpyevaṃ mataṃ devā yathāvadata mānaghāḥ /
MBh, 1, 92, 22.1 yacca kuryān na tat kāryaṃ praṣṭavyā sā tvayānagha /
MBh, 1, 94, 48.1 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha /
MBh, 1, 94, 62.2 nānyatra śastrāt tasmāt te nidhanaṃ vidyate 'nagha //
MBh, 1, 94, 94.6 tvatto hyanujñāṃ samprāpya mṛtyuḥ prabhavitānagha /
MBh, 1, 96, 1.2 hate citrāṅgade bhīṣmo bāle bhrātari cānagha /
MBh, 1, 99, 3.14 yathā ca te pitur vākyaṃ mama kāryaṃ tavānagha /
MBh, 1, 99, 32.2 bhīṣmasya cāsya vacanān niyogācca mamānagha //
MBh, 1, 107, 37.12 gāndhārarājaduhitā śataputreti cānagha /
MBh, 1, 107, 37.45 brūhi rājendra kiṃ bhūyo vartayiṣyāmi te 'nagha //
MBh, 1, 111, 18.3 apatyam anaghaṃ rājan vayaṃ divyena cakṣuṣā //
MBh, 1, 115, 2.3 nāvaratve varārhāyāḥ sthitvā cānagha nityadā //
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 118, 5.1 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ /
MBh, 1, 122, 42.2 kṛtāstraistat pradeyaṃ me tad ṛtaṃ vadatānaghāḥ //
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.48 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 134, 5.1 satkṛtāste tu pauraiśca paurān satkṛtya cānaghāḥ /
MBh, 1, 139, 20.1 keyaṃ ca bṛhatī śyāmā sukumārī tavānagha /
MBh, 1, 139, 25.2 vatsyāvo giridurgeṣu bhartā bhava mamānagha /
MBh, 1, 143, 36.8 kiṃ karomyaham āryāṇāṃ niḥśaṅkaṃ vadatānaghāḥ /
MBh, 1, 148, 16.4 duḥkhamūlam idaṃ bhadre mayoktaṃ praśnato 'naghe //
MBh, 1, 151, 1.13 tvaradhvaṃ kiṃ vilambadhvaṃ māciraṃ kurutānaghāḥ /
MBh, 1, 151, 25.68 yājopayājau satkṛtya yācitau tu mayānaghāḥ /
MBh, 1, 154, 19.2 kṛtāstraistat pradeyaṃ syāt tad ṛtaṃ vadatānaghāḥ /
MBh, 1, 162, 6.3 mā bhair manujaśārdūla bhadraṃ cāstu tavānagha //
MBh, 1, 165, 17.3 adeyā nandinīyaṃ me rājyenāpi tavānagha //
MBh, 1, 167, 16.1 tataḥ pratinivṛttaḥ sa tayā vadhvā sahānagha /
MBh, 1, 168, 14.1 tataḥ pratiyayau kāle vasiṣṭhasahito 'nagha /
MBh, 1, 169, 8.1 manyase yaṃ tu tāteti naiṣa tātastavānagha /
MBh, 1, 171, 20.1 evaṃ pratijñā satyeyaṃ tavānagha bhaviṣyati /
MBh, 1, 190, 5.11 draupadyā dharmataḥ sarve dṛṣṭam etat purānagha //
MBh, 1, 192, 28.1 anyasmin nṛpa kartavye tvam anyat kuruṣe 'nagha /
MBh, 1, 199, 25.67 tasmād gacchasva kaunteya bhrātṛbhiḥ sahito 'nagha /
MBh, 1, 199, 49.10 tava prasādād vārṣṇeya rājyaṃ prāptaṃ mayānagha /
MBh, 1, 199, 49.15 jñātvā tu kṛtyaṃ kartavyaṃ pāṇḍavānāṃ tvayānagha /
MBh, 1, 199, 49.26 āryeṇāpi tava jñātaṃ kuntibhojena cānagha /
MBh, 1, 200, 9.18 ṛjur ārohavāñ śuklo bhūyiṣṭhapathiko 'naghaḥ /
MBh, 1, 205, 26.1 pramāṇam asmi yadi te mattaḥ śṛṇu vaco 'nagha /
MBh, 1, 209, 19.2 tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha //
MBh, 1, 210, 14.1 madhureṇa sa gītena vīṇāśabdena cānagha /
MBh, 1, 215, 11.45 buddhimohaṃ samāsthāya tvarāsaṃbhāvito 'nagha /
MBh, 2, 5, 11.1 kaccid rājaguṇaiḥ ṣaḍbhiḥ saptopāyāṃstathānagha /
MBh, 2, 5, 90.3 kaccicchoko na manyur vā tvayā protpādyate 'nagha /
MBh, 2, 5, 91.1 kaccid eṣā ca te buddhir vṛttir eṣā ca te 'nagha /
MBh, 2, 5, 111.1 kaccid astrāṇi sarvāṇi brahmadaṇḍaśca te 'nagha /
MBh, 2, 7, 26.2 śatakrator mahārāja yāmyāṃ śṛṇu mamānagha //
MBh, 2, 13, 68.1 ityeṣā me matī rājan yathā vā manyase 'nagha /
MBh, 2, 14, 6.4 śaṅkitāḥ sma mahābhāga daurātmyāt tasya cānagha /
MBh, 2, 26, 14.2 uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha //
MBh, 2, 48, 1.2 dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha /
MBh, 2, 70, 6.1 sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe /
MBh, 3, 7, 18.2 diṣṭyā prāpto 'si dharmajña diṣṭyā smarasi me 'nagha //
MBh, 3, 16, 17.2 prakṛtyā cāyudhopetaṃ viśeṣeṇa tadānagha //
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 39, 9.1 gātrasaṃsparśasambandhaṃ tryambakeṇa sahānagha /
MBh, 3, 40, 53.1 samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha /
MBh, 3, 49, 36.1 atra te kathayiṣyāmi yadi śuśrūṣase 'nagha /
MBh, 3, 52, 19.2 prāpto 'syamaravad vīra jñātum icchāmi te 'nagha //
MBh, 3, 53, 14.3 kim abravīcca naḥ sarvān vada bhūmipate 'nagha //
MBh, 3, 61, 18.1 hā vīra nanu nāmāham iṣṭā kila tavānagha /
MBh, 3, 61, 66.2 tapasyagniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ /
MBh, 3, 80, 5.2 āśvāsayad dharmasutaṃ yuktarūpam ivānagha //
MBh, 3, 80, 9.1 yadi tvaham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 80, 23.1 yasyedṛśas te dharmo 'yaṃ pitṛbhaktyāśrito 'nagha /
MBh, 3, 80, 24.2 yad vakṣyasi kuruśreṣṭha tasya dātāsmi te 'nagha //
MBh, 3, 81, 106.2 aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha //
MBh, 3, 81, 110.2 tvayi sarve ca dṛśyante surā brahmādayo 'nagha //
MBh, 3, 85, 8.1 mahānadī ca tatraiva tathā gayaśiro 'nagha /
MBh, 3, 88, 4.1 puṇyaṃ cākhyāyate divyaṃ śivam agniśiro 'nagha /
MBh, 3, 106, 8.1 tava cāpi pitā tāta parityakto mayānagha /
MBh, 3, 106, 25.2 dadāni tava bhadraṃ te yad yat prārthayase 'nagha //
MBh, 3, 121, 14.1 tasmāt tvam atra rājendra bhrātṛbhiḥ sahito 'nagha /
MBh, 3, 121, 15.4 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ //
MBh, 3, 135, 15.2 dṛṣṭvā ca satkṛtaṃ viprai raibhyaṃ putraiḥ sahānagha //
MBh, 3, 144, 24.2 vahed anagha sarvān no vacanāt te ghaṭotkacaḥ //
MBh, 3, 145, 36.1 viveśa śobhayā yuktaṃ bhrātṛbhiś ca sahānagha /
MBh, 3, 147, 16.1 prasīda nāsti me śaktir utthātuṃ jarayānagha /
MBh, 3, 147, 39.1 tad ihāpsarasas tāta gandharvāśca sadānagha /
MBh, 3, 149, 8.2 etāvad iha śaktas tvaṃ rūpaṃ draṣṭuṃ mamānagha //
MBh, 3, 163, 7.1 yathā tuṣṭo mahādevo devarājaśca te 'nagha /
MBh, 3, 163, 32.3 jagrāsa prahasaṃs tāni sarvāṇyastrāṇi me 'nagha //
MBh, 3, 164, 5.2 draṣṭāsyanagha devendraṃ sa ca te 'strāṇi dāsyati //
MBh, 3, 165, 17.3 nibodhata mahābhāgāḥ śivaṃ cāśāsta me 'naghāḥ //
MBh, 3, 168, 17.2 amṛtārthe purā pārtha sa ca dṛṣṭo mayānagha //
MBh, 3, 171, 12.2 sākṣād dṛṣṭaḥ suyuddhena toṣitaś ca tvayānagha //
MBh, 3, 177, 6.2 nahuṣo nāma rājāham āsaṃ pūrvas tavānagha /
MBh, 3, 186, 44.3 adharmaphalam atyarthaṃ tadā bhavati cānagha //
MBh, 3, 186, 127.1 kimarthaṃ ca jagat sarvaṃ śarīrasthaṃ tavānagha /
MBh, 3, 187, 36.2 sukhodayāya tat sarvaṃ śreyase ca tavānagha //
MBh, 3, 189, 18.1 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha /
MBh, 3, 189, 26.1 mā ca te 'tra vicāro bhūd yan mayoktaṃ tavānagha /
MBh, 3, 196, 6.2 nirudhya cendriyagrāmaṃ manaḥ saṃrudhya cānagha /
MBh, 3, 197, 23.3 aparādham imaṃ vipra kṣantum arhasi me 'nagha //
MBh, 3, 197, 28.1 asmiṃs tvatikrame brahman kṣantum arhasi me 'nagha /
MBh, 3, 198, 15.2 gṛhaṃ gacchāva bhagavan yadi rocayase 'nagha //
MBh, 3, 205, 16.2 bhavitavyam athaivaṃ ca yad dṛṣṭo 'si mayānagha //
MBh, 3, 205, 21.3 śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha //
MBh, 3, 213, 1.2 agnīnāṃ vividho vaṃśaḥ kīrtitas te mayānagha /
MBh, 3, 240, 7.1 astrair abhedyaḥ śastraiś cāpyadhaḥkāyaś ca te 'nagha /
MBh, 3, 272, 5.1 rāmalakṣmaṇasugrīvāḥ śarasparśaṃ na te 'nagha /
MBh, 3, 272, 6.1 akṛtā yā prahastena kumbhakarṇena cānagha /
MBh, 3, 281, 79.2 vasāveha kṣapām etāṃ rucitaṃ yadi te 'nagha //
MBh, 3, 285, 13.1 śakyā bahuvidhair vākyaiḥ kuṇḍalepsā tvayānagha /
MBh, 3, 287, 7.2 evaṃ vatsyāmi te gehe yadi te rocate 'nagha //
MBh, 3, 287, 29.1 evaṃ prāpsyasi kalyāṇi kalyāṇam anaghe dhruvam /
MBh, 3, 288, 6.1 yat priyaṃ ca dvijasyāsya hitaṃ caiva tavānagha /
MBh, 3, 294, 4.1 yad etat sahajaṃ varma kuṇḍale ca tavānagha /
MBh, 3, 298, 10.2 ānṛśaṃsyena tuṣṭo 'smi varaṃ dāsyāmi te 'nagha //
MBh, 3, 298, 11.1 varaṃ vṛṇīṣva rājendra dātā hyasmi tavānagha /
MBh, 4, 1, 14.4 tatra me rocate pārtha matsyarājāntike 'nagha //
MBh, 4, 3, 11.3 toṣayiṣye 'pi rājānaṃ mā bhūccintā tavānagha /
MBh, 4, 5, 21.1 saindhavaṃ yena rājānaṃ parāmṛṣata cānagha /
MBh, 4, 6, 9.1 ihāham icchāmi tavānaghāntike vastuṃ yathā kāmacarastathā vibho /
MBh, 4, 7, 8.2 gajaiśca siṃhaiśca sameyivān ahaṃ sadā kariṣyāmi tavānagha priyam //
MBh, 4, 29, 7.1 tatra yātrā mama matā yadi te rocate 'nagha /
MBh, 4, 29, 15.2 vibhajya cāpyanīkāni yathā vā manyase 'nagha //
MBh, 4, 53, 17.1 ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha /
MBh, 5, 10, 21.2 yad brūta tacchrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ //
MBh, 5, 22, 1.3 ajātaśatruṃ ca sabhājayethā diṣṭyānagha grāmam upasthitastvam //
MBh, 5, 36, 49.3 nānyatra lobhasaṃtyāgācchāntiṃ paśyāmi te 'nagha //
MBh, 5, 71, 24.1 sarvathā tvatkṣamaṃ caitad rocate ca mamānagha /
MBh, 5, 74, 14.1 kiṃ mātyavākṣīḥ paruṣair vraṇaṃ sūcyā ivānagha /
MBh, 5, 78, 16.2 śreyaḥ samarthā vijñātum ucyamānaṃ tvayānagha //
MBh, 5, 113, 5.2 adyāyaṃ tārito deśo mama tārkṣya tvayānagha //
MBh, 5, 126, 34.2 kriyamāṇe bhavecchreyastat sarvaṃ śṛṇutānaghāḥ //
MBh, 5, 141, 46.2 tatredānīṃ sameṣyāmaḥ punaḥ sārdhaṃ tvayānagha //
MBh, 5, 146, 5.2 vanaṃ jagāma kauravyo bhāryābhyāṃ sahito 'nagha //
MBh, 5, 172, 18.1 evaṃ bahuvidhair vākyair yācyamānastayānagha /
MBh, 5, 175, 15.3 jyeṣṭhā svayaṃvare tasthau bhaginībhyāṃ sahānagha //
MBh, 5, 176, 40.2 tasmāt pratikriyā kartuṃ yuktā tasmai tvayānagha //
MBh, 5, 176, 42.1 tasmāt kāmaṃ mamādyemaṃ rāma saṃvartayānagha /
MBh, 5, 178, 8.2 na yuktam avamāno 'yaṃ kartuṃ rājñā tvayānagha //
MBh, 5, 190, 21.2 abhiṣaṅgāt prakupito vipralabdhastvayānagha //
MBh, 6, 13, 41.1 pariṇāhena ṣaṭtriṃśad vipulatvena cānagha /
MBh, 6, 13, 44.1 aṣṭapañcāśataṃ rājan vipulatvena cānagha /
MBh, 6, BhaGī 3, 3.2 loke 'smindvividhā niṣṭhā purā proktā mayānagha /
MBh, 6, BhaGī 14, 6.2 sukhasaṅgena badhnāti jñānasaṅgena cānagha //
MBh, 6, BhaGī 15, 20.1 iti guhyatamaṃ śāstramidamuktaṃ mayānagha /
MBh, 6, 41, 49.1 tad yudhiṣṭhira tuṣṭo 'smi pūjitaśca tvayānagha /
MBh, 6, 41, 64.2 jayeyaṃ ca ripūn sarvān anujñātastvayānagha //
MBh, 6, 41, 91.2 yuṣmadarthe mahārāja yadi māṃ vṛṇuṣe 'nagha //
MBh, 6, 65, 18.1 ācārya satataṃ tvaṃ hi hitakāmo mamānagha /
MBh, 6, 80, 50.1 parivāryārjunaṃ saṃkhye tava putraiḥ sahānagha /
MBh, 6, 91, 11.2 dharmarājena saṃgrāmastvayā kāryaḥ sadānagha //
MBh, 6, 91, 33.2 airāvatastho maghavān vāridhārā ivānagha //
MBh, 6, 95, 25.1 śikhaṇḍinaṃ naravyāghra bhīṣmasya pramukhe 'nagha /
MBh, 6, 102, 61.1 tvayā hi deva saṃgrāme hatasyāpi mamānagha /
MBh, 6, 115, 18.1 bhṛśaṃ tūryaninādeṣu vādyamāneṣu cānagha /
MBh, 6, 116, 46.2 etat te rocatāṃ vākyaṃ yad ukto 'si mayānagha /
MBh, 7, 5, 28.1 akṣauhiṇyo daśaikā ca vaśagāḥ santu te 'nagha /
MBh, 7, 26, 6.1 sahaḥ śastranipātānām agnisparśasya cānagha /
MBh, 7, 28, 22.2 śṛṇu guhyam idaṃ pārtha yathā vṛttaṃ purānagha //
MBh, 7, 30, 25.2 bhallenāpāharad drauṇiḥ smayamāna ivānagha //
MBh, 7, 55, 10.1 atṛptadarśanā putra darśanasya tavānagha /
MBh, 7, 62, 14.1 pitṛpaitāmahaṃ rājyam apavṛttaṃ tadānagha /
MBh, 7, 66, 5.1 aśvatthāmā yathā tāta rakṣaṇīyastavānagha /
MBh, 7, 69, 44.2 lakṣmīr arundhatī caiva kurutāṃ svasti te 'nagha //
MBh, 7, 77, 4.1 tena yuddham ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 77, 11.1 eṣa hyanarthe satataṃ parākrāntastavānagha /
MBh, 7, 98, 11.1 ekena sātvatenādya yudhyamānasya cānagha /
MBh, 7, 124, 31.1 sainyārṇavaṃ samuttīrṇau diṣṭyā paśyāmi cānaghau /
MBh, 7, 132, 22.2 miṣataḥ kumbhayoneśca putrāṇāṃ ca tavānagha //
MBh, 7, 134, 75.2 tavāstragocare śaktāḥ sthātuṃ devāpi nānagha //
MBh, 7, 143, 14.2 ṣaṣṭyā śarāṇāṃ vivyādha bāhvor urasi cānagha //
MBh, 7, 144, 12.2 taṃ visaṃjñaṃ nipatitaṃ dṛṣṭvā syālaṃ tavānagha /
MBh, 7, 148, 33.1 na tu tāvad ahaṃ manye prāptakālaṃ tavānagha /
MBh, 7, 155, 23.2 ṛte tvā puruṣavyāghra śape satyena cānagha //
MBh, 7, 156, 27.2 vyaṃsitā cāpyupāyena śakradattā mayānagha //
MBh, 7, 159, 32.2 dharmastvayi mahābāho dayā bhūteṣu cānagha //
MBh, 7, 165, 124.2 vayaṃ cāpi nirutsāhā hate pitari te 'nagha //
MBh, 7, 168, 11.1 etānyamarṣasthānāni marṣitāni tvayānagha /
MBh, 8, 14, 22.1 athābravīd vāsudevaḥ pārthaṃ kiṃ krīḍase 'nagha /
MBh, 8, 23, 9.2 kṛtvā nasukaraṃ karma gatau svargam ito 'nagha //
MBh, 8, 23, 36.2 na viṭśūdrasya tatraiva śṛṇu vākyaṃ mamānagha //
MBh, 8, 24, 11.2 ekībhāvaṃ gamiṣyanti purāṇy etāni cānagha //
MBh, 8, 24, 127.1 yuddhe hy ayaṃ rudrakalpas tvaṃ ca brahmasamo 'nagha /
MBh, 8, 25, 11.1 tataḥ pārthena saṃgrāme yudhyamānasya te 'nagha /
MBh, 8, 42, 9.2 śoṇitāktā vyarājanta śakragopā ivānagha //
MBh, 8, 50, 9.2 dharmarājasya caraṇau prapede śirasānagha //
MBh, 8, 50, 25.2 parisāntvaya bībhatsuṃ jayam āśādhi cānagha //
MBh, 8, 51, 10.1 tathemāṃ vipulāṃ senāṃ guptāṃ pārtha tvayānagha /
MBh, 8, 51, 60.1 dahane yat saputrāyā niśi mātus tavānagha /
MBh, 9, 1, 22.1 dṛṣṭvā cāsīnam anaghaṃ samantāt parivāritam /
MBh, 9, 2, 7.2 madhyaprāptāṃstathā śrutvā hṛṣṭa āsaṃ tathānagha //
MBh, 9, 3, 9.2 śrutvā kuru mahārāja yadi te rocate 'nagha //
MBh, 9, 3, 14.1 jayadrathe ca nihate tava bhrātṛṣu cānagha /
MBh, 9, 22, 34.2 rathānīkam ahaṃ rakṣye pāñcālasahito 'nagha //
MBh, 9, 32, 32.1 adya kīrtimayīṃ mālāṃ pratimokṣye tavānagha /
MBh, 9, 37, 45.2 tvayi sarve sma dṛśyante surā brahmādayo 'nagha //
MBh, 9, 42, 11.1 kāraṇaṃ śrutam asmābhiḥ śāpaścaiva śruto 'naghe /
MBh, 9, 46, 13.1 lokālokavināśe ca prādurbhūte tadānagha /
MBh, 9, 47, 22.2 dagdhau dagdhau punaḥ pādāvupāvartayatānaghā //
MBh, 9, 51, 11.2 asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe //
MBh, 9, 55, 21.2 varṣam ajñātavāsasya vanavāsasya cānagha //
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 60, 12.2 duḥśāsanasya rudhiraṃ diṣṭyā pītaṃ tvayānagha //
MBh, 9, 61, 10.1 svayaṃ caivāvaroha tvam etacchreyastavānagha /
MBh, 10, 4, 19.2 satyam etanmahābāho prabravīmi tavānagha //
MBh, 10, 9, 20.1 kathaṃ vivaram adrākṣīd bhīmasenastavānagha /
MBh, 10, 9, 58.1 tava putre gate svargaṃ śokārtasya mamānagha /
MBh, 11, 18, 11.1 pūrvajātikṛtaṃ pāpaṃ manye nālpam ivānagha /
MBh, 11, 20, 10.1 bale vīrye ca sadṛśastejasā caiva te 'nagha /
MBh, 12, 34, 30.2 nirjitāśca mahīpālā vikrameṇa tvayānagha //
MBh, 12, 45, 3.2 śṛṇu rājendra tattvena kīrtyamānaṃ mayānagha /
MBh, 12, 52, 17.1 jñānāni ca samagrāṇi pratibhāsyanti te 'nagha /
MBh, 12, 54, 16.1 kaccijjñānāni sarvāṇi pratibhānti ca te 'nagha /
MBh, 12, 54, 17.3 tava prasādād govinda sadyo vyapagatānagha //
MBh, 12, 55, 2.2 evaṃ prīto bhaviṣyāmi dharmān vakṣyāmi cānagha //
MBh, 12, 59, 2.1 prapadya ca kurukṣetraṃ bhīṣmam āsādya cānagham /
MBh, 12, 63, 16.1 vedān adhītya dharmeṇa rājaśāstrāṇi cānagha /
MBh, 12, 65, 22.1 etānyevaṃprakārāṇi vihitāni purānagha /
MBh, 12, 65, 33.1 evaṃ pravartite dharme purā sucarite 'nagha /
MBh, 12, 65, 35.2 vartasva puruṣavyāghra saṃvijānāmi te 'nagha //
MBh, 12, 66, 28.2 te caivāṃśaharāḥ sarve dharme parakṛte 'nagha //
MBh, 12, 66, 34.2 pālane yatnam ātiṣṭha sarvalokasya cānagha //
MBh, 12, 86, 33.1 etacchāstrārthatattvaṃ tu tavākhyātaṃ mayānagha /
MBh, 12, 111, 29.1 iti kṛtyasamuddeśaḥ kīrtitaste mayānagha /
MBh, 12, 113, 19.2 guptamantraśrutavataḥ susahāyasya cānagha //
MBh, 12, 126, 28.1 ekaputraḥ sa viprāgrya bāla eva ca so 'nagha /
MBh, 12, 162, 26.1 ye ca doṣasamāyuktā narāḥ proktā mayānagha /
MBh, 12, 167, 4.1 tasyā vaktrāccyutaḥ phenaḥ kṣīramiśrastadānagha /
MBh, 12, 167, 5.1 tataḥ saṃjīvitastena bakarājastadānagha /
MBh, 12, 167, 21.1 kṛtajñena sadā bhāvyaṃ mitrakāmena cānagha /
MBh, 12, 178, 2.2 vāyor gatim ahaṃ brahman kīrtayiṣyāmi te 'nagha /
MBh, 12, 180, 11.3 jīvaḥ kiṃlakṣaṇastatretyetad ācakṣva me 'nagha //
MBh, 12, 186, 1.2 ācārasya vidhiṃ tāta procyamānaṃ tvayānagha /
MBh, 12, 189, 4.1 japasya ca vidhiṃ kṛtsnaṃ vaktum arhasi me 'nagha /
MBh, 12, 191, 2.3 dharmamūlāśrayaṃ vākyaṃ śṛṇuṣvāvahito 'nagha //
MBh, 12, 192, 23.3 svarga ārohyatāṃ vipra kiṃ vā te rocate 'nagha //
MBh, 12, 192, 91.1 anena dharmaprāptyarthaṃ śubhā dattā purānagha /
MBh, 12, 247, 1.3 dvaipāyanamukhād bhraṣṭaṃ ślāghayā parayānagha //
MBh, 12, 250, 10.2 kriyatām anavadyāṅgi yathoktaṃ madvaco 'naghe //
MBh, 12, 266, 2.3 yad upāyena sarvārthānnityaṃ mṛgayase 'nagha //
MBh, 12, 266, 3.1 karaṇe ghaṭasya yā buddhir ghaṭotpattau na sānagha /
MBh, 12, 271, 65.1 śuklaḥ śuklābhijātīyaḥ sādhyo nāvartate 'nagha /
MBh, 12, 274, 2.2 nihato vāsaveneha vajreṇeti mamānagha //
MBh, 12, 274, 28.2 atīva duḥkham utpannaṃ vepathuśca mamānagha //
MBh, 12, 278, 6.3 yathāmati yathā caitacchrutapūrvaṃ mayānagha //
MBh, 12, 289, 9.1 tulyaṃ śaucaṃ tayor yuktaṃ dayā bhūteṣu cānagha /
MBh, 12, 290, 76.3 ājanmamaraṇaṃ vā te smarantyuta na vānagha //
MBh, 12, 294, 2.1 tathāprabuddhabuddhābhyāṃ budhyamānasya cānagha /
MBh, 12, 294, 3.2 tad apyasthirabuddhitvāt pranaṣṭam iva me 'nagha //
MBh, 12, 296, 21.1 eṣa hyapratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 300, 16.2 bhūtabhavyamanuṣyāṇāṃ sraṣṭāram anaghaṃ tathā //
MBh, 12, 304, 6.2 yogena lokān vicaran sukhaṃ saṃnyasya cānagha //
MBh, 12, 306, 3.2 prītena cāhaṃ vibhunā sūryeṇoktastadānagha //
MBh, 12, 306, 8.1 tato vidahyamāno 'haṃ praviṣṭo 'mbhastadānagha /
MBh, 12, 306, 21.1 daśa pañca ca prāptāni yajūṃṣyarkānmayānagha /
MBh, 12, 306, 70.1 paśyaṃstathaivāpaśyaṃśca paśyatyanyastathānagha /
MBh, 12, 306, 78.1 evam apratibuddhaśca budhyamānaśca te 'nagha /
MBh, 12, 308, 169.1 na pāṇibhyāṃ na bāhubhyāṃ pādorubhyāṃ na cānagha /
MBh, 12, 321, 5.2 gūḍhaṃ māṃ praśnavit praśnaṃ pṛcchase tvam ihānagha /
MBh, 12, 324, 23.1 yāvat tvaṃ śāpadoṣeṇa kālam āsiṣyase 'nagha /
MBh, 12, 328, 10.2 niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha /
MBh, 12, 334, 8.3 tasmācchrutaṃ mayā cedaṃ kathitaṃ ca tavānagha //
MBh, 12, 335, 2.2 sa tathā naḥ śruto brahman kathyamānastvayānagha //
MBh, 12, 340, 7.2 brahmarṣe kiṃcid āścaryam asti dṛṣṭaṃ tvayānagha //
MBh, 12, 342, 1.2 samutpannābhidhāno 'smi vāṅmādhuryeṇa te 'nagha /
MBh, 12, 352, 6.2 loko 'yaṃ bhavataḥ sarvaḥ kā cintā mayi te 'nagha //
MBh, 13, 1, 2.1 asminn arthe bahuvidhā śāntir uktā tvayānagha /
MBh, 13, 2, 45.1 niṣkrānte mayi kalyāṇi tathā saṃnihite 'naghe /
MBh, 13, 2, 78.1 dharmo 'ham asmi bhadraṃ te jijñāsārthaṃ tavānagha /
MBh, 13, 5, 22.1 kim anukrośavaiphalyam utpādayasi me 'nagha /
MBh, 13, 10, 50.2 pitṛkārye tvayā pūrvam upadeśaḥ kṛto 'nagha /
MBh, 13, 14, 23.3 ariṣṭaṃ gaccha panthānam apramatto bhavānagha //
MBh, 13, 14, 71.1 tam āha bhagavān rudraḥ sākṣāt tuṣṭo 'smi te 'nagha /
MBh, 13, 14, 74.2 tat sarvam akhilenādya kathayiṣyāmi te 'nagha //
MBh, 13, 14, 140.2 prādhānyato mayaitāni kīrtitāni tavānagha //
MBh, 13, 16, 5.1 datto bhagavatā putraḥ sāmbo nāma tavānagha /
MBh, 13, 18, 8.1 so 'ham īśānam anagham astauṣaṃ śaraṇaṃ gataḥ /
MBh, 13, 18, 39.2 na tāta taruṇaṃ dāntaṃ pitā tvāṃ paśyate 'nagha //
MBh, 13, 21, 15.3 bhūmau nipatamānāyāḥ śaraṇaṃ bhava me 'nagha //
MBh, 13, 22, 5.1 jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha /
MBh, 13, 32, 25.2 pūjitāḥ pūjanārhā hi sukhaṃ dāsyanti te 'nagha //
MBh, 13, 35, 12.1 ityetā brahmagītāste samākhyātā mayānagha /
MBh, 13, 35, 23.1 pratigraheṇa tejo hi viprāṇāṃ śāmyate 'nagha /
MBh, 13, 35, 23.2 pratigrahaṃ ye neccheyuste 'pi rakṣyāstvayānagha //
MBh, 13, 51, 26.2 uttiṣṭhāmyeṣa rājendra samyak krīto 'smi te 'nagha /
MBh, 13, 52, 10.2 vastum icchā samutpannā tvayā saha mamānagha //
MBh, 13, 54, 38.2 yat prīto 'si samācārāt kulaṃ pūtaṃ mamānagha //
MBh, 13, 55, 34.3 bhavatvetad yathāttha tvaṃ tapaḥ pautre mamānagha /
MBh, 13, 56, 7.2 sākṣāt kṛtsno dhanurvedaḥ samupasthāsyate 'nagha //
MBh, 13, 58, 26.1 yacchobhārthaṃ balārthaṃ vā vittam asti tavānagha /
MBh, 13, 61, 93.1 ityetat sarvadānānāṃ śreṣṭham uktaṃ tavānagha /
MBh, 13, 65, 35.2 ataḥ paraṃ tu godānaṃ kīrtayiṣyāmi te 'nagha //
MBh, 13, 66, 3.4 pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha //
MBh, 13, 70, 1.2 dattānāṃ phalasaṃprāptiṃ gavāṃ prabrūhi me 'nagha /
MBh, 13, 71, 7.1 kīdṛśā bhagavaṃllokā gavāṃ tad brūhi me 'nagha /
MBh, 13, 77, 3.2 trailokye bhagavan kiṃ svit pavitraṃ kathyate 'nagha /
MBh, 13, 80, 6.1 api cātra purāvṛttaṃ kathayiṣyāmi te 'nagha //
MBh, 13, 80, 10.2 pavitrāṇāṃ pavitraṃ ca yat tad brūhi mamānagha //
MBh, 13, 80, 17.3 gavāṃ lokaṃ tathā puṇyam āpnuvanti ca te 'nagha //
MBh, 13, 81, 9.3 āgatā prārthayānāhaṃ śrījuṣṭā bhavatānaghāḥ //
MBh, 13, 81, 17.2 vapuṣmatyo vayaṃ sarvāḥ kim asmākaṃ tvayānaghe //
MBh, 13, 81, 20.2 na vo 'sti kutsitaṃ kiṃcid aṅgeṣvālakṣyate 'naghāḥ //
MBh, 13, 82, 32.3 eṣa eva varo me 'dya yat prīto 'si mamānagha //
MBh, 13, 83, 43.1 ayaṃ samāgamo deva devyā saha tavānagha /
MBh, 13, 84, 14.2 tārakasya vadhopāyaḥ kathito vai mayānaghāḥ //
MBh, 13, 84, 58.2 vihvalā cāsmi bhagavaṃstejo naṣṭaṃ ca me 'nagha //
MBh, 13, 87, 1.2 cāturvarṇyasya dharmātman dharmaḥ proktastvayānagha /
MBh, 13, 87, 8.1 yeṣvahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha /
MBh, 13, 91, 26.2 tato 'gniścaiva somaśca āpyāyyāviha te 'nagha //
MBh, 13, 95, 78.2 parīkṣārthaṃ bhagavatāṃ kṛtam etanmayānaghāḥ /
MBh, 13, 112, 111.2 etad vai leśamātreṇa kathitaṃ te mayānagha /
MBh, 13, 113, 1.2 adharmasya gatir brahman kathitā me tvayānagha /
MBh, 13, 116, 5.1 etad icchāmi tattvena kathyamānaṃ tvayānagha /
MBh, 13, 116, 58.1 idaṃ tu śṛṇu rājendra kīrtyamānaṃ mayānagha /
MBh, 13, 126, 4.1 yadi te 'ham anugrāhyo bhrātṛbhiḥ sahito 'nagha /
MBh, 13, 127, 49.1 etaṃ me saṃśayaṃ sarvaṃ vada bhūtapate 'nagha /
MBh, 13, 131, 5.1 etaṃ me saṃśayaṃ deva vada bhūtapate 'nagha /
MBh, 13, 132, 17.3 tāni karmāṇi me deva vada bhūtapate 'nagha //
MBh, 13, 134, 25.2 yā tvaṃ sarvajaganmānyā nadīr mānayase 'naghe //
MBh, 13, 135, 29.2 anagho vijayo jetā viśvayoniḥ punarvasuḥ //
MBh, 13, 140, 14.1 īdṛśaścāpyagastyo hi kathitaste mayānagha /
MBh, 13, 140, 26.1 etat karma vasiṣṭhasya kathitaṃ te mayānagha /
MBh, 13, 154, 19.2 nibodhata yathāvṛttam ucyamānaṃ mayānaghāḥ //
MBh, 14, 2, 19.1 prāyaścittāni sarvāṇi viditāni ca te 'nagha /
MBh, 14, 4, 1.3 dvaipāyana maruttasya kathāṃ prabrūhi me 'nagha //
MBh, 14, 6, 12.1 rājarṣe nātihṛṣṭo 'si kaccit kṣemaṃ tavānagha /
MBh, 14, 9, 12.2 āsanaṃ salilaṃ pādyaṃ pratinandāmi te 'nagha /
MBh, 14, 15, 19.2 ramaṇīyeṣu puṇyeṣu sahitasya tvayānagha //
MBh, 14, 16, 32.2 sukhāni ca vicitrāṇi duḥkhāni ca mayānagha //
MBh, 14, 19, 40.3 yāthātathyena bhagavan vaktum arhasi me 'nagha //
MBh, 14, 19, 53.1 na hyetacchrotum arho 'nyo manuṣyastvām ṛte 'nagha /
MBh, 14, 20, 5.2 subhage nābhyasūyāmi vākyasyāsya tavānaghe //
MBh, 14, 51, 13.2 tvam eveha yugānteṣu nidhanaṃ procyase 'nagha //
MBh, 14, 51, 16.2 yaccānugrahasaṃyuktam etad uktaṃ tvayānagha //
MBh, 14, 51, 22.2 codayiṣyāmi dharmajña gamanārthaṃ tavānagha //
MBh, 14, 51, 46.2 vṛṣṇīṃśca punar āgaccher hayamedhe mamānagha //
MBh, 14, 52, 16.3 maharṣe viditaṃ nūnaṃ sarvam etat tavānagha //
MBh, 14, 56, 21.1 evam etan mahābrahman nānṛtaṃ vadase 'nagha /
MBh, 14, 57, 54.2 prāyacchat kuṇḍale divye gurupatnyai tadānagha //
MBh, 14, 59, 2.2 tasmāt prabrūhi saṃgrāmaṃ yāthātathyena me 'nagha //
MBh, 14, 70, 24.3 satyaṃ te pratijānāmi sarvaṃ kartāsmi te 'nagha //
MBh, 14, 71, 23.2 tair vigraho yathā na syāt tathā kāryaṃ tvayānagha //
MBh, 14, 72, 27.2 tāni yuddhāni vakṣyāmi kaunteyasya tavānagha //
MBh, 14, 77, 28.1 sa pūrvaṃ pitaraṃ śrutvā hataṃ yuddhe tvayānagha /
MBh, 14, 77, 29.1 prāpto bībhatsur ityeva nāma śrutvaiva te 'nagha /
MBh, 14, 82, 7.1 tvatprītyarthaṃ hi kauravya kṛtam etanmayānagha /
MBh, 14, 85, 21.2 pratiyoddhum amitraghna bhrātaiva tvaṃ mamānagha //
MBh, 14, 91, 13.2 idaṃ hi me mataṃ nityaṃ bhrātṝṇāṃ ca mamānaghāḥ //
MBh, 14, 92, 5.1 bilānniṣkramya nakulo rukmapārśvastadānagha /
MBh, 14, 93, 15.1 idam arghyaṃ ca pādyaṃ ca bṛsī ceyaṃ tavānagha /
MBh, 14, 93, 79.1 saktuprasthena hi jito brahmalokastvayānagha /
MBh, 15, 6, 10.1 na manyur hṛdi naḥ kaścid duryodhanakṛte 'nagha /
MBh, 15, 13, 18.2 upavāsakṛśaścāsmi gāndhārīsahito 'naghāḥ //
MBh, 15, 14, 3.1 mayā ca bhavatāṃ samyak śuśrūṣā yā kṛtānaghāḥ /
MBh, 15, 14, 16.2 kṛte yācāmi vaḥ sarvān gāndhārīsahito 'naghāḥ //
MBh, 15, 15, 5.1 so 'haṃ punaḥ punar yāce śirasāvanato 'naghāḥ /
MBh, 15, 24, 1.3 vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ //
MBh, 15, 35, 3.2 kaccijjñānāni sarvāṇi prasannāni tavānagha //
MBh, 15, 36, 5.2 sāntaḥpurā mahātmāna iti tad brūhi me 'nagha //
MBh, 15, 36, 7.2 atha tatrāgamad vyāso yathoktaṃ te mayānagha //
MBh, 15, 36, 25.2 vidyate na bhayaṃ cāpi paralokānmamānaghāḥ //
MBh, 15, 38, 18.1 yaccāsya rājño viditaṃ hṛdisthaṃ bhavato 'nagha /
MBh, 15, 44, 20.1 prayojanaṃ ciraṃ vṛttaṃ jīvitasya ca me 'nagha /
MBh, 15, 47, 6.1 evam āvedayāmāsurmunayaste mamānagha /
Manusmṛti
ManuS, 12, 1.1 cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
Rāmāyaṇa
Rām, Bā, 1, 70.1 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ /
Rām, Bā, 7, 15.1 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ /
Rām, Bā, 21, 13.2 nottare pratipattavyaḥ samo loke tavānagha //
Rām, Bā, 26, 12.1 śaktidvayaṃ ca kākutstha dadāmi tava cānagha /
Rām, Bā, 36, 17.2 utsasarja mahātejāḥ srotobhyo hi tadānagha //
Rām, Bā, 37, 7.1 apatyalābhaḥ sumahān bhaviṣyati tavānagha /
Rām, Bā, 43, 11.2 punar na śaṅkitā netuṃ gaṅgāṃ prārthayatānagha //
Rām, Bā, 51, 9.2 kuśalaṃ te naravyāghra putrapautre tathānagha //
Rām, Bā, 54, 16.1 yadi tuṣṭo mahādeva dhanurvedo mamānagha /
Rām, Bā, 54, 17.2 gandharvayakṣarakṣaḥsu pratibhāntu mamānagha //
Rām, Bā, 65, 3.1 bhagavan svāgataṃ te 'stu kiṃ karomi tavānagha /
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Rām, Ay, 7, 7.2 rājā daśaratho rāmam abhiṣecayitānagham //
Rām, Ay, 23, 26.2 vratopavāsaratayā bhavitavyaṃ tvayānaghe //
Rām, Ay, 27, 7.1 na tv ahaṃ manasāpy anyaṃ draṣṭāsmi tvadṛte 'nagha /
Rām, Ay, 31, 35.2 yathā nideśe tava śiṣṭasaṃmate vyapaitu duḥkhaṃ tava matkṛte 'nagha //
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 35, 6.1 vyasanī vā samṛddho vā gatir eṣa tavānagha /
Rām, Ay, 39, 5.1 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ /
Rām, Ay, 39, 10.1 śayānam anaghaṃ rātrau pitevābhipariṣvajan /
Rām, Ay, 45, 8.1 lakṣmaṇas taṃ tadovāca rakṣyamāṇās tvayānagha /
Rām, Ay, 47, 26.1 adharmabhayabhītaś ca paralokasya cānagha /
Rām, Ay, 86, 3.2 samagras te janaḥ kaccid ātithye śaṃsa me 'nagha //
Rām, Ay, 95, 14.1 aho bharata siddhārtho yena rājā tvayānagha /
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Rām, Ār, 9, 11.1 homakāle tu samprāpte parvakāleṣu cānagha /
Rām, Ār, 12, 15.1 vidito hy eṣa vṛttānto mama sarvas tavānagha /
Rām, Ār, 62, 13.1 naṣṭāyām api vaidehyāṃ hṛtāyām api cānagha /
Rām, Ki, 8, 3.1 śakyaṃ khalu bhaved rāma sahāyena tvayānagha /
Rām, Ki, 24, 37.2 puravāsijanaś cāyaṃ parivāryāsate 'nagha //
Rām, Ki, 28, 26.2 harayo hy apradhṛṣyās te santi koṭyagrato 'nagha //
Rām, Ki, 29, 26.2 nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha //
Rām, Su, 38, 7.2 etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha //
Rām, Su, 62, 9.1 ākhyātaṃ hi mayā gatvā pitṛvyasya tavānagha /
Rām, Su, 63, 15.1 ikṣvākuvaṃśavikhyātiṃ śanaiḥ kīrtayatānagha /
Rām, Su, 63, 22.2 etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha //
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor vā tava vānagha //
Rām, Yu, 18, 35.2 teṣāṃ madhye girivarastvam ivānagha rakṣasām //
Rām, Yu, 23, 18.1 pitrā daśarathena tvaṃ śvaśureṇa mamānagha /
Rām, Yu, 70, 42.1 ayam anagha tavoditaḥ priyārthaṃ janakasutānidhanaṃ nirīkṣya ruṣṭaḥ /
Rām, Yu, 89, 31.1 na pratijñāṃ hi kurvanti vitathāṃ sādhavo 'nagha /
Rām, Yu, 89, 32.1 nairāśyam upagantuṃ te tad alaṃ matkṛte 'nagha /
Rām, Yu, 116, 24.1 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ /
Rām, Utt, 4, 7.1 etad vistarataḥ sarvaṃ kathayasva mamānagha /
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 11, 8.1 yadi nāmātra śakyaṃ syāt sāmnā dānena vānagha /
Rām, Utt, 11, 22.2 tvayā niveśitā saumya naitad yuktaṃ tavānagha //
Rām, Utt, 13, 29.2 tapasā nirjitatvāddhi sakhā bhava mamānagha //
Rām, Utt, 17, 5.1 kasyāsi duhitā bhadre ko vā bhartā tavānaghe /
Rām, Utt, 59, 13.2 madhuputro madhuvane nājñāṃ te kurute 'nagha //
Rām, Utt, 95, 13.2 so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha //
Amarakośa
AKośa, 1, 1.1 yasya jñānadayāsindhor agādhasyānaghā guṇāḥ /
Daśakumāracarita
DKCar, 2, 4, 149.0 sodañjalir udīritavatī bhartṛdāraka bhāgyavatyo vayam yāstvāmebhireva cakṣurbhiranaghamadrākṣma //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
Harivaṃśa
HV, 2, 51.1 aṅguṣṭhād brahmaṇo jāto dakṣaś coktas tvayānagha /
HV, 4, 18.2 tavānukūlyād rājendra yadi śuśrūṣase 'nagha /
HV, 6, 12.1 yatra yatra samaṃ tv asyā bhūmer āsīt tadānagha /
HV, 9, 31.3 ṛtucakraṃ prabhavati brahmaloke sadānagha //
HV, 9, 59.2 viṣṇunā ca varo datto mahyaṃ pūrvaṃ tato 'nagha /
HV, 10, 65.2 trayo 'bhisaṃdhitā lokā buddhyā satyena cānagha //
HV, 11, 20.2 uvāca bharataśreṣṭha prīyamāṇo mayānagha //
HV, 11, 22.2 vyavasthānaṃ ca dharmeṣu kartuṃ lokasya cānagha //
HV, 11, 35.3 pitṝṇāṃ kāraṇaṃ śrāddhe phalaṃ dattasya cānagha /
HV, 12, 2.2 bhīṣma vakṣyāmi tattvena śṛṇuṣva prayato 'nagha //
HV, 12, 9.1 sa mām uvāca dharmātmā smayamāna ivānagha /
HV, 12, 19.2 pṛṣṭaḥ pitṝṇāṃ sargaṃ ca phalaṃ śrāddhasya cānagha /
HV, 13, 72.1 cakṣur divyaṃ savijñānaṃ pradiśāmi ca te 'nagha /
HV, 14, 13.2 na kṣutpipāse kālaṃ vā jānāmi sma tadānagha /
HV, 15, 1.3 cakṣur divyaṃ savijñānaṃ prādurāsīn mamānagha //
HV, 15, 47.2 kāraṇaṃ śrāvitaś cāsmi yuktarūpaṃ tadānagha //
HV, 16, 2.2 pīḍayāpy atha dharmasya kṛte śrāddhe purānagha //
HV, 19, 19.1 tac chrutvā moham agamad brahmadattas tadānagha /
HV, 21, 32.3 nābhaviṣyat tvatpriyārtham akartavyaṃ mayānagha //
Kirātārjunīya
Kir, 6, 31.2 mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapajjagatīm //
Kir, 10, 50.1 tad anagha tanur astu sā sakāmā vrajati purā hi parāsutāṃ tvadarthe /
Kir, 18, 26.2 iyam anagha nimittaśaktiḥ parā tava varada na cittabhedaḥ kvacit //
Kumārasaṃbhava
KumSaṃ, 4, 31.2 anaghāpi hi saṃśrayadrume gajabhagne patanāya vallarī //
Kātyāyanasmṛti
KātySmṛ, 1, 77.2 śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 2.1 satrānte sūtamanaghaṃ naimiṣīyā maharṣayaḥ /
KūPur, 1, 1, 46.2 vaktavyaṃ yad guhyatamaṃ dāsye jñānaṃ tavānagha /
KūPur, 1, 9, 69.2 varaṃ varaya viśvātman varado 'haṃ tavānagha //
KūPur, 1, 9, 75.2 vijñānamaiśvaraṃ divyamutpatsyati tavānagha //
KūPur, 1, 10, 83.2 tadā tadā me sānnidhyaṃ bhaviṣyati tavānagha //
KūPur, 1, 11, 262.2 mamopadeśāt saṃsāraṃ nāśayāmi tavānagha //
KūPur, 1, 12, 13.1 rajohaścordhvabāhuśca savanaścānaghastathā /
KūPur, 1, 13, 35.2 kiṃ kariṣyāmi śiṣyo 'haṃ tava māṃ pālayānagha //
KūPur, 1, 19, 47.2 jagāmāraṇyamanaghastapaścartumanuttamam //
KūPur, 1, 19, 66.2 imāni me rahasyāni nāmāni śṛṇu cānagha //
KūPur, 1, 21, 23.1 tamūcuritare putrā nāyaṃ dharmastavānagha /
KūPur, 1, 25, 103.1 etalliṅgasya māhātmyaṃ bhāṣitaṃ te mayānagha /
KūPur, 1, 28, 24.1 nāśayanti hyadhītāni nādhigacchanti cānagha /
KūPur, 2, 1, 53.1 tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayānaghāḥ /
KūPur, 2, 31, 63.1 ayaṃ purāṇapuruṣo na hantavyastvayānagha /
KūPur, 2, 31, 64.1 ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
Liṅgapurāṇa
LiPur, 1, 17, 20.1 mām ihāntaḥsmitaṃ kṛtvā guruḥ śiṣyamivānagha /
LiPur, 1, 20, 25.2 nāhamantaṃ prapaśyāmi udarasya tavānagha //
LiPur, 1, 20, 45.1 tato varṣasahasrāttu upāvṛttasya me 'nagha /
LiPur, 1, 20, 92.2 evaṃ kalpe tu vaivṛtte saṃjñā naśyati te 'nagha //
LiPur, 1, 21, 82.2 aghasmaro 'naghaḥ śūro devarājo 'rimardanaḥ //
LiPur, 1, 29, 53.2 taṃ dṛṣṭvā cārcayāmāsa sārghyādyairanaghā dvijam //
LiPur, 1, 64, 56.2 jātamātram anaghaṃ śucismitā budhya sāśrunayanā lalāpa ca //
LiPur, 1, 64, 57.1 hā vasiṣṭhasuta kutracidgataḥ paśya putramanaghaṃ tavātmajam /
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 68, 19.1 śūraś ca śūravīraś ca śūrasenasya cānaghāḥ /
LiPur, 1, 71, 16.2 ekībhāvaṃ gamiṣyanti purāṇyetāni cānagha //
LiPur, 1, 86, 29.2 dvātriṃśadbhedamanaghāścatvāriṃśadguṇaṃ punaḥ //
LiPur, 1, 94, 27.1 vārāharūpamanaghaṃ cacāla ca dharā punaḥ /
LiPur, 1, 98, 61.2 bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ //
LiPur, 1, 98, 126.2 dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo 'naghaḥ //
LiPur, 1, 98, 194.2 tasmānnāmnāṃ sahasreṇa pūjayed anagho dvijāḥ //
LiPur, 1, 104, 7.1 ityuktvānyonyamanaghaṃ tuṣṭuvuḥ śivamīśvaram /
LiPur, 1, 104, 8.1 anaghāya viriñcāya devyāḥ kāryārthadāyine /
LiPur, 2, 6, 85.2 ye rudramanaghaṃ śarvaṃ śaṅkaraṃ nīlalohitam /
LiPur, 2, 6, 92.2 alakṣmīvṛttamanagho lakṣmīvāllabhate gatim //
LiPur, 2, 17, 12.1 nityo 'nityo 'hamanagho brahmāhaṃ brahmaṇaspatiḥ /
LiPur, 2, 47, 4.1 apṛcchansūtamanaghaṃ harṣagadgadayā girā /
LiPur, 2, 55, 23.1 dāturapyevamanaghe tasmājjñātvaiva dāpayet /
Matsyapurāṇa
MPur, 1, 6.1 kathitāni purāṇāni yānyasmākaṃ tvayānagha /
MPur, 1, 28.2 sādhu sādhviti covāca samyagjñātas tvayānagha //
MPur, 11, 21.2 pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha //
MPur, 11, 61.2 ātmānaṃ tvāṃ ca bhartāraṃ kulaṃ ca vada me 'nagha //
MPur, 13, 23.1 evamukto'bravīddakṣaḥ keṣu keṣu mayānaghe /
MPur, 29, 20.2 yaṃ sā kāmayate kāmaṃ sa kāryo'tra tvayānaghe /
MPur, 48, 81.1 śaktyā cānanyayāsmāsu tena prītāsmi te 'nagha /
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 55, 27.1 yathā na devāḥ śreyāṃsaṃ tvadanyamanaghaṃ viduḥ /
MPur, 57, 25.1 iti saṃsārabhītasya muktikāmasya cānagha /
MPur, 69, 65.2 sā pāṇḍuputreṇa kṛtā bhaviṣyatyanantapuṇyānagha bhīmapūrvā //
MPur, 77, 17.1 idamanaghaṃ śṛṇoti yaḥ smaredvā paripaṭhatīha divākarasya loke /
MPur, 100, 25.2 tatprasaṅgāttayormadhye dharmaleśastu te 'nagha //
MPur, 100, 36.1 kartavyāḥ śaktito deyā viprebhyo dakṣiṇānagha /
MPur, 111, 14.3 svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha //
MPur, 115, 11.2 tasmiñjanmanyasau vipro dvādaśyāṃ tu sadānagha //
MPur, 119, 29.2 phaṇīndrasaṃniviṣṭo'ṅghrirdvitīyaśca tathānagha //
MPur, 132, 5.2 bādhante'smānyathā preṣyānanuśādhi tato 'nagha //
MPur, 132, 7.2 dānavairbhrāmyamāṇānāṃ vismṛtāni tato 'nagha //
MPur, 134, 14.1 bhagavannāstyaviditamutpāteṣu tavānagha /
MPur, 137, 35.2 asuravaravadhārthamudyatānāṃ pratividadhāmi sukhāya te'nagha //
MPur, 156, 6.2 pinākinaḥ praviṣṭāyāṃ vaktavyaṃ me tvayānaghe //
MPur, 167, 48.2 iccheyaṃ tattvato māyāmimāṃ jñātuṃ tavānagha /
Nāṭyaśāstra
NāṭŚ, 1, 24.2 tvaṃ putraśatasaṃyuktaḥ prayoktāsya bhavānagha //
NāṭŚ, 1, 105.2 alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ //
Viṣṇupurāṇa
ViPur, 1, 3, 6.1 kālasvarūpaṃ viṣṇoś ca yan mayoktaṃ tavānagha /
ViPur, 1, 3, 27.1 ekam asya vyatītaṃ tu parārdhaṃ brahmaṇo 'nagha /
ViPur, 1, 4, 21.3 parāparātman viśvātmañ jaya yajñapate 'nagha //
ViPur, 2, 4, 8.1 varṣācaleṣu ramyeṣu varṣeṣveteṣu cānaghāḥ /
ViPur, 3, 2, 18.1 viṣṇuprasādādanaghaḥ pātālāntaragocaraḥ /
ViPur, 3, 11, 38.3 jagadāpyāyanodbhūtaṃ puṇyamāpnoti cānagha //
ViPur, 3, 13, 39.2 yadā yadā ca kartavyā vidhinā yena cānagha //
Viṣṇusmṛti
ViSmṛ, 1, 55.2 vareṇyānagha jīmūta jagannirmāṇakāraka //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 6.2 tvayā khalu purāṇāni setihāsāni cānagha /
BhāgPur, 1, 6, 23.1 sakṛdyaddarśitaṃ rūpam etat kāmāya te 'nagha /
BhāgPur, 1, 6, 37.1 sarvaṃ tadidam ākhyātaṃ yat pṛṣṭo 'haṃ tvayānagha /
BhāgPur, 2, 4, 5.2 samīcīnaṃ vaco brahman sarvajñasya tavānagha /
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 9, 22.2 tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha //
BhāgPur, 3, 7, 35.2 samprasīdati vā yeṣām etad ākhyāhi me 'nagha //
BhāgPur, 3, 7, 39.1 nimittāni ca tasyeha proktāny anaghasūribhiḥ /
BhāgPur, 3, 7, 41.1 sarve vedāś ca yajñāś ca tapo dānāni cānagha /
BhāgPur, 3, 13, 18.1 ity abhidhyāyato nāsāvivarāt sahasānagha /
BhāgPur, 3, 19, 20.1 girayaḥ pratyadṛśyanta nānāyudhamuco 'nagha /
BhāgPur, 3, 21, 3.2 patnī prajāpater uktā kardamasya tvayānagha //
BhāgPur, 3, 25, 14.1 tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe /
BhāgPur, 3, 29, 24.1 aham uccāvacair dravyaiḥ kriyayotpannayānaghe /
BhāgPur, 3, 33, 36.1 etan nigaditaṃ tāta yat pṛṣṭo 'haṃ tavānagha /
BhāgPur, 4, 7, 49.2 dakṣaṃ babhāṣa ābhāṣya prīyamāṇa ivānagha //
BhāgPur, 4, 8, 5.1 saṅgraheṇa mayākhyātaḥ pratisargas tavānagha /
BhāgPur, 4, 10, 24.2 nipeturgaganādasya kabandhāny agrato 'nagha //
BhāgPur, 4, 12, 2.2 bho bhoḥ kṣatriyadāyāda parituṣṭo 'smi te 'nagha /
BhāgPur, 4, 24, 58.1 athānaghāṅghrestava kīrtitīrthayorantarbahiḥsnānavidhūtapāpmanām /
BhāgPur, 10, 3, 37.1 tadā vāṃ parituṣṭo 'hamamunā vapuṣānaghe /
BhāgPur, 11, 2, 30.1 ata ātyantikaṃ kṣemaṃ pṛcchāmo bhavato 'naghāḥ /
BhāgPur, 11, 6, 31.2 yāsyāmi bhavanaṃ brahmann etadante tavānagha //
BhāgPur, 11, 16, 19.2 āśramāṇām ahaṃ turyo varṇānāṃ prathamo 'nagha //
BhāgPur, 11, 19, 19.1 bhaktiyogaḥ puraivoktaḥ prīyamāṇāya te 'nagha /
BhāgPur, 11, 20, 11.1 asmiṃl loke vartamānaḥ svadharmastho 'naghaḥ śuciḥ /
BhāgPur, 11, 21, 3.3 dharmārthaṃ vyavahārārthaṃ yātrārtham iti cānagha //
Garuḍapurāṇa
GarPur, 1, 1, 4.2 dhyāyantaṃ viṣṇumanaghaṃ tamabhyarcyāstuvankavim //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 1.1 vaṃśe jātaḥ savitur anaghe mānayan mānuṣatvaṃ devaḥ śrīmāñ janakatanayānveṣaṇe jāgarūkaḥ /
Haṃsasaṃdeśa, 1, 18.1 mārgau samyaṅ mama hanumatā varṇitau dvau tayos te sahyāsanno 'py anaghasubhagaḥ paścimo nityavarṣaḥ /
Hitopadeśa
Hitop, 1, 85.5 tvayi jīvati jīvāmi citragrīva ivānagha //
Rasaratnākara
RRĀ, R.kh., 10, 62.1 anaghaṃ cālpakaṣāyaṃ ca kaṭu pāke śilājatu /
Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
Skandapurāṇa
SkPur, 1, 27.4 tacchṛṇudhvaṃ yathātattvaṃ kīrtyamānaṃ mayānaghāḥ //
SkPur, 5, 60.3 stavenānena tuṣṭo 'smi kiṃ dadāni ca te 'nagha //
SkPur, 11, 10.2 duḥkhitāḥ kena mokṣaśca yuṣmākaṃ bhavitānaghāḥ //
SkPur, 12, 15.2 tatra tvaṃ varayitrī yaṃ sa te bhartā kilānaghe //
SkPur, 14, 26.2 varaṃ brūta yatheṣṭaṃ ca dātāsmi vadatānaghāḥ //
SkPur, 22, 4.2 jāne bhaktiṃ tava mayi jāne cārtiṃ tavānagha /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 7.2 kṛte phalaṃ maheśāni kathayiṣyāmi te 'naghe //
Ānandakanda
ĀK, 1, 16, 13.2 mṛtasaṃjīvanī vidyā pūrvoktā kathitānaghe //
ĀK, 1, 21, 86.2 amarīkalpamanaghaṃ sulabhaṃ nijadehajam //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 5.1 taṃ prārthayasi cet sthānaṃ sa dadāti tavānaghe /
GokPurS, 7, 22.2 tato bhūmir adharmaṃ taṃ soḍhuṃ na kṣamate 'nagha //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 24.2 ābādhavipramukto 'si sparśaḥ kāye tavānagha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 15.1 kathayiṣyāmi bhūnātha yatpṛṣṭaṃ tu tvayā 'nagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 45.1 saptakalpānaśeṣeṇa kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.3 kathayāmi yathā nyāyaṃ yatpṛcchasi mamānagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 59.1 eṣā devī purā dṛṣṭā tena vakṣyāmi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 4.1 kiṃ tvayāścaryabhūtaṃ hi dṛṣṭaṃ ca bhramatānagha /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 40.2 evaṃ stuto mahādevaḥ pūrvaṃ sṛṣṭayā mayānagha //
SkPur (Rkh), Revākhaṇḍa, 8, 38.3 dayāṃ kṛtvā mahādevi kathayasva mamānaghe //
SkPur (Rkh), Revākhaṇḍa, 10, 3.1 atīte tu purā kalpe yatheyaṃ vartate 'nagha /
SkPur (Rkh), Revākhaṇḍa, 11, 6.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 12, 4.2 namo 'stu lokadvayasaukhyadāyini hyanekabhūtaughasamāśrite 'naghe //
SkPur (Rkh), Revākhaṇḍa, 17, 27.2 jagatsarvaṃ hi nirdagdhaṃ tribhirlokaiḥ sahānagha //
SkPur (Rkh), Revākhaṇḍa, 20, 1.3 kṛtā devena sarveṇa ye ca dṛṣṭāstvayānagha //
SkPur (Rkh), Revākhaṇḍa, 21, 2.2 narmadā nāma vikhyātā bhūyo me kathayānagha //
SkPur (Rkh), Revākhaṇḍa, 28, 62.2 daṇḍapāṇir vipāṇiśca siṃhavaktras tathānagha //
SkPur (Rkh), Revākhaṇḍa, 29, 22.2 gaṇāścāpsarasāṃ tatra ṛṣayaśca tathānagha //
SkPur (Rkh), Revākhaṇḍa, 32, 16.2 varaṃ vṛṇīṣva bhadraṃ te varado 'haṃ tavānagha /
SkPur (Rkh), Revākhaṇḍa, 36, 2.2 dārukeṇa kathaṃ tāta tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 38, 3.1 etadvistarataḥ sarvaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 4.1 tasyāpi tapaso rāśeḥ kālena mahatānagha /
SkPur (Rkh), Revākhaṇḍa, 40, 13.2 bhoḥ karañja mahāsattva parituṣṭo 'smi te 'nagha //
SkPur (Rkh), Revākhaṇḍa, 40, 24.1 evaṃ te sarvamākhyātaṃ pṛṣṭaṃ yadyattvayānagha /
SkPur (Rkh), Revākhaṇḍa, 41, 4.1 etadvistaratastāta kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 41, 8.2 tasmād vaiśravaṇo nāma tava dattaṃ mayānagha //
SkPur (Rkh), Revākhaṇḍa, 42, 3.2 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 48, 90.2 dadāmi te varaṃ hyadya yastvayā yācito 'nagha /
SkPur (Rkh), Revākhaṇḍa, 53, 34.2 akāmādghātitastvaṃ tu mṛgabhrāntyā mayānagha /
SkPur (Rkh), Revākhaṇḍa, 90, 114.2 eṣa te kathitaḥ kalpastiladhenor mayānagha //
SkPur (Rkh), Revākhaṇḍa, 103, 111.2 itihāsaṃ dvijaśreṣṭha kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 108, 10.2 dakṣasyāpi tathā jātāḥ pañcāśadduhitaro 'nagha //
SkPur (Rkh), Revākhaṇḍa, 121, 2.3 tatsarvaṃ śrotumicchāmi kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 125, 4.2 sarvametatsamāsena kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 128, 2.1 tena varṣaśataṃ sāgraṃ tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 133, 3.2 kimarthaṃ lokapālaiśca tapaścīrṇaṃ purānagha /
SkPur (Rkh), Revākhaṇḍa, 146, 2.2 asmāhakasya māhātmyaṃ kathayasva mamānagha /
SkPur (Rkh), Revākhaṇḍa, 160, 9.1 eṣa te vidhiruddiṣṭaḥ saṃkṣepeṇa mayānagha /
SkPur (Rkh), Revākhaṇḍa, 168, 3.3 etadvistarataḥ sarvaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 181, 4.2 etatsarvaṃ yathānyāyaṃ kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 182, 32.2 mayi prasanne 'pi tava hyetatkathaya me 'nagha //
SkPur (Rkh), Revākhaṇḍa, 186, 6.2 durlabhaḥ prāṇināṃ tāta yo varaḥ prārthito 'nagha /
SkPur (Rkh), Revākhaṇḍa, 190, 3.3 tatsarvaṃ śrotumicchāmi kathayasva mamānagha //
SkPur (Rkh), Revākhaṇḍa, 192, 50.1 śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 16.3 tadā darśaya yaddṛṣṭamapsarobhis tavānagha //
SkPur (Rkh), Revākhaṇḍa, 218, 3.2 caritaṃ śrotum icchāmi kathyamānaṃ tvayānagha //
SkPur (Rkh), Revākhaṇḍa, 231, 33.2 yatra yāvatpramāṇāni tānyākarṇayatānaghāḥ //