Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Rasaratnasamuccaya
Rasārṇava
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Rasakāmadhenu
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 47, 34.3 tato 'bravīnmahādevaḥ pacasvaitāni suvrate //
MBh, 9, 62, 56.1 saubaleyi nibodha tvaṃ yat tvāṃ vakṣyāmi suvrate /
Rāmāyaṇa
Rām, Utt, 46, 6.1 prasīda na ca me roṣaṃ kartum arhasi suvrate /
Liṅgapurāṇa
LiPur, 1, 29, 47.1 suvrate subhru subhage śṛṇu sarvaṃ prayatnataḥ /
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 92, 61.2 upāsate mahātmānaḥ sarve māmiha suvrate //
LiPur, 1, 92, 65.2 gatā iha paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 66.2 tamihaiva paraṃ mokṣaṃ prasādānmama suvrate //
LiPur, 1, 92, 131.1 bhāgīrathīṃ sameṣyanti sarvaparvasu suvrate /
LiPur, 1, 92, 164.2 śivarudrapure caiva tatkāyopari suvrate //
LiPur, 1, 92, 170.1 sa yāti mama sāyujyaṃ sthāneṣveteṣu suvrate /
Matsyapurāṇa
MPur, 7, 33.2 āpastambaḥ karotviṣṭiṃ putrīyāmadya suvrate //
MPur, 10, 14.1 pṛthur apyavadad vākyam īpsitaṃ dehi suvrate /
MPur, 15, 8.2 bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate //
MPur, 20, 36.1 naitadevaṃ kariṣyāmi punaḥ kvāpīha suvrate /
MPur, 102, 12.2 namaste sarvalokānāṃ prabhavāraṇi suvrate //
Rasaratnasamuccaya
RRS, 11, 1.2 ṣaḍyūkāstu rajaḥsaṃjñaṃ kathitaṃ tava suvrate //
Rasārṇava
RArṇ, 5, 7.3 dolāsvedaḥ prakartavyo mūlenānena suvrate //
RArṇ, 5, 29.2 rasāṅkuśena gṛhṇīyāt pañcaratnāni suvrate /
RArṇ, 6, 93.1 peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate /
RArṇ, 6, 94.2 kṣīreṇottaravāruṇyāḥ kalkenānena suvrate //
RArṇ, 7, 95.1 koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /
RArṇ, 10, 32.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RArṇ, 11, 35.1 nidhāya tāmrapātre tu gharṣayettacca suvrate /
RArṇ, 11, 137.1 bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /
Ānandakanda
ĀK, 1, 4, 500.2 gandhakena yutaṃ sūtaṃ krameṇānena suvrate //
ĀK, 1, 5, 45.1 bahuratneṣu jīrṇeṣu bhṛṅgarājeṣu suvrate /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 6.0 kramāt kādiṣu vargeṣu makārānteṣu suvrate //
Haribhaktivilāsa
HBhVil, 3, 277.2 namas te sarvalokānāṃ prabhavāraṇi suvrate //
Rasakāmadhenu
RKDh, 1, 2, 61.2 ṣaḍyūkāstu rajaḥsaṃjñāḥ kathitāstava suvrate //
RKDh, 1, 5, 12.2 nidhāya tāmrapātre tu gharṣayettaṃ ca suvrate //
Rasārṇavakalpa
RAK, 1, 429.1 candrakāntagirir nāma hemaprasthe ca suvrate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 24.1 tvayā saha bhaviṣyāmi ekenāṃśena suvrate /
SkPur (Rkh), Revākhaṇḍa, 8, 38.2 tava prasādādvijñātumetadicchāmi suvrate /
SkPur (Rkh), Revākhaṇḍa, 19, 14.1 tvaṃ hi me śaraṇaṃ jātā bhāgyaśeṣeṇa suvrate //
SkPur (Rkh), Revākhaṇḍa, 103, 45.2 tapasā tu vicitreṇa tapaḥsatyena suvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 45.3 tṛptāḥ sma sarvakāmaistu suvrate tava darśanāt //