Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 47, 7.2 ato rathena suvṛtā na ā gataṃ sākaṃ sūryasya raśmibhiḥ //
ṚV, 1, 111, 1.1 takṣan rathaṃ suvṛtaṃ vidmanāpasas takṣan harī indravāhā vṛṣaṇvasū /
ṚV, 1, 118, 2.1 trivandhureṇa trivṛtā rathena tricakreṇa suvṛtā yātam arvāk /
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 183, 2.1 suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe /
ṚV, 1, 183, 3.1 ā tiṣṭhataṃ suvṛtaṃ yo ratho vām anu vratāni vartate haviṣmān /
ṚV, 3, 58, 3.1 suyugbhir aśvaiḥ suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 4, 33, 8.1 rathaṃ ye cakruḥ suvṛtaṃ nareṣṭhāṃ ye dhenuṃ viśvajuvaṃ viśvarūpām /
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
ṚV, 4, 44, 5.1 ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena /
ṚV, 10, 39, 1.1 yo vām parijmā suvṛd aśvinā ratho doṣām uṣāso havyo haviṣmatā /
ṚV, 10, 70, 3.2 vahiṣṭhair aśvaiḥ suvṛtā rathenā devān vakṣi ni ṣadeha hotā //
ṚV, 10, 85, 20.1 sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram /
ṚV, 10, 107, 11.1 bhojam aśvāḥ suṣṭhuvāho vahanti suvṛd ratho vartate dakṣiṇāyāḥ /