Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 16.2 puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā //
MPur, 7, 2.2 purā devāsure yuddhe hṛteṣu hariṇā suraiḥ /
MPur, 7, 65.2 na jagmuraikyamasurairataste suravallabhāḥ //
MPur, 9, 29.2 ādityāśca surāstadvatsapta devagaṇāḥ smṛtāḥ //
MPur, 21, 23.2 kathaṃ pipīlikālāpaṃ martyo vetti vinā surān //
MPur, 23, 19.1 rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ /
MPur, 23, 45.1 antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva /
MPur, 24, 5.2 apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ //
MPur, 24, 40.2 nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistathā //
MPur, 25, 2.2 yasmāttatpuṇyamāyuṣyamabhinandyaṃ surairapi //
MPur, 25, 8.1 surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ /
MPur, 25, 11.2 tataste punarutthāya yodhayāṃcakrire surān //
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 38, 1.3 prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ //
MPur, 38, 20.2 vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra //
MPur, 47, 65.1 kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai /
MPur, 47, 73.1 mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ /
MPur, 47, 78.2 nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ //
MPur, 47, 94.1 tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā /
MPur, 47, 97.1 gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata /
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 47, 123.1 tejasā ca surānsarvāṃstvameko'bhibhaviṣyasi /
MPur, 47, 159.1 vasave caiva sādhyāya rudrādityasurāya ca /
MPur, 47, 230.1 evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā /
MPur, 47, 237.2 yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai //
MPur, 48, 66.1 utpannāḥ śūdrayonā tu bhavacchande surottama /
MPur, 51, 6.1 saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ /
MPur, 51, 40.2 samatīte tu sarge ye yāmaiḥ saha surottamaiḥ //
MPur, 51, 47.1 anāgataiḥ suraiḥ sārdhaṃ vatsyanto'nāgatāstvatha /
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
MPur, 67, 7.3 etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān //
MPur, 69, 18.1 aśeṣaduṣṭaśamanamaśeṣasurapūjitam /
MPur, 70, 26.2 purā devāsure yuddhe hateṣu śataśaḥ suraiḥ /
MPur, 72, 8.2 tattathā hasitaṃ tasya papraccha surasūdanaḥ //
MPur, 72, 20.1 tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha /
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 83, 2.3 yatpradānānnaro lokānāpnoti surapūjitān //
MPur, 85, 1.3 yatpradānānnaraḥ svargamāpnoti surapūjitam //
MPur, 85, 3.1 tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam /
MPur, 89, 6.1 adhivāsanapūrvaṃ ca tadvaddhomasurārcanam /
MPur, 92, 25.1 taravaḥ suramukhyāśca śraddhāyuktena pārthiva /
MPur, 93, 9.1 agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān /
MPur, 93, 51.1 surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ /
MPur, 93, 75.2 tathā ratnāni yacchantu ratnadānena me surāḥ //
MPur, 93, 160.1 aśvamedhaphalaṃ prāhurlakṣahomaṃ surottamāḥ /
MPur, 100, 3.2 dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā //
MPur, 116, 2.1 surebhamadasaṃsiktāṃ samantāttu virājitām /
MPur, 116, 24.2 yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 118, 69.2 suramukhyopayogitvācchākhināṃ saphalāḥ phalāḥ //
MPur, 118, 70.1 sadopagītabhramarasurastrīsevitaṃ param /
MPur, 119, 16.1 suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca /
MPur, 121, 29.1 tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha /
MPur, 122, 13.2 śabdamṛtyuḥ purā tasmindundubhistāḍitaḥ suraiḥ //
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 126, 62.1 ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai /
MPur, 126, 66.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te /
MPur, 127, 27.1 pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi /
MPur, 128, 23.2 amṛtena surānsarvānsaṃtataṃ paritarpayan //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 128, 46.1 vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ /
MPur, 131, 1.3 taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ //
MPur, 132, 11.2 tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ //
MPur, 132, 13.1 bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ /
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
MPur, 133, 16.1 digvāsasā tathoktāste sapitāmahakāḥ surāḥ /
MPur, 133, 22.2 maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ //
MPur, 133, 50.2 niśvasantaḥ surāḥ sarve kathametaditi bruvan //
MPur, 133, 63.2 draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam //
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 135, 10.1 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ /
MPur, 135, 46.1 tārakākhyapure tasminsurāḥ śūrāḥ samantataḥ /
MPur, 135, 69.2 tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ //
MPur, 135, 70.2 svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ //
MPur, 135, 78.1 gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ /
MPur, 136, 43.1 pramathairapi nārācairasurāḥ suraśatravaḥ /
MPur, 136, 53.2 dānavā niḥsṛtā dṛṣṭvā devadevarathe suram //
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 138, 5.1 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ /
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 138, 49.2 raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt //
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 139, 5.2 sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ //
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 140, 13.2 timinakragaṇe caiva patanti pramathāḥ surāḥ //
MPur, 140, 16.1 pravṛddhavegaistaistatra surāsurakareritaiḥ /
MPur, 140, 81.1 tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ /
MPur, 143, 12.2 navaḥ paśuvidhistviṣṭastava yajñe surottama //
MPur, 143, 14.2 yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ //
MPur, 146, 5.3 surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ //
MPur, 146, 13.2 yasyābhūttārakaḥ putraḥ surapramathano balī //
MPur, 146, 53.2 tvaṃ surāsuranātho'si mama ca prapitāmahaḥ //
MPur, 148, 3.1 vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu /
MPur, 148, 4.1 kiṃtu nātapasā yukto manye'haṃ surasaṃgamam /
MPur, 148, 5.1 tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam /
MPur, 148, 14.1 udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ /
MPur, 148, 21.2 tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ //
MPur, 148, 32.3 aniryāpya surairvairaṃ kā śāntirhṛdaye mama //
MPur, 148, 41.1 vimānamiva devasya surabhartuḥ śatakratoḥ /
MPur, 149, 1.2 surāsurāṇāṃ sammardas tasminnatyantadāruṇe /
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 150, 131.1 vyāvṛttavadane'gādhe grastumaicchat surāvubhau /
MPur, 150, 157.2 matvā surānsvakāneva jaghne ghorāstralāghavāt //
MPur, 150, 160.2 rūpaṃ svaṃ tu prapadyanta hyasurāḥ suradharṣitāḥ //
MPur, 150, 162.1 ahaṃ nemiḥ suro naiva kālaneme vidasva mām /
MPur, 150, 163.1 daityānāṃ daśalakṣāṇi durjayānāṃ surairiha /
MPur, 150, 165.1 mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ /
MPur, 150, 190.1 itareṣāmasaṃkhyātāḥ surajātinikāyinām /
MPur, 150, 213.1 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat /
MPur, 150, 214.1 divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam /
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
MPur, 152, 35.2 dhanūṃṣi cāsphoṭya surābhighātairvyadārayanbhūmimapi pracaṇḍāḥ /
MPur, 153, 7.2 pūrve'pyatibalā ye ca daityendrāḥ suravidviṣaḥ //
MPur, 153, 9.1 tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ /
MPur, 153, 15.1 samādiśatsurānsarvān sainyasya racanāṃ prati /
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 153, 29.1 āyāntīm avalokyātha surasenāṃ gajāsuraḥ /
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 153, 55.0 nimirabhyapatattūrṇaṃ surasainyāni loḍayan //
MPur, 153, 56.3 gandhena suramātaṅgā dudruvustasya hastinaḥ //
MPur, 153, 57.1 palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ /
MPur, 153, 68.2 sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ //
MPur, 153, 70.1 śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ /
MPur, 153, 71.1 sa surānkoparaktākṣo dhanuṣyāropya sāyakam /
MPur, 153, 74.1 ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata /
MPur, 153, 89.1 gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam /
MPur, 153, 99.2 dahyamāneṣvanīkeṣu tejasā surasattamaḥ //
MPur, 153, 113.1 sa mamarda surānīkaṃ dantaiścāpyahanatsurān /
MPur, 153, 113.1 sa mamarda surānīkaṃ dantaiścāpyahanatsurān /
MPur, 153, 114.1 tataḥ kṣapayatastasya surasainyāni vṛtrahā /
MPur, 153, 117.1 viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ /
MPur, 153, 119.4 vivṛttavadano grastumiyeṣa surapuṃgavān //
MPur, 153, 120.2 surasenāviśadbhīmaṃ pātālottānatālukam //
MPur, 153, 130.1 mumoca surasainyānāṃ saṃhāre kāraṇaṃ param /
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 153, 165.2 ekatastārako daityaḥ surasaṃghastu caikataḥ //
MPur, 153, 166.2 carācarāṇi bhūtāni surāsuravibhedataḥ //
MPur, 153, 168.2 sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena //
MPur, 153, 170.1 sa tān acintya daityendraḥ surabāṇāngatānhṛdi /
MPur, 153, 170.2 navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ //
MPur, 153, 171.2 tato'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ //
MPur, 153, 174.1 tato nivārya tadbāṇajālaṃ surabhujeritam /
MPur, 154, 3.1 kālanemiḥ surānbaddhāṃścādāya dvāri tiṣṭhati /
MPur, 154, 27.1 evamuktāḥ surāstena brahmaṇā brahmamūrtinā /
MPur, 154, 36.2 surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā //
MPur, 154, 37.2 bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam //
MPur, 154, 46.1 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam /
MPur, 154, 46.2 surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ //
MPur, 154, 47.2 avadhyastārako daityaḥ sarvairapi surāsuraiḥ /
MPur, 154, 59.1 tārako nāma daityendraḥ suraketuranirjitaḥ /
MPur, 154, 104.1 antarikṣe surāścāsanvimāneṣu sahasraśaḥ /
MPur, 154, 189.2 surāsuramunivrātavaradeyaṃ bhaviṣyati //
MPur, 154, 191.2 surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ //
MPur, 154, 203.2 surakārye ya evārthastavāpi sumahattaraḥ //
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 154, 326.2 surāsurair anirṇītaṃ paramārthakriyāśrayam //
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 346.2 viduryaṃ na haribrahmapramukhā hi sureśvarāḥ //
MPur, 154, 349.1 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ /
MPur, 154, 384.1 trilocanaṃ vijānīhi surakāryapracoditāḥ /
MPur, 154, 396.2 aho kṛtārthā vayameva sāṃprataṃ sureśvaro'pyatra varo bhaviṣyati /
MPur, 154, 397.2 sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ //
MPur, 154, 418.2 aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ /
MPur, 154, 427.1 tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ /
MPur, 154, 455.2 gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate //
MPur, 154, 457.2 amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ //
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
MPur, 154, 468.1 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 478.1 evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt /
MPur, 154, 481.1 mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam /
MPur, 154, 485.2 carācarāṇi bhūtāni surāsuravarāṇi ca //
MPur, 154, 494.2 dattārgho girirājena suravṛndair vinoditaḥ //
MPur, 157, 17.2 gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi //
MPur, 158, 11.2 natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite /
MPur, 158, 14.2 vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā //
MPur, 159, 10.3 evaṃ surāstu te sarve parivāramanuttamam //
MPur, 159, 12.1 jānubhyāmavanau sthitvā surasaṃghāstamastuvan /
MPur, 159, 12.2 stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ //
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
MPur, 159, 40.3 suravadana kumudakānanavikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 160, 6.1 kumāro'pi tamagrasthaṃ babhāṣe harṣayansurān /
MPur, 160, 17.2 tatastair niṣpratīkarais tāḍitāḥ surakaṇṭakāḥ //
MPur, 160, 20.2 śarairmayūrapatraiśca cakāra vimukhānsurān //
MPur, 161, 21.2 āśvāsayāmāsa surānsuśītairvacanāmbubhiḥ //
MPur, 161, 79.2 surahantā sunāmā ca pramatiḥ sumatirvaraḥ //
MPur, 161, 88.2 sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām //
MPur, 163, 52.1 asurāṇāṃ vināśāya surāṇāṃ vijayāya ca /
MPur, 164, 12.2 āste suravaraśreṣṭho vidhimāsthāya yogavit //
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
MPur, 172, 6.2 vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām //
MPur, 174, 1.3 surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu //
MPur, 174, 11.2 tasthau suragaṇānīke daityānnādena bhīṣayan //
MPur, 174, 34.2 upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam //
MPur, 175, 1.3 surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām //
MPur, 175, 3.1 tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau /
MPur, 175, 11.2 balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam //
MPur, 176, 13.2 plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye //