Occurrences

Atharvaveda (Paippalāda)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 5, 1.1 vaṣaṭ te pūṣann asyai suvṛktim aryamā hotā kṛṇotu vedhāḥ /
Ṛgveda
ṚV, 1, 64, 1.1 vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ /
ṚV, 2, 35, 15.1 ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim /
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 5, 41, 2.2 namobhir vā ye dadhate suvṛktiṃ stomaṃ rudrāya mīᄆhuṣe sajoṣāḥ //
ṚV, 6, 10, 6.2 bharadvājeṣu dadhiṣe suvṛktim avīr vājasya gadhyasya sātau //
ṚV, 6, 16, 26.2 marta ānāśa suvṛktim //
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 31, 11.1 uruvyacase mahine suvṛktim indrāya brahma janayanta viprāḥ /
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /
ṚV, 7, 70, 7.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 71, 6.1 iyam manīṣā iyam aśvinā gīr imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 73, 3.1 ahema yajñam pathām urāṇā imāṃ suvṛktiṃ vṛṣaṇā juṣethām /
ṚV, 7, 94, 4.1 indre agnā namo bṛhat suvṛktim erayāmahe /
ṚV, 8, 96, 10.1 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ /
ṚV, 10, 30, 1.2 mahīm mitrasya varuṇasya dhāsim pṛthujrayase rīradhā suvṛktim //
ṚV, 10, 80, 7.1 agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim /