Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 12.2 avāpa dharmapavanasurendrāśvisamudbhavān //
BhāMañj, 1, 104.2 pīyūṣamaśvarājaṃ ca surebhyaḥ kṣīrasāgaraḥ //
BhāMañj, 1, 105.2 sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ //
BhāMañj, 1, 110.2 śvetaḥ surahayaḥ putrāḥ kṛṣṇavālo vidhīyatām //
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 1, 120.2 samāhartuṃ surānkṣipraṃ bhojanaṃ me samādiśa //
BhāMañj, 1, 137.1 kaśyapasya purā yajñe surasiddharṣicāraṇāḥ /
BhāMañj, 1, 163.1 suraiḥ kautukibhiḥ pṛṣṭaḥ śāpaśāntiṃ caturmukhaḥ /
BhāMañj, 1, 206.2 suravāravadhūḥ sā hi śāpān mātsyīṃ tanuṃ śritā /
BhāMañj, 1, 301.2 prāptaṃ varṣasahasreṇa kacaṃ pratyudyayuḥ surāḥ //
BhāMañj, 1, 355.1 so 'bravītsurasiddharṣigandharvanṛpabhogiṣu /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 390.2 vailakṣyamagamansarve surāḥ kṣaṇamavāṅmukhāḥ //
BhāMañj, 1, 447.2 bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ //
BhāMañj, 1, 547.1 anena putri mantreṇa samāhvāya surottamān /
BhāMañj, 1, 606.2 vighnāya vṛtrahā bhītaḥ prāhiṇotsurakanyakām //
BhāMañj, 1, 677.2 evaṃvidhasya vapuṣaḥ surarājyaṃ kimadbhutam //
BhāMañj, 1, 771.1 ke yūyamasminvijane sthitāḥ surasutopamāḥ /
BhāMañj, 1, 897.1 surasiddhadvijātīnāṃ praṇāme tarpaṇe gavām /
BhāMañj, 1, 1044.2 jātā surāṇāṃ bhūsparśaśaṅkā yatsainyareṇubhiḥ //
BhāMañj, 1, 1057.1 taddarśanarasākṛṣṭaiḥ suraiḥ sampūrite 'mbare /
BhāMañj, 1, 1065.1 śakto 'yamathavā vīraḥ surarūpaśca dṛśyate /
BhāMañj, 1, 1068.1 puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ /
BhāMañj, 1, 1209.1 tatastadbhedanopāyaṃ mantrayitvā surairvidhiḥ /
BhāMañj, 1, 1209.2 kāntāṃ tilottamāṃ nāma suranārīṃ vinirmame //
BhāMañj, 1, 1211.1 tataḥ sā surakāryārthaṃ daityāṃllobhayituṃ śanaiḥ /
BhāMañj, 1, 1211.2 surānpradakṣiṇīkṛtya jagāma gajagāminī //
BhāMañj, 1, 1264.1 pārthena sāvadatpṛṣṭā vayaṃ pañca surāṅganāḥ /
BhāMañj, 1, 1373.2 ayodhayatsurānsarvānsāyakaiḥ pūrayannabhaḥ //
BhāMañj, 1, 1375.1 athārjunena vijite suracakre sureśvaraḥ /
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 5, 66.2 nirvikārānanastasthau surasaṃhāradīkṣitaḥ //
BhāMañj, 5, 73.2 suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye //
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
BhāMañj, 5, 376.1 yadṛcchāsaṃgatenātha nāradena surarṣiṇā /
BhāMañj, 5, 390.1 mātaliḥ surarājyasya yuddheṣu dayitaḥ sakhā /
BhāMañj, 5, 398.1 so 'bravīdvajriṇaṃ vīro viṣṇuṃ ca surasaṃnidhau /
BhāMañj, 5, 451.1 vicārya mādhavī tatra surānsiddharṣibhūmipān /
BhāMañj, 5, 630.2 apūjayansurāḥ sarve vikramaṃ puṣpavarṣiṇaḥ //
BhāMañj, 6, 156.1 sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam /
BhāMañj, 6, 230.2 ayudhyantābhavanyena surāḥ pulakitā divi //
BhāMañj, 6, 276.2 na rūpaṃ sehire draṣṭuṃ surā api divi sthitāḥ //
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 6, 483.1 śrutvaitatparamaṃ yogamāsasāda suravrataḥ /
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
BhāMañj, 7, 219.2 vyomagā mumucurbāṣpaṃ suravidyādharāṅganāḥ //
BhāMañj, 7, 529.2 saumadatteśca caritaṃ praśaśaṃsuḥ surā divi //
BhāMañj, 7, 677.1 svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu /
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
BhāMañj, 10, 36.2 krīḍanti suragandharvā nṛtyagītavinodanaiḥ //
BhāMañj, 10, 66.1 surairāpūrite vyomni yuddhadarśanalālasaiḥ /
BhāMañj, 10, 74.1 athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā /
BhāMañj, 10, 104.1 putrāste yuvayoradya pāṇḍuputrāḥ suratviṣaḥ /
BhāMañj, 11, 16.1 surāṇāmapi paryāptāḥ saṃhatāḥ samare vayam /
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 13, 25.2 gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā //
BhāMañj, 13, 120.1 api trailokyakartāraścaturmukhamukhāḥ surāḥ /
BhāMañj, 13, 139.2 yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ //
BhāMañj, 13, 223.1 saṃsāramarusaṃtāpanirvāṇasuraśākhine /
BhāMañj, 13, 249.2 karāmṛtakarāluptavyathaṃ cakre suravratam //
BhāMañj, 13, 279.2 surārthitena vidhinā nayopāye pravartate //
BhāMañj, 13, 339.1 etacchrutvā suramuniḥ keśavaṃ pratyabhāṣata /
BhāMañj, 13, 371.1 ambarīṣaḥ purā rājā yajvā prāpya surālayam /
BhāMañj, 13, 379.1 pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ /
BhāMañj, 13, 390.1 vidyudvilāsataralāḥ surāṇāmapi saṃpadaḥ /
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 910.2 surāṇāṃ sadma sādhūnāṃ samprāptā tava cāntikam //
BhāMañj, 13, 1142.1 atrāntare suramunirnārado draṣṭumāyayau /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1216.2 uñchavrato yayau siddhiṃ gīyamānaḥ surairdivi //
BhāMañj, 13, 1307.2 tenādya suravandyo 'pi prāpto 'syanucitāṃ daśām //
BhāMañj, 13, 1358.1 tenālaṃ surarājyena kiṃ mokṣeṇāpi tena me /
BhāMañj, 13, 1452.1 strīsvabhāvaṃ purā pṛṣṭā nāradena surāṅganā /
BhāMañj, 13, 1467.1 suraśaṅkāspadamabhūtpurā vandyo vadhūjanaḥ /
BhāMañj, 13, 1467.2 tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ //
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
BhāMañj, 13, 1572.2 surāṇāṃ śaktimānāsīt senānīs tārakāntakaḥ //
BhāMañj, 13, 1649.1 varuṇasya surendrasya surabhīṇāṃ svayaṃbhuvaḥ /
BhāMañj, 13, 1710.1 kaikeyī sumanā nāma suralokasthitāṃ purā /
BhāMañj, 13, 1756.2 agastyenāmbudhau pīte hatā niḥśaraṇāḥ suraiḥ //
BhāMañj, 13, 1757.1 surāṇāṃ daityasamare rakṣitā timire purā /
BhāMañj, 13, 1771.1 pūjyamānaḥ surairdātā sthitvā tatra yudhiṣṭhiraḥ /
BhāMañj, 14, 47.1 tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ /
BhāMañj, 15, 58.2 yāti kāle suramunirnāradaḥ samupāyayau //
BhāMañj, 16, 30.2 surasiddharṣigandharvaiḥ pūjyamāne saha śriyā //
BhāMañj, 17, 29.2 āruhya puṇyasopānaṃ viveśa suramandiram //
BhāMañj, 17, 30.1 pūjyamānaḥ suraiḥ sārdhaṃ munibhirnāradādibhiḥ /
BhāMañj, 18, 6.1 iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
BhāMañj, 18, 21.2 prāpte surādhipe tatra saha dharmādibhiḥ suraiḥ //
BhāMañj, 18, 26.2 utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau //
BhāMañj, 19, 304.1 uccairvilokayantīnāṃ tadvapuḥ surayoṣitām /