Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Ānandakanda
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Kaṭhāraṇyaka
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
Atharvaveda (Śaunaka)
AVŚ, 7, 6, 2.1 mahīm ū ṣu mātaraṃ suvratānām ṛtasya patnīm avase havāmahe /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
Ṛgveda
ṚV, 1, 125, 7.1 mā pṛṇanto duritam ena āran mā jāriṣuḥ sūrayaḥ suvratāsaḥ /
ṚV, 1, 180, 6.2 preṣad veṣad vāto na sūrir ā mahe dade suvrato na vājam //
ṚV, 6, 49, 1.1 stuṣe janaṃ suvrataṃ navyasībhir gīrbhir mitrāvaruṇā sumnayantā /
ṚV, 9, 20, 5.1 tvaṃ rājeva suvrato giraḥ somā viveśitha /
ṚV, 9, 57, 3.1 sa marmṛjāna āyubhir ibho rājeva suvrataḥ /
Ṛgvedakhilāni
ṚVKh, 3, 17, 2.1 avidhavā bhava varṣāṇi śataṃ sāgraṃ tu suvratā /
Mahābhārata
MBh, 1, 13, 36.2 svasāram ṛṣaye tasmai suvratāya tapasvine //
MBh, 1, 34, 18.2 ṛṣaye suvratāya tvam eṣa mokṣaḥ śruto mayā //
MBh, 1, 38, 13.2 evamādiśya śiṣyaṃ sa preṣayāmāsa suvrataḥ /
MBh, 1, 41, 18.3 niyatātmā mahātmā ca suvrataḥ sumahātapāḥ //
MBh, 1, 50, 13.2 ādityatejaḥpratimānatejā bhīṣmo yathā bhrājasi suvratastvam //
MBh, 1, 65, 3.3 suvratābhyāgataṃ taṃ tu pūjyaṃ prāptam atheśvaram /
MBh, 1, 88, 12.50 labdhvā pātraṃ tu vidvāṃsaṃ śrotriyaṃ suvrataṃ śucim /
MBh, 1, 96, 53.64 saṃkṣiptakaraṇā tatra tapa āsthāya suvratā /
MBh, 1, 103, 17.2 vācāpi puruṣān anyān suvratā nānvakīrtayat /
MBh, 1, 114, 2.8 śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā /
MBh, 1, 119, 11.1 tathetyukte ambikayā bhīṣmam āmantrya suvratā /
MBh, 1, 162, 18.16 stuto 'smi varadaste 'haṃ varaṃ varaya suvrata /
MBh, 1, 173, 11.2 śṛṇu rājan vaco mahyaṃ yat tvāṃ vakṣyāmi suvrata //
MBh, 1, 188, 22.109 bhaviṣyanti ca te bhadre patayaḥ pañca suvratāḥ /
MBh, 1, 224, 27.1 suvratāpi hi kalyāṇī sarvalokapariśrutā /
MBh, 2, 4, 35.1 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ /
MBh, 2, 8, 32.2 tām ugratapaso yānti suvratāḥ satyavādinaḥ //
MBh, 2, 16, 24.2 parituṣṭo 'smi te rājan varaṃ varaya suvrata //
MBh, 3, 32, 35.1 kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ /
MBh, 3, 80, 8.2 kṛtam ityeva manye 'haṃ prasādāt tava suvrata //
MBh, 3, 80, 19.1 bhīṣmo 'ham asmi bhadraṃ te dāso 'smi tava suvrata /
MBh, 3, 82, 12.1 divyaṃ varṣasahasraṃ hi śākena kila suvrata /
MBh, 3, 83, 90.1 evaṃ tvam api kauravya vidhinānena suvrata /
MBh, 3, 102, 19.2 ṛṣibhiśca tapaḥsiddhaiḥ sārdhaṃ devaiś ca suvrataḥ //
MBh, 3, 114, 15.1 sarvāṃllokān prapaśyāmi prasādāt tava suvrata /
MBh, 3, 155, 12.2 tatra tatra mahātejā bhrātṛbhiḥ saha suvrataḥ //
MBh, 3, 181, 12.1 amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ /
MBh, 3, 184, 9.1 dhenuṃ dattvā suvratāṃ sādhudohāṃ kalyāṇavat sāmapalāyinīṃ ca /
MBh, 3, 184, 10.1 anaḍvāhaṃ suvrataṃ yo dadāti halasya voḍhāram anantavīryam /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 185, 7.2 matsyebhyo hi tato māṃ tvaṃ trātum arhasi suvrata //
MBh, 3, 190, 61.2 anaḍvāhau suvratau sādhu dāntāv etad viprāṇāṃ vāhanaṃ vāmadeva /
MBh, 3, 196, 13.2 śrotuṃ bhṛgukulaśreṣṭha śuśrūṣe tava suvrata //
MBh, 3, 202, 6.2 apām ete guṇā brahman kīrtitās tava suvrata //
MBh, 3, 209, 4.2 agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ //
MBh, 3, 281, 72.1 uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata /
MBh, 4, 5, 24.23 tebhyo namaskṛtya ca suvratebhyaḥ /
MBh, 7, 19, 23.2 droṇasya yatamānasya vaśaṃ naiṣyasi suvrata /
MBh, 8, 30, 85.2 vaiśyāḥ śūdrās tathā karṇa striyaḥ sādhvyaś ca suvratāḥ //
MBh, 9, 36, 17.1 tatra gargaṃ mahābhāgam ṛṣayaḥ suvratā nṛpa /
MBh, 9, 47, 9.1 sarvam adya yathāśakti tava dāsyāmi suvrata /
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 47, 34.3 tato 'bravīnmahādevaḥ pacasvaitāni suvrate //
MBh, 9, 62, 56.1 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate /
MBh, 12, 11, 25.1 tasmāt svadharmam āsthāya suvratāḥ satyavādinaḥ /
MBh, 12, 336, 26.2 śreyastava vidhāsyāmi balaṃ tejaśca suvrata //
MBh, 12, 336, 38.2 raucyaḥ putrāya śuddhāya suvratāya sumedhase //
MBh, 13, 70, 32.1 dattvā dhenuṃ suvratāṃ kāṃsyadohāṃ kalyāṇavatsām apalāyinīṃ ca /
MBh, 13, 72, 3.1 karmabhiścāpi suśubhaiḥ suvratā ṛṣayastathā /
MBh, 13, 72, 4.2 svapnabhūtāṃśca tāṃllokān paśyantīhāpi suvratāḥ //
MBh, 13, 72, 42.1 dattvā dhenuṃ suvratāṃ sādhuvatsāṃ kalyāṇavṛttām apalāyinīṃ ca /
MBh, 13, 77, 12.2 suvratāṃ vastrasaṃvītām ubhau lokau jayanti te //
MBh, 13, 78, 8.2 suvratāṃ vastrasaṃvītāṃ brahmaloke mahīyate //
MBh, 13, 78, 9.2 suvratāṃ vastrasaṃvītāṃ sūryaloke mahīyate //
MBh, 13, 78, 10.2 suvratāṃ vastrasaṃvītāṃ somaloke mahīyate //
MBh, 13, 78, 11.2 suvratāṃ vastrasaṃvītām indraloke mahīyate //
MBh, 13, 78, 12.2 suvratāṃ vastrasaṃvītām agniloke mahīyate //
MBh, 13, 78, 13.2 suvratāṃ vastrasaṃvītāṃ yāmyaloke mahīyate //
MBh, 13, 78, 19.2 suvratāṃ vastrasaṃvītāṃ vasūnāṃ lokam aśnute //
MBh, 13, 81, 13.1 satyaśca lokavādo 'yaṃ loke carati suvratāḥ /
MBh, 13, 94, 15.2 pṛthvīvāhān pīvarāṃścaiva tāvad agryā gṛṣṭyo dhenavaḥ suvratāśca //
MBh, 13, 105, 33.2 svādhyāyaśīlā guruśuśrūṣaṇe ratās tapasvinaḥ suvratāḥ satyasaṃdhāḥ /
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
MBh, 14, 20, 11.2 vidvāṃsaḥ suvratā yatra śāntātmāno jitendriyāḥ //
MBh, 14, 35, 22.3 tapasā tāni jīvanti iti tad vitta suvratāḥ //
MBh, 14, 50, 46.2 adhyātmam etacchrutvā tvaṃ samyag ācara suvrata //
MBh, 14, 56, 13.3 varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata //
MBh, 14, 93, 63.1 śraddhayā parayā yastvaṃ tapaścarasi suvrata /
MBh, 14, 93, 75.2 prāpya puṇyakṛtāṃl lokānmodate divi suvrataḥ //
Rāmāyaṇa
Rām, Bā, 13, 45.2 kulasya vardhanaṃ tat tu kartum arhasi suvrata //
Rām, Bā, 19, 9.1 yadi vā rāghavaṃ brahman netum icchasi suvrata /
Rām, Bā, 20, 5.2 nṛpatiṃ suvrato dhīro vasiṣṭho vākyam abravīt //
Rām, Bā, 20, 6.2 dhṛtimānsuvrataḥ śrīmān na dharmaṃ hātum arhasi //
Rām, Bā, 27, 3.2 saṃhāraṃ vyājahārātha dhṛtimān suvrataḥ śuciḥ //
Rām, Bā, 30, 23.1 codito rāmavākyena kathayāmāsa suvrataḥ /
Rām, Bā, 41, 15.2 tapasā ca sutaptena varaṃ varaya suvrata //
Rām, Bā, 52, 19.2 sahasram ekaṃ daśa ca dadāmi tava suvrata //
Rām, Bā, 65, 26.2 rāmalakṣmaṇayoś cāpi darśayiṣyāmi suvrata //
Rām, Bā, 75, 20.1 śaram apratimaṃ rāma moktum arhasi suvrata /
Rām, Ay, 21, 22.1 pūjyās te matkṛte devi brāhmaṇāś caiva suvratāḥ /
Rām, Ār, 38, 18.2 rājyasyārdhaṃ pradāsyāmi mārīca tava suvrata //
Rām, Su, 62, 30.1 kausalyā suprajā rāma samāśvasihi suvrata /
Rām, Yu, 24, 4.1 tāṃ samāśvāsayāmāsa sakhī snehena suvratā /
Rām, Utt, 3, 13.1 parituṣṭo 'smi te vatsa karmaṇānena suvrata /
Rām, Utt, 10, 24.2 parituṣṭo 'smi dharmajña varaṃ varaya suvrata //
Rām, Utt, 10, 26.2 prīto yadi tvaṃ dātavyaṃ varaṃ me śṛṇu suvrata //
Rām, Utt, 11, 29.3 mayātra yad anuṣṭheyaṃ tanmamācakṣva suvrata //
Rām, Utt, 13, 27.1 prīto 'smi tava dharmajña tapasānena suvrata /
Rām, Utt, 46, 6.1 prasīda na ca me roṣaṃ kartum arhasi suvrate /
Rām, Utt, 66, 14.2 uvāca rāghavo vākyaṃ dhanyastvam asi suvrata //
Rām, Utt, 69, 6.1 evaṃ varṣasahasrāṇi samatītāni suvrata /
Rām, Utt, 70, 18.2 purohitaṃ cośanasaṃ varayāmāsa suvratam //
Rām, Utt, 78, 19.2 puruṣatvam ṛte saumya varaṃ varaya suvrata //
Rām, Utt, 87, 14.1 iyaṃ dāśarathe sītā suvratā dharmacāriṇī /
Rām, Utt, 100, 14.2 eṣāṃ lokāñjanaughānāṃ dātum arhasi suvrata //
Agnipurāṇa
AgniPur, 6, 3.1 rātrau tvaṃ sītayā sārdhaṃ saṃyataḥ suvrato bhava /
AgniPur, 248, 33.1 dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyād bāṇena suvrataḥ /
Harivaṃśa
HV, 3, 53.1 saptaviṃśat tu yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
Kūrmapurāṇa
KūPur, 1, 21, 70.1 ko 'yaṃ nārāyaṇo devaḥ kimprabhāvaśca suvrata /
KūPur, 1, 23, 65.2 śrīdevā śāntidevā ca sahadevā ca suvratā /
KūPur, 1, 27, 53.2 itihāsapurāṇāni dharmaśāstrāṇi suvrata //
KūPur, 1, 29, 68.1 etad rahasyaṃ vedānāṃ purāṇānāṃ ca suvratāḥ /
KūPur, 1, 34, 1.3 idānīṃ tu prayāgasya māhātmyaṃ brūhi suvrata //
KūPur, 1, 38, 22.1 svanāmacihnitānyatra tathā varṣāṇi suvratāḥ /
KūPur, 1, 45, 20.3 paramāyuḥ smṛtaṃ teṣāṃ śataṃ varṣāṇi suvratāḥ //
KūPur, 1, 46, 47.1 anekāni purāṇi syuḥ kaumude cāpi suvratāḥ /
KūPur, 1, 47, 13.2 ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ //
KūPur, 1, 51, 1.3 mahādevāvatārāṇi kalau śṛṇuta suvratāḥ //
KūPur, 2, 37, 25.2 idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ //
KūPur, 2, 39, 68.1 kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata /
KūPur, 2, 44, 131.2 kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ //
Liṅgapurāṇa
LiPur, 1, 4, 8.2 nimeṣapañcadaśakā kāṣṭhā svasthasya suvratāḥ //
LiPur, 1, 4, 25.1 dvāparaśca kaliścaiva yugānyetāni suvratāḥ /
LiPur, 1, 5, 30.2 taṃ dṛṣṭvā bhagavān brahmā dakṣamālokya suvratām //
LiPur, 1, 5, 45.2 labdhānubhāvamagniṃ ca kīrtimantaṃ ca suvratā //
LiPur, 1, 7, 9.1 vyāsāvatārāṇi tathā dvāparānte ca suvratāḥ /
LiPur, 1, 7, 36.2 yogācāryāvatārā ye sarvāvarteṣu suvratāḥ //
LiPur, 1, 8, 37.2 nyāyenāgatayā vṛttyā saṃtuṣṭo yastu suvrataḥ //
LiPur, 1, 8, 110.1 kramaśaḥ kanyasenaiva madhyamenāpi suvrataḥ /
LiPur, 1, 15, 4.1 upapātakamapyevaṃ tathā pāpāni suvrata /
LiPur, 1, 21, 2.3 namastubhyaṃ bhagavate suvratānantatejase //
LiPur, 1, 22, 15.1 svastyastu te gamiṣyāmi saṃjñā bhavatu suvrata /
LiPur, 1, 25, 3.2 śrutvākhilaṃ purā prāha brahmaputrāya suvratāḥ //
LiPur, 1, 26, 38.1 urodeśamaghoreṇa guhyaṃ vāmena suvratāḥ /
LiPur, 1, 28, 23.1 caturvyūheṇa mārgeṇa vicāryālokya suvrata /
LiPur, 1, 29, 47.1 suvrate subhru subhage śṛṇu sarvaṃ prayatnataḥ /
LiPur, 1, 29, 63.2 jito vai yastvayā mṛtyurdharmeṇaikena suvrata //
LiPur, 1, 29, 71.2 snātvāhṛtya ca dārānvai putrānutpādya suvratān //
LiPur, 1, 33, 19.2 prīto 'smi tapasā yuṣmān varaṃ vṛṇuta suvratāḥ //
LiPur, 1, 35, 1.2 kathaṃ jaghāna rājānaṃ kṣupaṃ pādena suvrata /
LiPur, 1, 35, 7.1 mahatī devatā yā sā mahataścāpi suvrata /
LiPur, 1, 35, 22.1 mahadādiviśeṣāntavikalpasyāpi suvrata /
LiPur, 1, 36, 14.2 aiśvaryamāsanasyāsya pādarūpeṇa suvrata //
LiPur, 1, 36, 37.1 jñātaṃ prasādādrudrasya dvijatvaṃ tyaja suvrata /
LiPur, 1, 36, 42.2 bhayaṃ dadhīca sarvatra nāstyeva tava suvrata /
LiPur, 1, 37, 5.3 ayonijaṃ mṛtyuhīnaṃ putramicchāmi suvrata //
LiPur, 1, 39, 9.2 āyuḥ kṛtayuge viddhi prajānāmiha suvrata //
LiPur, 1, 45, 13.2 kṣmāyāstu yāvadvistāro hyadhasteṣāṃ ca suvratāḥ //
LiPur, 1, 46, 22.1 puṣkarādhipatiṃ cakre savanaṃ cāpi suvratāḥ /
LiPur, 1, 50, 4.1 hayānanānāṃ mukhyānāṃ kinnarāṇāṃ ca suvratāḥ /
LiPur, 1, 54, 44.1 apāṃ nidhānaṃ jīmūtāḥ ṣaṇmāsāniha suvratāḥ /
LiPur, 1, 55, 31.1 citraseno mahātejāścorṇāyuścaiva suvratāḥ /
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 72.1 sthāne pautra muniśreṣṭha saṃkalpastava suvrata /
LiPur, 1, 65, 12.2 vaḍavārūpamāsthāya tapastepe tu suvratā //
LiPur, 1, 65, 52.1 kathitaṃ sarvavedārthasaṃcayaṃ sūta suvrata /
LiPur, 1, 65, 53.3 aṣṭottarasahasraṃ tu nāmnāṃ śṛṇuta suvratāḥ //
LiPur, 1, 69, 57.2 asyāstavāṣṭamo garbho devakyāḥ kaṃsa suvrata //
LiPur, 1, 69, 91.1 rāmasya ca tathānyeṣāṃ vṛṣṇīnāmapi suvrataḥ /
LiPur, 1, 70, 1.3 sāṃprataṃ vistareṇaiva vaktumarhasi suvrata //
LiPur, 1, 70, 57.1 śarvaścāṇḍakapālastho bhavaścāṃbhasi suvratāḥ /
LiPur, 1, 70, 336.2 dvāparāntavibhāge ca nāmānīmāni suvratāḥ //
LiPur, 1, 71, 6.1 idānīṃ dahanaṃ sarvaṃ vaktumarhasi suvrata /
LiPur, 1, 71, 23.1 evaṃ babhūvurdaityānāmatidurgāṇi suvratāḥ /
LiPur, 1, 71, 152.1 saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ nakṣatrairiva suvratāḥ /
LiPur, 1, 71, 153.1 divaḥ pṛṣṭhe yathā candro nakṣatrairiva suvratāḥ /
LiPur, 1, 72, 4.2 śaśinaḥ ṣoḍaśāreṣu kalā vāmasya suvratāḥ //
LiPur, 1, 72, 14.1 purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ /
LiPur, 1, 73, 15.1 guṇatrayaṃ caturdhākhyam ahaṅkāraṃ ca suvratāḥ /
LiPur, 1, 75, 24.1 vyomaikamapi dṛṣṭaṃ hi śarāvaṃ prati suvratāḥ /
LiPur, 1, 75, 25.2 eko'pi bahudhā dṛṣṭo jalādhāreṣu suvratāḥ //
LiPur, 1, 77, 34.2 svāyaṃbhuvasya mānaṃ hi tathā bāṇasya suvratāḥ //
LiPur, 1, 77, 89.1 praṇavādinamo'ntāni sarvavarṇāni suvratāḥ /
LiPur, 1, 80, 46.2 samprāptāḥ sarvalokeśā vaktumarhatha suvratāḥ //
LiPur, 1, 80, 48.2 śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata //
LiPur, 1, 81, 13.1 etairanyair yathālābhaṃ gāyatryā tasya suvratāḥ /
LiPur, 1, 84, 17.2 sā bhavānyāś ca sāyujyaṃ sārūpyaṃ cāpi suvratā //
LiPur, 1, 84, 21.2 bhavānyā modate sārdhaṃ sārūpyaṃ prāpya suvratā //
LiPur, 1, 85, 177.2 cittenaiva ca vittena tathā vācā ca suvratāḥ //
LiPur, 1, 86, 11.1 īṣaṇārāgadoṣeṇa sargo jñānena suvratāḥ /
LiPur, 1, 86, 27.2 kṣayasātiśayādyaistu duḥkhairduḥkhāni suvratāḥ //
LiPur, 1, 86, 29.1 caturviṃśatprakāreṇa saṃsthitaṃ cāpi suvratāḥ /
LiPur, 1, 86, 44.2 sthānābhimānināṃ caiva manvādīnāṃ ca suvratāḥ //
LiPur, 1, 86, 70.2 karaṇāni vilīnāni yadā svātmani suvratāḥ //
LiPur, 1, 86, 84.2 yaścakṣuḥṣvatha draṣṭavye tathāditye ca suvratāḥ //
LiPur, 1, 89, 34.1 aṣṭāṅgapraṇipātenatridhā nyastena suvratāḥ /
LiPur, 1, 89, 43.2 upapātakinaḥ sarve tadardhenaiva suvratāḥ //
LiPur, 1, 89, 77.2 naiṣṭhikānāṃ nṛpāṇāṃ ca maṇḍalīnāṃ ca suvratāḥ //
LiPur, 1, 89, 85.2 dvādaśābdāttataścārvāk trirātraṃ strīṣu suvratāḥ //
LiPur, 1, 89, 95.1 varṇāśramavyavasthā ca tretāprabhṛti suvratāḥ /
LiPur, 1, 89, 101.2 tṛtīye 'hni tadardhena caturthe 'hani suvratāḥ //
LiPur, 1, 92, 61.2 upāsate mahātmānaḥ sarve māmiha suvrate //
LiPur, 1, 92, 65.2 gatā iha paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 66.2 tamihaiva paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 131.1 bhāgīrathīṃ sameṣyanti sarvaparvasu suvrate /
LiPur, 1, 92, 164.2 śivarudrapure caiva tatkāyopari suvrate //
LiPur, 1, 92, 170.1 sa yāti mama sāyujyaṃ sthāneṣveteṣu suvrate /
LiPur, 1, 95, 18.2 ā brahmabhuvanād viprāḥ pracacāla ca suvratāḥ //
LiPur, 1, 97, 2.1 vaktumarhasi cāsmākaṃ romaharṣaṇa suvrata /
LiPur, 1, 98, 6.2 samāgatāḥ sasaṃtāpā vaktumarhatha suvratāḥ //
LiPur, 1, 98, 54.2 sulabhaḥ suvrataḥ śūro vāṅmayaikanidhirnidhiḥ //
LiPur, 1, 98, 171.2 hitāya tava yatnena tava bhāvāya suvrata //
LiPur, 1, 98, 177.2 tadāprabhṛti taṃ prāhuḥ padmākṣamiti suvratam //
LiPur, 1, 98, 185.1 divyā haimavatī viṣṇo tadā tvamapi suvrata /
LiPur, 1, 100, 3.2 viprayogena devyā vai duḥsahenaiva suvratāḥ //
LiPur, 1, 100, 41.1 prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata /
LiPur, 1, 101, 32.1 meroḥ śikharamāsādya smaraṃ sasmāra suvrataḥ /
LiPur, 1, 103, 3.1 udvāhārthaṃ maheśasya tatkṣaṇādeva suvratāḥ /
LiPur, 1, 107, 32.1 tuṣṭo'smi te varaṃ brūhi tapasānena suvrata /
LiPur, 2, 1, 4.2 tatkiṃ brūhi mahāprājña bhaktānāmiha suvrata //
LiPur, 2, 3, 52.1 tenāhaṃ harimitraṃ vai dṛṣṭavān asmi suvrata /
LiPur, 2, 5, 38.1 tatsarvaṃ te pradāsyāmi bhakto'si mama suvrata /
LiPur, 2, 7, 11.1 gṛhe kṣetre tathāvāse tanau vasati suvratāḥ /
LiPur, 2, 7, 33.1 divyaṃ sthānaṃ mahātmānaḥ prāpnuvantīti suvratāḥ //
LiPur, 2, 8, 21.1 tenādhītaṃ yathānyāyaṃ dhaundhumūkena suvratāḥ /
LiPur, 2, 8, 26.2 bhāryā ca tasya durbuddheḥ śyālāste cāpi suvratāḥ //
LiPur, 2, 8, 31.1 uddhṛtā ca tathā mātā pitā śyālāśca suvratāḥ /
LiPur, 2, 10, 5.2 pādabandhaḥ pāṇibandho vāgbandhaścaiva suvrata //
LiPur, 2, 21, 48.1 viśveśvarāntaṃ vai vidyā kalāmātreṇa suvrata /
LiPur, 2, 21, 54.1 sahaṃsena yathānyāyaṃ praṇavādyena suvrata /
LiPur, 2, 21, 69.1 uttamādyaṃ tathāntyena yonibījena suvrata /
LiPur, 2, 21, 70.2 pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata //
LiPur, 2, 21, 74.2 tīrthāṃbupūritenaiva ratnagarbheṇa suvrata //
LiPur, 2, 22, 7.1 saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
LiPur, 2, 23, 13.2 śaktibhūtāni ca tathā hṛdayādīni suvrata //
LiPur, 2, 23, 19.1 saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
LiPur, 2, 23, 19.2 aṅgāni sarvavedeṣu sārabhūtāni suvrata //
LiPur, 2, 23, 24.7 śaivāni ca samāsena nyāsayogena suvrata //
LiPur, 2, 23, 27.2 mūlena mūrtimantreṇa brahmāṅgādyaistu suvrata //
LiPur, 2, 25, 13.1 dvandvarūpeṇa pātrāṇi barhiḥṣv āsādya suvrata /
LiPur, 2, 25, 17.2 anyodakakuśāgraistu samyagācchādya suvrata //
LiPur, 2, 25, 25.2 sauvarṇaṃ sruksruvaṃ kuryād ratnimātreṇa suvrata //
LiPur, 2, 25, 40.2 agramagreṇa saṃśodhya madhyaṃ madhyena suvrata //
LiPur, 2, 25, 49.2 samidhasthaṃ pramāṇaṃ hi sarvakāryeṣu suvrata //
LiPur, 2, 25, 54.2 śivāgniṃ janayitvā tu sarvakarmaṇi suvrata //
LiPur, 2, 25, 103.2 pūrṇāhutiṃ tato dadyānmūlamantreṇa suvrata //
LiPur, 2, 26, 5.1 sāmānyaṃ yajanaṃ sarvamagnikāryaṃ ca suvrata /
LiPur, 2, 26, 24.2 arghyaṃ gandhaṃ ca puṣpaṃ ca dhūpaṃ dīpaṃ ca suvratāḥ /
LiPur, 2, 26, 26.1 evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
LiPur, 2, 27, 1.3 śrutibhiḥ saṃmitaṃ sarvaṃ romaharṣaṇa suvrata //
LiPur, 2, 27, 23.2 haṃsākāreṇa vai gātraṃ hemābhāsena suvratāḥ //
LiPur, 2, 27, 52.1 śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata /
LiPur, 2, 27, 81.1 kathitaścāṃbikāvyūhaḥ śrīvyūhaṃ śṛṇu suvrata /
LiPur, 2, 27, 85.1 śrīvyūhaḥ kathito bhadraṃ vāgīśaṃ śṛṇu suvrata /
LiPur, 2, 27, 106.2 kathito laghimāvyūho mahimāṃ śṛṇu suvrata //
LiPur, 2, 27, 113.1 prāptivyūhaḥ samākhyātaḥ prākāmyaṃ śṛṇu suvrata /
LiPur, 2, 33, 5.1 gomedakena vai kandaṃ sūryakāntena suvrata /
LiPur, 2, 38, 1.2 gosahasrapradānaṃ ca vadāmi śṛṇu suvrata /
LiPur, 2, 39, 1.3 aśvamedhātpunaḥ śreṣṭhaṃ vadāmi śṛṇu suvrata //
LiPur, 2, 45, 4.2 viśeṣamapi vakṣyāmi jīvacchrāddhasya suvratāḥ //
LiPur, 2, 45, 64.2 viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ //
LiPur, 2, 45, 88.1 ekaparṇā iva jñeyā aparṇā iva suvratāḥ /
LiPur, 2, 45, 94.2 muniputrāya dātavyaṃ na cābhaktāya suvratāḥ //
LiPur, 2, 46, 2.1 rudrādityavasūnāṃ ca śakrādīnāṃ ca suvrata /
LiPur, 2, 46, 7.1 bhavānsarvārthatattvajño rudrabhaktaśca suvrata /
LiPur, 2, 47, 39.1 vardhanyām api yatnena gāyatryaṅgaiśca suvratāḥ /
LiPur, 2, 48, 3.1 sarvakuṇḍāni vṛttāni padmākārāṇi suvratāḥ /
LiPur, 2, 48, 39.2 tannetronmīlanaṃ kuryānnetramantreṇa suvratāḥ //
LiPur, 2, 49, 17.1 brahmaputrāya śiṣyāya tena vyāsāya suvratāḥ //
LiPur, 2, 50, 1.3 kṛtāparādhināṃ taṃ tu vaktumarhasi suvrata //
LiPur, 2, 50, 2.2 śrautaṃ smārtaṃ mahābhāga romaharṣaṇa suvrata //
LiPur, 2, 50, 3.2 purā bhṛgusutenokto hiraṇyākṣāya suvratāḥ /
LiPur, 2, 50, 26.2 ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ //
LiPur, 2, 50, 42.1 daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ /
LiPur, 2, 50, 44.2 some vā pariviṣṭe tu mantreṇānena suvratāḥ //
LiPur, 2, 51, 7.2 vidyayā harataḥ somamindravaireṇa suvratāḥ //
LiPur, 2, 52, 12.1 māraṇoccāṭane caiva rohībījena suvratāḥ /
LiPur, 2, 54, 17.1 nānena sadṛśo mantro loke vede ca suvratāḥ /
LiPur, 2, 54, 32.2 prasādaśīlaḥ prītaśca tathā mantro 'pi suvratāḥ //
LiPur, 2, 55, 1.3 dhyeyaḥ sarvārthasiddhyarthaṃ yogamārgeṇa suvrata //
LiPur, 2, 55, 4.1 so 'pi tasmai kumārāya brahmaputrāya suvratāḥ /
Matsyapurāṇa
MPur, 1, 31.2 asyāṃ nidhāya sarvāṃs tān anāthān pāhi suvrata //
MPur, 2, 11.1 āropya rajjuyogena matpradattena suvrata /
MPur, 6, 38.1 sahasraśirasāṃ kadrūḥ sahasraṃ cāpi suvrata /
MPur, 7, 4.1 tadā ditir daityamātā ṛṣirūpeṇa suvratā /
MPur, 7, 33.2 āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate //
MPur, 10, 14.1 pṛthur apyavadad vākyam īpsitaṃ dehi suvrate /
MPur, 11, 7.2 tathetyuktvā tu sā devamagamat kvāpi suvratā //
MPur, 15, 1.3 lokā barhiṣado yatra pitaraḥ santi suvratāḥ //
MPur, 15, 8.2 bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate //
MPur, 15, 20.1 susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ /
MPur, 20, 36.1 naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate /
MPur, 24, 52.2 bhārgavasyātmajā tadvaddevayānī ca suvratā //
MPur, 52, 4.3 yasmādaviditaṃ loke na kiṃcittava suvrata //
MPur, 102, 12.2 namaste sarvalokānāṃ prabhavāraṇi suvrate //
MPur, 108, 7.1 aśvamedhaistu bahubhiḥ prāpyate suvratairiha /
MPur, 114, 2.1 etad veditum icchāmaḥ sakāśāttava suvrata /
MPur, 154, 281.2 kāmasya dayitāṃ bhāryāṃ ratiṃ māṃ viddhi suvrata /
MPur, 161, 10.1 prīto'smi tava bhaktasya tapasānena suvrata /
MPur, 175, 68.3 nāsti me tapasānena bhayamadyeha suvrata //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 88.2 ajñātvāpi vidhānaṃ yasteṣu kāleṣu suvrataḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 1, 11, 47.3 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
ViPur, 1, 12, 42.3 varado 'ham anuprāpto varaṃ varaya suvrata //
ViPur, 2, 8, 1.2 vyākhyātametadbrahmāṇḍasaṃsthānaṃ tava suvrata /
ViPur, 2, 8, 82.2 lokapālāstu catvārastatra tiṣṭhanti suvratāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 33.1 āmayo yaśca bhūtānāṃ jāyate yena suvrata /
BhāgPur, 4, 9, 19.3 tat prayacchāmi bhadraṃ te durāpam api suvrata //
BhāgPur, 4, 13, 2.2 ke te pracetaso nāma kasyāpatyāni suvrata /
BhāgPur, 11, 2, 9.2 mucyema hy añjasaivāddhā tathā naḥ śādhi suvrata //
Garuḍapurāṇa
GarPur, 1, 14, 12.1 iti dhyānaṃ samākhyātaṃ tava śaṅkara suvrata /
GarPur, 1, 32, 2.2 pañcatattvārcanaṃ vakṣye tava śaṅkara suvrata /
GarPur, 1, 32, 17.1 aṅgamantrairmahādeva tānmantrāñśṛṇu suvrata /
GarPur, 1, 96, 19.2 satkṛtya bhikṣave bhikṣā dātavyā suvratāya ca //
GarPur, 1, 98, 1.2 atha dānavidhiṃ vakṣye tanme śṛṇuta suvratāḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 27.2 prāpa yajñapatiṃ viṣṇuṃ tam ārādhaya suvrata //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 1.2 harād indrakramāyātaṃ jñānaṃ śṛṇuta suvratāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 1.0 he suvratāḥ parameśvarabhaktiprakarṣaparipoṣitaśobhātiśayatvāt suṣṭhu śobhanaṃ vrataṃ śāstrīyaniyamānuṣṭhānaṃ yeṣāṃ ta eva śrotāraḥ saṃbodhitāḥ //
Rasaratnasamuccaya
RRS, 11, 1.2 ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate //
Rasārṇava
RArṇ, 5, 7.3 dolāsvedaḥ prakartavyo mūlenānena suvrate //
RArṇ, 5, 29.2 rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate /
RArṇ, 6, 93.1 peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate /
RArṇ, 6, 94.2 kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //
RArṇ, 7, 95.1 koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /
RArṇ, 10, 32.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RArṇ, 11, 35.1 nidhāya tāmrapātre tu gharṣayettacca suvrate /
RArṇ, 11, 137.1 bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /
Skandapurāṇa
SkPur, 10, 15.1 ahaṃ jyeṣṭhā variṣṭhā ca jāmātrā saha suvrata /
SkPur, 11, 20.2 brūhi tuṣṭo 'smi te śaila tapasānena suvrata //
Ānandakanda
ĀK, 1, 4, 500.2 gandhakena yutaṃ sūtaṃ krameṇānena suvrate //
ĀK, 1, 5, 45.1 bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 6.0 kramāt kādiṣu vargeṣu makārānteṣu suvrate //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 12.2 majjantam abdhau sagiriṃ garuḍaṃ vīkṣya suvrataḥ //
GokPurS, 3, 17.3 tattrilokaguruṃ viṣṇuṃ sarvadā vaha suvrata //
GokPurS, 7, 80.3 asmanmanoratham imaṃ kartum arhasi suvrata //
Haribhaktivilāsa
HBhVil, 3, 277.2 namas te sarvalokānāṃ prabhavāraṇi suvrate //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 69.0 adityā uṣṇīṣam asīty abhidhānyābhidhāya suvratām evaināṃ karoti //
Rasakāmadhenu
RKDh, 1, 2, 61.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RKDh, 1, 5, 12.2 nidhāya tāmrapātre tu gharṣayettaṃ ca suvrate //
Rasārṇavakalpa
RAK, 1, 429.1 candrakāntagirir nāma hemaprasthe ca suvrate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 41.1 prasanno māvadat paścādvaraṃ varaya suvrata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 3.1 sarvabhūtamayaṃ tāta manunā saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 3.1 saptakalpakṣaye prāpte tvayeyaṃ saha suvrata /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.1 tvayā saha bhaviṣyāmi ekenāṃśena suvrate /
SkPur (Rkh), Revākhaṇḍa, 8, 12.1 tataḥ śṛṇomi sahasā dikṣu sarvāsu suvrata /
SkPur (Rkh), Revākhaṇḍa, 8, 16.2 arghyapādyādibhirmālyairbakamabhyarcya suvratāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 38.2 tava prasādādvijñātumetadicchāmi suvrate /
SkPur (Rkh), Revākhaṇḍa, 10, 26.1 kīdṛkkālaṃ mahābhāga kṣapiṣyāmo 'tha suvrata /
SkPur (Rkh), Revākhaṇḍa, 19, 14.1 tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate //
SkPur (Rkh), Revākhaṇḍa, 21, 1.3 bhūyaśca śrotumicchāmi tanme kathaya suvrata //
SkPur (Rkh), Revākhaṇḍa, 21, 70.1 āścaryabhūtaṃ lokasya śrotumicchāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 29, 16.1 bhobho yakṣa mahāsattva varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 36, 14.1 eṣa tatsambhavastāta dārutīrthasya suvrata /
SkPur (Rkh), Revākhaṇḍa, 67, 15.2 yācayābhīpsitaṃ kāryaṃ tuṣṭo 'haṃ tava suvrata /
SkPur (Rkh), Revākhaṇḍa, 103, 45.2 tapasā tu vicitreṇa tapaḥsatyena suvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 45.3 tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt //
SkPur (Rkh), Revākhaṇḍa, 120, 10.1 bhobhoḥ kambo mahābhāga tuṣṭo 'haṃ tava suvrata /
SkPur (Rkh), Revākhaṇḍa, 168, 22.2 varaṃ vṛṇīṣva bhadraṃ te tava dāsyāmi suvrata //
SkPur (Rkh), Revākhaṇḍa, 186, 4.1 prasannaste mahābhāga varaṃ varaya suvrata /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 14.2 mahīm ū ṣu mātaraṃ suvratānāmṛtasya patnīm avase huvema /