Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 26, 4.1 yaḥ kumāraśirā nāma bharadvājaḥ sa cānaghaḥ /
Lalitavistara
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
Mahābhārata
MBh, 1, 1, 176.2 ajeyaḥ paraśuḥ puṇḍraḥ śambhur devāvṛdho 'naghaḥ //
MBh, 1, 116, 31.4 āhatāmbarasaṃvīto bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 118, 5.1 na śocyaḥ pāṇḍur anaghaḥ praśasyaḥ sa narādhipaḥ /
MBh, 1, 128, 4.20 evam uktvā tu kaunteyo bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 128, 4.48 tadā śaṅkhadhvaniṃ kṛtvā bhrātṛbhiḥ sahito 'naghaḥ /
MBh, 1, 200, 9.18 ṛjur ārohavāñ śuklo bhūyiṣṭhapathiko 'naghaḥ /
MBh, 3, 26, 9.2 pitur nideśād anaghaḥ svadharmaṃ vane vāsaṃ dāśarathiś cakāra //
MBh, 3, 121, 15.4 samājagāma tejasvī bhrātṛbhiḥ sahito 'naghaḥ //
MBh, 13, 135, 29.2 anagho vijayo jetā viśvayoniḥ punarvasuḥ //
Manusmṛti
ManuS, 12, 1.1 cāturvarṇyasya kṛtsno 'yam ukto dharmas tvayānaghaḥ /
Rāmāyaṇa
Rām, Bā, 1, 70.1 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ /
Rām, Bā, 7, 15.1 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ /
Rām, Ay, 6, 24.1 ciraṃ jīvatu dharmātmā rājā daśaratho 'naghaḥ /
Rām, Ay, 39, 5.1 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ /
Rām, Yu, 116, 24.1 hariyuktaṃ sahasrākṣo ratham indra ivānaghaḥ /
Kirātārjunīya
Kir, 6, 31.2 mahate jayāya maghavann anaghaḥ puruṣas tapasyati tapajjagatīm //
Kātyāyanasmṛti
KātySmṛ, 1, 77.2 śṛṇoti yadi no rājā syāt tu sabhyas tato 'naghaḥ //
Kūrmapurāṇa
KūPur, 1, 12, 13.1 rajohaścordhvabāhuśca savanaścānaghastathā /
KūPur, 1, 19, 47.2 jagāmāraṇyamanaghastapaścartumanuttamam //
Liṅgapurāṇa
LiPur, 1, 21, 82.2 aghasmaro 'naghaḥ śūro devarājo 'rimardanaḥ //
LiPur, 1, 98, 61.2 bhaktigamyaḥ paraṃ brahma mṛgabāṇārpaṇo 'naghaḥ //
LiPur, 1, 98, 126.2 dhūrjaṭiḥ khaṇḍaparaśuḥ sakalo niṣkalo 'naghaḥ //
LiPur, 1, 98, 194.2 tasmānnāmnāṃ sahasreṇa pūjayed anagho dvijāḥ //
LiPur, 2, 6, 92.2 alakṣmīvṛttamanagho lakṣmīvāllabhate gatim //
LiPur, 2, 17, 12.1 nityo 'nityo 'hamanagho brahmāhaṃ brahmaṇaspatiḥ /
Viṣṇupurāṇa
ViPur, 3, 2, 18.1 viṣṇuprasādādanaghaḥ pātālāntaragocaraḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 20, 11.1 asmiṃl loke vartamānaḥ svadharmastho 'naghaḥ śuciḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 50.1 śārṅgacihnāyudhaḥ śrīmānātmajñānamayo 'naghaḥ /