Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 3, 13.1 sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram /
BhāgPur, 1, 3, 16.2 surāsurāṇām udadhiṃ mathnatāṃ mandarācalam //
BhāgPur, 1, 3, 18.1 apāyayat surān anyān mohinyā mohayan striyā /
BhāgPur, 1, 3, 22.2 naradevatvam āpannaḥ surakāryacikīrṣayā //
BhāgPur, 1, 4, 33.2 pūjayāmāsa vidhivan nāradaṃ surapūjitam //
BhāgPur, 1, 6, 12.2 jalāśayāñchivajalān nalinīḥ surasevitāḥ //
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 14, 38.2 adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām //
BhāgPur, 1, 16, 22.2 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati //
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 2, 6, 12.2 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ //
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 2, 10, 41.1 sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ /
BhāgPur, 2, 10, 42.2 puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ //
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 6, 27.2 guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ //
BhāgPur, 3, 9, 12.1 nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ /
BhāgPur, 3, 11, 25.2 manvantareṣu manavas tadvaṃśyā ṛṣayaḥ surāḥ /
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
BhāgPur, 3, 18, 3.2 na svasti yāsyasy anayā mamekṣataḥ surādhamāsāditasūkarākṛte //
BhāgPur, 3, 18, 26.2 upasarpati sarvātman surāṇāṃ jayam āvaha //
BhāgPur, 4, 1, 8.2 marīcimiśrā ṛṣayo yajñaḥ suragaṇeśvaraḥ //
BhāgPur, 4, 1, 16.2 atrer gṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ /
BhāgPur, 4, 1, 32.1 evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ /
BhāgPur, 4, 1, 56.1 so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ /
BhāgPur, 4, 1, 57.1 evaṃ suragaṇais tāta bhagavantāv abhiṣṭutau /
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 6, 25.1 yayoḥ surastriyaḥ kṣattar avaruhya svadhiṣṇyataḥ /
BhāgPur, 4, 6, 33.1 tasmin mahāyogamaye mumukṣuśaraṇe surāḥ /
BhāgPur, 4, 6, 40.1 sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ /
BhāgPur, 4, 7, 22.1 tam upāgatam ālakṣya sarve suragaṇādayaḥ /
BhāgPur, 4, 7, 32.3 suravidviṭkṣapaṇair udāyudhair bhujadaṇḍair upapannam aṣṭabhiḥ //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 12, 33.1 iti vyavasitaṃ tasya vyavasāya surottamau /
BhāgPur, 4, 12, 34.1 tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ /
BhāgPur, 4, 14, 22.1 yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ /
BhāgPur, 4, 15, 9.1 brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ /
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 18, 15.1 kṛtvā vatsaṃ suragaṇā indraṃ somamadūduhan /
BhāgPur, 4, 19, 30.2 yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ //
BhāgPur, 4, 21, 9.2 so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ /
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 8, 6, 1.2 evaṃ stutaḥ suragaṇairbhagavān harirīśvaraḥ /
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 8, 6, 17.1 eka eveśvarastasmin surakārye sureśvaraḥ /
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 8, 6, 24.1 yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ /
BhāgPur, 8, 6, 27.2 bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ //
BhāgPur, 8, 6, 38.2 āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ //
BhāgPur, 8, 7, 2.1 ārebhire surā yattā amṛtārthe kurūdvaha /
BhāgPur, 8, 7, 9.1 tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ /
BhāgPur, 8, 7, 10.1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ /
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
BhāgPur, 8, 8, 7.1 tato 'bhavat pārijātaḥ suralokavibhūṣaṇam /
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 10, 1, 23.2 janiṣyate tatpriyārthaṃ saṃbhavantu surastriyaḥ //
BhāgPur, 10, 1, 65.1 ṛṣervinirgame kaṃso yadūnmatvā surāniti /
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 2, 53.1 tribhuvanavibhavahetave 'py akuṇṭhasmṛtir ajitātmasurādibhir vimṛgyāt /
BhāgPur, 11, 4, 10.1 tvāṃ sevatāṃ surakṛtā bahavo 'ntarāyāḥ /
BhāgPur, 11, 4, 15.1 oṃ ity ādeśam ādāya natvā taṃ suravandinaḥ /
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
BhāgPur, 11, 4, 22.1 bhūmer bharāvataraṇāya yaduṣv ajanmā jātaḥ kariṣyati surair api duṣkarāṇi /
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
BhāgPur, 11, 6, 37.1 vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān /
BhāgPur, 11, 10, 25.2 krīḍan na vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ //
BhāgPur, 11, 15, 25.1 vihariṣyan surākrīḍe matsthaṃ sattvaṃ vibhāvayet /
BhāgPur, 11, 15, 25.2 vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ //
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 18, 41.1 surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā /