Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 13, 45.2 kulasya vardhanaṃ tat tu kartum arhasi suvrata //
Rām, Bā, 19, 9.1 yadi vā rāghavaṃ brahman netum icchasi suvrata /
Rām, Bā, 20, 5.2 nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt //
Rām, Bā, 20, 6.2 dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi //
Rām, Bā, 27, 3.2 saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ //
Rām, Bā, 30, 23.1 codito rāmavākyena kathayāmāsa suvrataḥ /
Rām, Bā, 41, 15.2 tapasā ca sutaptena varaṃ varaya suvrata //
Rām, Bā, 52, 19.2 sahasram ekaṃ daśa ca dadāmi tava suvrata //
Rām, Bā, 65, 26.2 rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata //
Rām, Bā, 75, 20.1 śaram apratimaṃ rāma moktum arhasi suvrata /
Rām, Ay, 21, 22.1 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
Rām, Ār, 38, 18.2 rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata //
Rām, Su, 62, 30.1 kausalyā suprajā rāma samāśvasihi suvrata /
Rām, Yu, 24, 4.1 tāṃ samāśvāsayāmāsa sakhī snehena suvratā /
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 10, 24.2 parituṣṭo 'smi dharmajña varaṃ varaya suvrata //
Rām, Utt, 10, 26.2 prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata //
Rām, Utt, 11, 29.3 mayātra yad anuṣṭheyaṃ tanmamācakṣva suvrata //
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 46, 6.1 prasīda na ca me roṣaṃ kartum arhasi suvrate /
Rām, Utt, 66, 14.2 uvāca rāghavo vākyaṃ dhanyastvam asi suvrata //
Rām, Utt, 69, 6.1 evaṃ varṣasahasrāṇi samatītāni suvrata /
Rām, Utt, 70, 18.2 purohitaṃ cośanasaṃ varayāmāsa suvratam //
Rām, Utt, 78, 19.2 puruṣatvam ṛte saumya varaṃ varaya suvrata //
Rām, Utt, 87, 14.1 iyaṃ dāśarathe sītā suvratā dharmacāriṇī /
Rām, Utt, 100, 14.2 eṣāṃ lokāñjanaughānāṃ dātum arhasi suvrata //