Occurrences

Sātvatatantra

Sātvatatantra
SātT, 2, 9.2 trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ //
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 24.1 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ /
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //
SātT, 2, 65.1 pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān gayāyām /
SātT, 4, 43.3 vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 151.2 surāsurājeyaraṇyo jitamāgadhayūthapaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 186.2 brahmādisurasaṃgītavītamānuṣaceṣṭitaḥ //
SātT, 7, 16.2 caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama /
SātT, 8, 16.1 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam /
SātT, 9, 21.2 mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam //
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /