Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Śaunaka)
AVŚ, 11, 5, 7.2 garbho bhūtvāmṛtasya yonāv indro ha bhūtvāsurāṃs tatarha //
Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 3.2 agniṃ vāyuṃ raviṃ somaṃ yamādīṃś ca sureśvarān //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 5.0 asau nu rājā soma āpyāyito mūlagāmī vapāyany amṛtodgārī surapriyetyetābhir amṛtena tāṃ devatāṃ tarpayati //
VaikhGS, 3, 23, 12.0 snātaṃ vastrādinālaṃkṛtyopaveśya dakṣiṇe pañca prāyaścittādi dhātādi pañca vāruṇaṃ mūlahomaṃ hutvā puṇyāhaṃ kṛtvā nāpitāyānnadānaṃ gavādidakṣiṇāṃ gurave surāṇāṃ pūjanaṃ tarpaṇaṃ brāhmaṇānām annena karoti //
Vasiṣṭhadharmasūtra
VasDhS, 28, 5.1 pūrvaṃ striyaḥ surair bhuktāḥ somagandharvavahnibhiḥ /
Buddhacarita
BCar, 1, 30.2 pūtāśca tā maṅgalakarma cakruḥ śivaṃ yayācuḥ śiśave suraughān //
BCar, 1, 63.1 alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam /
BCar, 2, 19.1 tataḥ kumāraṃ suragarbhakalpaṃ snehena bhāvena ca nirviśeṣam /
BCar, 5, 47.1 atha tatra suraistapovariṣṭhairakaniṣṭhairvyavasāyamasya buddhvā /
BCar, 9, 65.1 naraḥ pitṝṇām anṛṇaḥ prajābhir vedair ṛṣīṇāṃ kratubhiḥ surāṇām /
Carakasaṃhitā
Ca, Sū., 1, 20.1 sa śakrabhavanaṃ gatvā surarṣigaṇamadhyagam /
Ca, Sū., 12, 15.2 ṛṣayo'bhinananduśca yathendravacanaṃ surāḥ //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Indr., 12, 72.2 suradhvajapatākānāṃ phalānāṃ yāvakasya ca //
Ca, Cik., 3, 17.2 yajñe na kalpayāmāsa procyamānaḥ surairapi //
Mahābhārata
MBh, 1, 1, 16.3 surair brahmarṣibhiścaiva śrutvā yad abhipūjitam //
MBh, 1, 1, 31.2 brahmā suraguruḥ sthāṇur manuḥ kaḥ parameṣṭhyatha //
MBh, 1, 1, 172.1 iti rājñāṃ caturviṃśan nāradena surarṣiṇā /
MBh, 1, 1, 212.2 samāgataiḥ surarṣibhis tulām āropitaṃ purā /
MBh, 1, 2, 126.42 nivātakavacair ghorair dānavaiḥ suraśatrubhiḥ /
MBh, 1, 2, 163.5 praviṣṭau bhāratīṃ senām apradhṛṣyāṃ surair api /
MBh, 1, 2, 232.13 mumude pūjitaḥ sarvaiḥ sendraiḥ suragaṇaiḥ saha /
MBh, 1, 15, 5.3 pūrvaṃ suragaṇāḥ sarve tathā daityāśca sarvaśaḥ /
MBh, 1, 15, 9.2 anantakalpam udviddhaṃ surāḥ sarve mahaujasaḥ //
MBh, 1, 15, 11.2 cintayatsu sureṣvevaṃ mantrayatsu ca sarvaśaḥ //
MBh, 1, 16, 8.1 tatastena surāḥ sārdhaṃ samudram upatasthire /
MBh, 1, 16, 10.1 ūcuśca kūrmarājānam akūpāraṃ surāsurāḥ /
MBh, 1, 16, 15.1 vāsuker atha nāgasya sahasākṣipyataḥ suraiḥ /
MBh, 1, 16, 16.2 abhyavarṣan suragaṇāñśramasaṃtāpakarśitān //
MBh, 1, 16, 17.2 surāsuragaṇān mālyaiḥ sarvataḥ samavākiran //
MBh, 1, 16, 18.2 udadher mathyamānasya mandareṇa surāsuraiḥ //
MBh, 1, 16, 26.2 amaratvaṃ surā jagmuḥ kāñcanasya ca niḥsravāt //
MBh, 1, 17, 5.2 ākhyātaṃ candrasūryābhyāṃ surāṇāṃ hitakāmyayā //
MBh, 1, 17, 10.2 surāṇām asurāṇāṃ ca sarvaghorataro mahān //
MBh, 1, 17, 24.1 athāsurā giribhir adīnacetaso muhur muhuḥ suragaṇam ardayaṃstadā /
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 1, 17, 29.1 tataḥ surair vijayam avāpya mandaraḥ svam eva deśaṃ gamitaḥ supūjitaḥ /
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 20, 10.6 tvaṃ hi dhātā vidhātā ca tvaṃ viṣṇuḥ surasattamaḥ /
MBh, 1, 20, 14.16 tvaṃ pāhi sarvāṃśca surān mahātmanaḥ //
MBh, 1, 20, 15.25 surārthāya samutpanno roṣo rāhostu māṃ prati /
MBh, 1, 21, 12.1 tvaṃ mahad bhūtam āścaryaṃ tvaṃ rājā tvaṃ surottamaḥ /
MBh, 1, 24, 9.3 vratopavāsaniyatā bhavāmi suralokataḥ /
MBh, 1, 26, 45.2 bhānumantaḥ suragaṇāstasthur vigatakalmaṣāḥ //
MBh, 1, 26, 46.2 asurapuravidāraṇāḥ surā jvalanasamiddhavapuḥprakāśinaḥ //
MBh, 1, 26, 47.1 iti samaravaraṃ surāsthitaṃ parighasahasraśataiḥ samākulam /
MBh, 1, 28, 10.2 vadhyamānaḥ suragaṇaiḥ sarvabhūtāni bhīṣayan /
MBh, 1, 28, 14.2 pakṣābhyām urasā caiva samantād vyākṣipat surān //
MBh, 1, 29, 17.2 vihaṃgamaṃ surāmitraṃ harantam amṛtaṃ balāt //
MBh, 1, 30, 3.2 animittaṃ suraśreṣṭha sadyaḥ prāpnoti garhaṇām /
MBh, 1, 35, 8.4 mātṛśāpo nānyathāyaṃ kartuṃ śakyo mayā surāḥ /
MBh, 1, 44, 4.2 evaṃ pitāmahaḥ pūrvam uktavān māṃ suraiḥ saha //
MBh, 1, 49, 10.1 siddhārthāśca surāḥ sarve prāpyāmṛtam anuttamam /
MBh, 1, 58, 42.2 surāsurāṇāṃ lokānām aśeṣeṇa manogatam //
MBh, 1, 58, 50.3 prajāpatipatir devaḥ suranātho mahābalaḥ /
MBh, 1, 58, 50.5 so 'pi janma manuṣyeṣu lebhe suravaro hariḥ //
MBh, 1, 59, 1.3 avatartuṃ mahīṃ svargād aṃśataḥ sahitaḥ suraiḥ //
MBh, 1, 59, 9.3 surādīnām ahaṃ samyag lokānāṃ prabhavāpyayam /
MBh, 1, 59, 37.2 asurāṇāṃ surāṇāṃ ca purāṇe saṃśruto mayā //
MBh, 1, 60, 33.1 marīceḥ kaśyapaḥ putraḥ kaśyapasya surāsurāḥ /
MBh, 1, 60, 42.2 surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ /
MBh, 1, 60, 51.2 tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm //
MBh, 1, 61, 86.3 yasyāvataraṇe rājan surān somo 'bravīd vacaḥ /
MBh, 1, 61, 86.6 surakāryaṃ hi naḥ kāryam asurāṇāṃ kṣitau vadhaḥ /
MBh, 1, 65, 20.2 subhṛśaṃ tāpayāmāsa śakraṃ suragaṇeśvaram //
MBh, 1, 65, 40.1 tvayaivam uktā ca kathaṃ samīpam ṛṣer na gaccheyam ahaṃ surendra /
MBh, 1, 68, 16.1 tvayā hyayaṃ suto rājan mayyutpannaḥ suropamaḥ /
MBh, 1, 68, 41.3 brahmā surāsuraguruḥ so 'pi śaktiṃ purākarot /
MBh, 1, 68, 74.3 suṣāva suranārī māṃ viśvāmitrād yatheṣṭataḥ /
MBh, 1, 71, 5.1 surāṇām asurāṇāṃ ca samajāyata vai mithaḥ /
MBh, 1, 71, 7.3 tataste punar utthāya yodhayāṃcakrire surān //
MBh, 1, 71, 8.1 asurāstu nijaghnur yān surān samaramūrdhani /
MBh, 1, 71, 36.4 surāśca viśve ca jagacca sarvam upasthitāṃ vaikṛtim ānamanti /
MBh, 1, 81, 3.1 sa gataḥ suravāsaṃ taṃ nivasan muditaḥ sukham /
MBh, 1, 83, 4.2 surarṣigandharvanarāvamānāt kṣayaṃ gatā me yadi śakra lokāḥ /
MBh, 1, 83, 4.3 iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja //
MBh, 1, 84, 1.3 prabhraṃśitaḥ surasiddharṣilokāt paricyutaḥ prapatāmyalpapuṇyaḥ //
MBh, 1, 84, 19.2 vāco 'śrauṣaṃ cāntarikṣe surāṇām anukrośācchocatāṃ mānavendra //
MBh, 1, 91, 3.1 tataḥ kadācid brahmāṇam upāsāṃ cakrire surāḥ /
MBh, 1, 91, 5.1 tato 'bhavan suragaṇāḥ sahasāvāṅmukhāstadā /
MBh, 1, 92, 27.10 vāṇīṃ ca girijāṃ lakṣmīṃ yoṣito 'nyāḥ surāṅganāḥ /
MBh, 1, 92, 31.2 yā vā tvaṃ suragarbhābhe bhāryā me bhava śobhane /
MBh, 1, 94, 33.1 surāṇāṃ saṃmato nityam asurāṇāṃ ca bhārata /
MBh, 1, 94, 34.1 tathaivāṅgirasaḥ putraḥ surāsuranamaskṛtaḥ /
MBh, 1, 95, 7.1 taṃ kṣipantaṃ surāṃścaiva manuṣyān asurāṃstathā /
MBh, 1, 96, 31.15 surāṇāṃ vismayakaraṃ duṣṭānāṃ prītivardhanam /
MBh, 1, 96, 53.65 pādāṅguṣṭhena sātiṣṭhad akampanta tataḥ surāḥ /
MBh, 1, 96, 53.66 tasyāstat tu tapo dṛṣṭvā surāṇāṃ kṣobhakārakam /
MBh, 1, 99, 34.1 yavīyasastava bhrātur bhārye surasutopame /
MBh, 1, 100, 22.3 nākarod vacanaṃ devyā bhayāt surasutopamā //
MBh, 1, 104, 19.10 amoghām apratihatāṃ tvattaḥ suragaṇeśvara //
MBh, 1, 109, 22.2 nārhastvaṃ surasaṃkāśa kartum asvargyam īdṛśam //
MBh, 1, 113, 37.5 tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam /
MBh, 1, 113, 37.5 tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam /
MBh, 1, 113, 40.39 brahmā ca paramo devaḥ sadā sarvaiḥ surāsuraiḥ /
MBh, 1, 114, 9.4 sā salajjā vihasyāha putraṃ dehi surottama /
MBh, 1, 117, 23.18 surāsuroragāṃścaiva vīryād ekaratho jayet /
MBh, 1, 118, 5.2 yasya pañca sutā vīrā jātāḥ surasutopamāḥ /
MBh, 1, 142, 3.1 kasya tvaṃ suragarbhābhe kā cāsi varavarṇini /
MBh, 1, 155, 45.1 surakāryam iyaṃ kāle kariṣyati sumadhyamā /
MBh, 1, 172, 13.2 te ca sarve mudā yuktā modante sahitāḥ suraiḥ /
MBh, 1, 176, 13.10 trayastriṃśat surāḥ sarve vimānair vyomni niṣṭhitāḥ /
MBh, 1, 178, 17.47 tato variṣṭhaḥ suradānavānām udāradhīr vṛṣṇikulapravīraḥ /
MBh, 1, 180, 22.6 bhīmānujo yodhayituṃ samartha eko hi pārthaḥ sa surāsurān bahūn /
MBh, 1, 188, 22.53 sudhāmṛtarasāhāraḥ suraloke cacāra ha /
MBh, 1, 188, 22.111 tatrasthā ca mahat karma surāṇāṃ tvaṃ kariṣyasi /
MBh, 1, 197, 29.13 jetuṃ śakyā na manyethā ajayyāḥ pāṇḍavāḥ suraiḥ /
MBh, 1, 202, 6.2 hitvā triviṣṭapaṃ jagmur brahmalokaṃ tataḥ surāḥ //
MBh, 1, 216, 11.3 surāriyoṣitsauvarṇaśrutitāṭaṅkanāśanam //
MBh, 1, 216, 27.1 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ /
MBh, 1, 216, 29.3 sa surāsuramānavān kiṃ punar vajriṇaikaṃ tu //
MBh, 1, 218, 23.1 tataḥ surāḥ sagandharvā yakṣarākṣasapannagāḥ /
MBh, 1, 218, 29.2 hatāvetāviti prāha surān asurasūdanaḥ //
MBh, 1, 218, 30.2 jagṛhuḥ sarvaśastrāṇi svāni svāni surāstadā //
MBh, 1, 218, 41.1 asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ /
MBh, 1, 219, 10.1 tayor balāt paritrātuṃ taṃ dāvaṃ tu yadā surāḥ /
MBh, 1, 219, 17.1 pūjanīyatamāvetāvapi sarvaiḥ surāsuraiḥ /
MBh, 1, 219, 18.1 tasmād itaḥ suraiḥ sārdhaṃ gantum arhasi vāsava /
MBh, 1, 219, 23.1 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān /
MBh, 2, 4, 21.3 yathāsurān kālakeyān devo vajradharastathā //
MBh, 2, 5, 1.4 vedopaniṣadāṃ vettā ṛṣiḥ suragaṇārcitaḥ /
MBh, 2, 5, 1.15 sāṃkhyayogavibhāgajño nirvivitsuḥ surāsurān /
MBh, 2, 11, 67.3 salokatāṃ surendrasya trailokyādhipater nṛpa /
MBh, 2, 18, 2.1 na sa śakyo raṇe jetuṃ sarvair api surāsuraiḥ /
MBh, 2, 33, 18.1 yasya bāhubalaṃ sendrāḥ surāḥ sarva upāsate /
MBh, 2, 44, 15.1 naite yudhi balājjetuṃ śakyāḥ suragaṇair api /
MBh, 3, 3, 31.1 surapitṛgaṇayakṣasevitaṃ hyasuraniśācarasiddhavanditam /
MBh, 3, 10, 11.1 etaṃ dṛṣṭvā bhṛśaṃ śrāntaṃ vadhyamānaṃ surādhipa /
MBh, 3, 37, 28.3 śakto hyeṣa surān draṣṭuṃ tapasā vikrameṇa ca //
MBh, 3, 39, 10.2 śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram //
MBh, 3, 42, 13.2 ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ //
MBh, 3, 45, 19.1 yanna śakyaṃ surair draṣṭum ṛṣibhir vā mahātmabhiḥ /
MBh, 3, 45, 23.1 tarkayante surān hantuṃ baladarpasamanvitāḥ /
MBh, 3, 46, 37.2 divyāstramantramuditāḥ sādayeyuḥ surān api //
MBh, 3, 52, 24.1 etadartham ahaṃ bhadre preṣitaḥ surasattamaiḥ /
MBh, 3, 53, 7.2 trāhi mām anavadyāṅgi varayasva surottamān //
MBh, 3, 53, 18.2 mām eva gatasaṃkalpā vṛṇīte surasattamāḥ //
MBh, 3, 53, 19.1 abravīccaiva māṃ bālā āyāntu sahitāḥ surāḥ /
MBh, 3, 73, 25.1 bāhukas tu samāsādya sutau surasutopamau /
MBh, 3, 79, 20.2 surāṇām api yattānāṃ pṛtanāsu na bibhyati //
MBh, 3, 80, 55.1 yathā surāṇāṃ sarveṣām ādis tu madhusūdanaḥ /
MBh, 3, 81, 101.1 brahmādibhiḥ surai rājann ṛṣibhiś ca tapodhanaiḥ /
MBh, 3, 81, 102.2 surāṇāṃ hitakāmārtham ṛṣiṃ devo 'bhyabhāṣata //
MBh, 3, 81, 108.2 surāsurasya jagato gatis tvam asi śūladhṛk //
MBh, 3, 81, 110.2 tvayi sarve ca dṛśyante surā brahmādayo 'nagha //
MBh, 3, 81, 111.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ /
MBh, 3, 83, 19.1 ṛṣabhaṃ parvataṃ gatvā pāṇḍyeṣu surapūjitam /
MBh, 3, 84, 6.2 indrād anavaraḥ śaktaḥ surasūnuḥ surādhipam /
MBh, 3, 89, 15.1 yadarthaṃ māṃ suraśreṣṭha idaṃ vacanam abravīt /
MBh, 3, 89, 17.2 surakāryaṃ mahat kṛtvā yad aśakyaṃ divaukasaiḥ //
MBh, 3, 92, 6.2 arocayan surā dharmaṃ dharmaṃ tatyajire 'surāḥ //
MBh, 3, 98, 4.2 samantāt paryadhāvanta mahendrapramukhān surān //
MBh, 3, 98, 6.2 viditaṃ me surāḥ sarvaṃ yad vaḥ kāryaṃ cikīrṣitam //
MBh, 3, 98, 19.1 tasya pādau surā rājann abhivādya praṇamya ca /
MBh, 3, 98, 20.1 tato dadhīcaḥ paramapratītaḥ surottamāṃs tān idam abhyuvāca /
MBh, 3, 98, 21.2 tataḥ surās te jagṛhuḥ parāsor asthīni tasyātha yathopadeśam //
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 101, 6.2 viditaṃ me surāḥ sarvaṃ prajānāṃ kṣayakāraṇam /
MBh, 3, 101, 14.3 bhraṃśitaś ca suraiśvaryāllokārthaṃ lokakaṇṭakaḥ //
MBh, 3, 102, 7.2 agastyam atyadbhutavīryadīptaṃ taṃ cārtham ūcuḥ sahitāḥ surās te //
MBh, 3, 102, 10.2 tacchrutvā vacanaṃ vipraḥ surāṇāṃ śailam abhyagāt /
MBh, 3, 102, 15.1 kāleyās tu yathā rājan suraiḥ sarvair niṣūditāḥ /
MBh, 3, 102, 17.2 tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān //
MBh, 3, 103, 7.1 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ /
MBh, 3, 103, 17.2 vismitāśca viṣaṇṇāśca babhūvuḥ sahitāḥ surāḥ //
MBh, 3, 105, 7.2 bhaviṣyati mahāghoraḥ svakṛtaiḥ karmabhiḥ surāḥ //
MBh, 3, 112, 1.3 suvarṇavarṇaḥ kamalāyatākṣaḥ sutaḥ surāṇām iva śobhamānaḥ //
MBh, 3, 115, 17.2 tato gādhiḥ sutāṃ tasmai janyāścāsan surās tadā /
MBh, 3, 115, 20.1 bhāryāpatī tam āsīnaṃ guruṃ suragaṇārcitam /
MBh, 3, 118, 3.1 tatrāpi cāplutya mahānubhāvaḥ saṃtarpayāmāsa pitṝn surāṃśca /
MBh, 3, 118, 9.2 taptaṃ surair yatra tapaḥ purastād iṣṭaṃ tathā puṇyatamair narendraiḥ //
MBh, 3, 119, 21.2 eṣāṃ surāṇāṃ tanayāḥ kathaṃ nu vane carantyalpasukhāḥ sukhārhāḥ //
MBh, 3, 123, 4.1 tataḥ sukanyā saṃvītā tāvuvāca surottamau /
MBh, 3, 123, 10.1 evam uktā sukanyā tu surau tāvidam abravīt /
MBh, 3, 123, 23.2 cyavano 'pi sukanyā ca surāviva vijahratuḥ //
MBh, 3, 124, 19.3 śarīraṃ yasya nirdeṣṭum aśakyaṃ tu surāsuraiḥ //
MBh, 3, 135, 19.2 dvijānām anadhītā vai vedāḥ suragaṇārcita /
MBh, 3, 135, 40.1 kriyatāṃ yad bhavecchakyaṃ mayā suragaṇeśvara /
MBh, 3, 136, 6.2 yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ /
MBh, 3, 146, 23.1 sa yakṣagandharvasurabrahmarṣigaṇasevitam /
MBh, 3, 158, 43.2 dṛṣṭaś cāpi suraiḥ pūrvaṃ vināśo yakṣarakṣasām //
MBh, 3, 161, 28.2 tathaiva śīlena samādhinā ca prītāḥ surā me sahitāḥ sahendrāḥ //
MBh, 3, 163, 52.2 durāsadaṃ duṣprahasaṃ suradānavarākṣasaiḥ //
MBh, 3, 164, 15.1 te mām ūcur mahārāja sāntvayitvā surarṣabhāḥ /
MBh, 3, 164, 16.1 surakāryārthasiddhyarthaṃ dṛṣṭavān asi śaṃkaram /
MBh, 3, 164, 17.1 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān /
MBh, 3, 164, 27.2 lokāṃścāstrajitān paścāllabheyaṃ surapuṃgava //
MBh, 3, 164, 45.2 nityatuṣṭāśca hṛṣṭāśca prāṇinaḥ suraveśmani //
MBh, 3, 165, 2.1 na tvam adya yudhā jetuṃ śakyaḥ suragaṇair api /
MBh, 3, 168, 17.1 surāṇām asurāṇāṃ ca saṃgrāmaḥ sumahān abhūt /
MBh, 3, 169, 28.3 tato nivātakavacair itaḥ pracyāvitāḥ surāḥ //
MBh, 3, 169, 32.2 na hi śakyāḥ surair hantuṃ ya ete nihatās tvayā //
MBh, 3, 170, 7.2 avadhyatāṃ ca rājendra surarākṣasapannagaiḥ //
MBh, 3, 170, 13.2 surāsurair avadhyāṃs tān ahaṃ jñātvā tataḥ prabho /
MBh, 3, 170, 53.2 surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā /
MBh, 3, 170, 54.1 surāsurair avadhyaṃ hi puram etat khagaṃ mahat /
MBh, 3, 172, 16.1 jaguśca gāthā vividhā gandharvāḥ suracoditāḥ /
MBh, 3, 172, 17.1 tasmiṃs tu tumule kāle nāradaḥ suracoditaḥ /
MBh, 3, 173, 6.2 yamau ca vīrau surarājakalpāvekāntam āsthāya hitaṃ priyaṃ ca //
MBh, 3, 174, 9.2 kuberakāntāṃ nalinīṃ viśokāḥ saṃpaśyamānāḥ surasiddhajuṣṭām //
MBh, 3, 181, 39.2 lokād amuṣmād avaniṃ prapannāḥ svadhītavidyāḥ surakāryahetoḥ //
MBh, 3, 186, 108.3 siṃhikātanayāṃścāpi ye cānye suraśatravaḥ //
MBh, 3, 187, 5.1 ahaṃ viṣṇur ahaṃ brahmā śakraścāhaṃ surādhipaḥ /
MBh, 3, 187, 27.1 daityā hiṃsānuraktāś ca avadhyāḥ surasattamaiḥ /
MBh, 3, 187, 44.2 ākhyātaste mayā cātmā durjñeyo 'pi surāsuraiḥ //
MBh, 3, 194, 20.1 āvāṃ varaya deva tvaṃ varadau svaḥ surottama /
MBh, 3, 194, 26.2 anāvṛte 'sminn ākāśe vadhaṃ suravarottama //
MBh, 3, 194, 27.2 vara eṣa vṛto deva tad viddhi surasattama //
MBh, 3, 195, 29.2 suraśatrum amitraghnas trilokeśa ivāparaḥ /
MBh, 3, 210, 13.2 surāṇām api hantāraṃ pañcaitān asṛjat tapaḥ //
MBh, 3, 212, 17.2 arcayāmāsur evainam atharvāṇaṃ surarṣayaḥ //
MBh, 3, 213, 21.3 varadānāt pitur bhāvī surāsuranamaskṛtaḥ //
MBh, 3, 216, 7.1 siṃhanādaṃ tataścakre deveśaḥ sahitaḥ suraiḥ /
MBh, 3, 218, 7.1 abhayaṃ ca punar dattaṃ tvayaivaiṣāṃ surottama /
MBh, 3, 218, 30.2 jātaḥ skandaḥ suraśreṣṭho rudrasūnus tato 'bhavat //
MBh, 3, 218, 44.1 skandaṃ covāca balabhid iyaṃ kanyā surottama /
MBh, 3, 219, 17.1 bhavema pūjyā lokasya na tāḥ pūjyāḥ surarṣabha /
MBh, 3, 221, 6.1 airāvataṃ samāsthāya śakraś cāpi suraiḥ saha /
MBh, 3, 221, 55.1 atha tair dānavaiḥ sārdhaṃ mahiṣas trāsayan surān /
MBh, 3, 221, 76.3 vaśagāś ca bhaviṣyanti surās tava surātmaja //
MBh, 3, 221, 76.3 vaśagāś ca bhaviṣyanti surās tava surātmaja //
MBh, 3, 235, 7.2 ayaṃ durātmā baddhaś ca gamiṣyāmi surālayam //
MBh, 3, 260, 11.1 śakraprabhṛtayaścaiva sarve te surasattamāḥ /
MBh, 3, 275, 1.2 sa hatvā rāvaṇaṃ kṣudraṃ rākṣasendraṃ suradviṣam /
MBh, 3, 276, 3.2 asmin mārge viṣīdeyuḥ sendrā api surāsurāḥ //
MBh, 3, 281, 28.3 yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me //
MBh, 3, 286, 9.1 idaṃ tvam anujānīhi suraśreṣṭha vrataṃ mama /
MBh, 3, 290, 19.1 paśya cainān suragaṇān divyaṃ cakṣur idaṃ hi te /
MBh, 3, 292, 15.1 rakṣantu tvāṃ surāḥ sarve sameṣu viṣameṣu ca /
MBh, 4, 2, 20.34 anujñātaḥ surendreṇa punaḥ pratyāgato mahīm /
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 38, 42.2 pūjitaṃ suramartyeṣu bibharti paramaṃ vapuḥ //
MBh, 4, 51, 3.1 tataḥ śakraḥ suragaṇaiḥ samāruhya sudarśanam /
MBh, 4, 51, 17.3 vimānair vividhaiścitrair upānītaiḥ surottamaiḥ //
MBh, 5, 1, 14.1 adharmayuktaṃ ca na kāmayeta rājyaṃ surāṇām api dharmarājaḥ /
MBh, 5, 9, 49.1 jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam /
MBh, 5, 10, 13.1 gacchadhvam ṛṣibhiḥ sārdhaṃ gandharvaiśca surottamāḥ /
MBh, 5, 12, 3.2 parasya patnī sā devī prasīdasva sureśvara //
MBh, 5, 12, 5.2 atha devān uvācedam indraṃ prati surādhipaḥ //
MBh, 5, 12, 9.3 jahi krodham imaṃ vīra prīto bhava sureśvara //
MBh, 5, 12, 18.1 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ /
MBh, 5, 12, 23.2 kriyatāṃ tat suraśreṣṭhā na hi dāsyāmyahaṃ śacīm //
MBh, 5, 12, 30.2 nahuṣo devi śakraśca suraiśvaryam avāpsyati //
MBh, 5, 13, 4.1 kālam icchāmyahaṃ labdhuṃ kiṃcit tvattaḥ sureśvara /
MBh, 5, 13, 10.1 brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ /
MBh, 5, 13, 11.2 vṛtaḥ suragaṇaśreṣṭha mokṣaṃ tasya vinirdiśa //
MBh, 5, 13, 15.2 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
MBh, 5, 14, 4.3 kṣipram anvehi bhadraṃ te drakṣyase surasattamam //
MBh, 5, 15, 9.3 tatastvam eva bhartā me bhaviṣyasi surādhipa //
MBh, 5, 15, 11.2 icchāmyaham ihāpūrvaṃ vāhanaṃ te surādhipa /
MBh, 5, 15, 14.3 uvāca vacanaṃ cāpi surendrastām aninditām //
MBh, 5, 46, 9.2 viviśustāṃ sabhāṃ rājan surāḥ śakrasado yathā //
MBh, 5, 48, 19.2 ajeyau mānuṣe loke sendrair api surāsuraiḥ //
MBh, 5, 51, 9.2 jigāya ca surān sarvānnāsya vedmi parājayam //
MBh, 5, 76, 7.2 surāṇām asurāṇāṃ ca yathā vīra prajāpatiḥ //
MBh, 5, 96, 14.2 yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe //
MBh, 5, 96, 14.2 yāṃ prāpya suratāṃ prāptāḥ surāḥ surapateḥ sakhe //
MBh, 5, 96, 16.2 anubhāvaprayuktāni surair avajitāni ha //
MBh, 5, 97, 4.1 atrāmṛtaṃ suraiḥ pītvā nihitaṃ nihatāribhiḥ /
MBh, 5, 105, 15.1 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān /
MBh, 5, 106, 7.1 yatomūlā surāṇāṃ śrīr yatra śakro 'bhyaṣicyata /
MBh, 5, 106, 7.2 surarājyena viprarṣe devaiścātra tapaścitam //
MBh, 5, 106, 8.2 yasmāt pūrvatare kāle pūrvam eṣāvṛtā suraiḥ //
MBh, 5, 106, 11.2 atra labdhavaraiḥ somaḥ suraiḥ kratuṣu pīyate //
MBh, 5, 107, 12.2 rāvaṇena tapaścīrtvā surebhyo 'maratā vṛtā //
MBh, 5, 110, 3.3 bhūyaśca tān surān draṣṭum iccheyam aruṇānuja //
MBh, 5, 113, 11.2 iyaṃ surasutaprakhyā sarvadharmopacāyinī //
MBh, 5, 122, 49.1 ajeyo hyarjunaḥ kruddhaḥ sarvair api surāsuraiḥ /
MBh, 5, 153, 20.2 kuryāṃ śastrabalenaiva sasurāsurarākṣasam //
MBh, 6, 7, 17.1 tatra brahmā ca rudraśca śakraścāpi sureśvaraḥ /
MBh, 6, 21, 15.2 surāsurān avasphūrjann abravīt ke jayantviti //
MBh, 6, 21, 16.2 tatprasādāddhi trailokyaṃ prāptaṃ śakrādibhiḥ suraiḥ //
MBh, 6, BhaGī 2, 8.2 avāpya bhūmāvasapatnamṛddhaṃ rājyaṃ surāṇāmapi cādhipatyam //
MBh, 6, BhaGī 9, 20.2 te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān //
MBh, 6, BhaGī 10, 2.1 na me viduḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ /
MBh, 6, BhaGī 11, 21.1 amī hi tvā surasaṃghā viśanti kecidbhītāḥ prāñjalayo gṛṇanti /
MBh, 6, 61, 37.1 purā kila surāḥ sarve ṛṣayaśca samāgatāḥ /
MBh, 6, 61, 54.2 mūrtiste 'haṃ surāḥ kāyaścandrādityau ca cakṣuṣī //
MBh, 6, 62, 7.1 tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ /
MBh, 6, 62, 14.1 tathā manuṣyo 'yam iti kadācit surasattamāḥ /
MBh, 6, 62, 18.1 tasmāt sarvaiḥ suraiḥ sendrair lokaiścāmitavikramaḥ /
MBh, 6, 62, 23.2 vāsudevo namaskāryaḥ sarvalokaiḥ surottamāḥ //
MBh, 6, 81, 27.3 tad astram astreṇa vidāryamāṇaṃ khasthāḥ surā dadṛśuḥ pārthivāśca //
MBh, 6, 84, 43.1 na śakyāḥ pāṇḍavā jetuṃ sendrair api surāsuraiḥ /
MBh, 6, 93, 35.2 utsahema raṇe jetuṃ sendrān api surāsurān //
MBh, 6, 103, 69.2 na bhavān samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 6, 103, 70.3 nāhaṃ śakyo raṇe jetuṃ sendrair api surāsuraiḥ //
MBh, 7, 5, 37.2 senāpatye yathā skandaṃ purā śakramukhāḥ surāḥ //
MBh, 7, 11, 28.2 grahītuṃ samare śakyaḥ sendrair api surāsuraiḥ //
MBh, 7, 15, 16.2 mahābalānāṃ balibhir dānavānāṃ yathā suraiḥ //
MBh, 7, 20, 30.2 yathā daityagaṇe viṣṇuḥ surāsuranamaskṛtaḥ //
MBh, 7, 28, 21.1 sabāṇaḥ sadhanuścāhaṃ sasurāsuramānavān /
MBh, 7, 32, 10.1 sasurāsuragandharvāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 36, 36.1 sa tu raṇayaśasābhipūjyamānaḥ pitṛsuracāraṇasiddhayakṣasaṃghaiḥ /
MBh, 7, 47, 30.1 sadhanuṣko na śakyo 'yam api jetuṃ surāsuraiḥ /
MBh, 7, 48, 2.2 vapuḥ samīkṣya pṛthvīśā duḥsamīkṣyaṃ surair api //
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 51, 38.1 asurasuramanuṣyāḥ pakṣiṇo voragā vā pitṛrajanicarā vā brahmadevarṣayo vā /
MBh, 7, 54, 26.1 yadi ca manujapannagāḥ piśācā rajanicarāḥ patagāḥ surāsurāśca /
MBh, 7, 69, 36.1 yadi tvāṃ sāsurasurāḥ sayakṣoragarākṣasāḥ /
MBh, 7, 69, 49.1 gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ /
MBh, 7, 69, 51.3 gatir bhava suraśreṣṭha trāhi no mahato bhayāt //
MBh, 7, 69, 52.2 atha pārśve sthitaṃ viṣṇuṃ śakrādīṃśca surottamān /
MBh, 7, 69, 52.3 prāha tathyam idaṃ vākyaṃ viṣaṇṇān surasattamān //
MBh, 7, 77, 9.1 tvāṃ hi lokāstrayaḥ pārtha sasurāsuramānuṣāḥ /
MBh, 7, 85, 82.2 aviṣahyāṃ mahābāhuḥ surair api mahāmṛdhe //
MBh, 7, 86, 30.1 udyuktā pṛthivī sarvā sasurāsuramānuṣā /
MBh, 7, 94, 2.2 hatānnihanmeha nararṣabheṇa vayaṃ sureśātmasamudbhavena //
MBh, 7, 115, 2.2 rakṣitaṃ droṇakarṇābhyām apraveśyaṃ surair api //
MBh, 7, 124, 9.1 tvatprasādāddhṛṣīkeśa śakraḥ suragaṇeśvaraḥ /
MBh, 7, 124, 11.2 sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ //
MBh, 7, 130, 38.2 vṛkodaraṃ bhṛśam abhipūjayaṃśca te yathāndhake pratinihate haraṃ surāḥ //
MBh, 7, 131, 135.2 rakṣogaṇā bhūtagaṇāśca drauṇim apūjayann apsarasaḥ surāśca //
MBh, 7, 133, 56.2 dharmajñā yuddhakuśalā hanyur yuddhe surān api //
MBh, 7, 135, 54.2 vyarocata droṇasutaḥ pratāpavān yathā surendro 'rigaṇānnihatya //
MBh, 7, 138, 32.2 mahad balaṃ vyūḍharathāśvanāgaṃ surāsuravyūhasamaṃ babhūva //
MBh, 7, 148, 35.2 sa hi bhīmena balinā jātaḥ suraparākramaḥ //
MBh, 7, 150, 92.2 viveśa vasudhāṃ bhittvā surāstatra visismiyuḥ //
MBh, 7, 156, 7.1 ekaiko hi pṛthak teṣāṃ samastāṃ suravāhinīm /
MBh, 7, 156, 22.1 sa cāpyaśakyaḥ saṃgrāme jetuṃ sarvaiḥ surāsuraiḥ /
MBh, 7, 157, 35.2 bhaviṣyanti gatātmānaḥ surā iva niragnayaḥ //
MBh, 7, 160, 7.1 sasurāsuragandharvān imāṃl lokān dvijottama /
MBh, 7, 160, 18.2 surair avadhyāḥ saṃgrāme tena vīreṇa nirjitāḥ //
MBh, 7, 172, 67.1 surāsurānnāgarakṣaḥpiśācān narān suparṇān atha gandharvayakṣān /
MBh, 8, 21, 7.1 atha tava naradeva sainikās tava ca sutāḥ surasūnusaṃnibhāḥ /
MBh, 8, 24, 27.2 mahatā tapasā siddhāḥ surāṇāṃ bhayavardhanāḥ /
MBh, 8, 24, 124.2 kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ //
MBh, 8, 26, 65.1 asurasuramahoragān narān garuḍapiśācasayakṣarākṣasān /
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 31, 59.2 na hi śakyo 'rjuno jetuṃ sendraiḥ sarvaiḥ surāsuraiḥ //
MBh, 8, 51, 8.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānuṣān /
MBh, 8, 52, 31.1 ahaṃ dhanuṣmān asurān surāṃś ca sarvāṇi bhūtāni ca saṃgatāni /
MBh, 8, 60, 27.2 rathāśvamātaṅgavināśanaṃ tathā yathā surāṇām asuraiḥ purābhavat //
MBh, 8, 64, 8.2 mahārathau tau parivārya sarvataḥ surāsurā vāsavaśambarāv iva //
MBh, 8, 64, 18.1 tato 'ntarikṣe suratūryanisvanāḥ sasādhuvādā hṛṣitaiḥ samīritāḥ /
MBh, 8, 65, 23.2 tan me 'nujānātu bhavān surāś ca brahmā bhavo brahmavidaś ca sarve //
MBh, 8, 66, 15.2 surottamair apy aviṣahyam ardituṃ prasahya nāgena jahāra yad vṛṣaḥ //
MBh, 8, 68, 39.1 itīva saṃcintya surarṣisaṃghāḥ samprasthitā yānti yathāniketam /
MBh, 9, 6, 3.1 udyatāṃ pṛthivīṃ sarvāṃ sasurāsuramānavām /
MBh, 9, 6, 9.1 tvaṃ hi śakto raṇe jetuṃ sasurāsuramānavān /
MBh, 9, 16, 87.1 yudhiṣṭhiraṃ ca praśaśaṃsur ājau purā surā vṛtravadhe yathendram /
MBh, 9, 35, 38.1 tritasya vartate yajñastatra gacchāmahe surāḥ /
MBh, 9, 37, 36.1 brahmādibhiḥ surai rājann ṛṣibhiśca tapodhanaiḥ /
MBh, 9, 37, 37.2 surāṇāṃ hitakāmārthaṃ mahādevo 'bhyabhāṣata //
MBh, 9, 37, 43.3 surāsurasya jagato gatistvam asi śūladhṛk //
MBh, 9, 37, 45.2 tvayi sarve sma dṛśyante surā brahmādayo 'nagha //
MBh, 9, 37, 46.2 tvatprasādāt surāḥ sarve modantīhākutobhayāḥ //
MBh, 9, 39, 29.2 vicacāra mahīṃ kṛtsnāṃ kṛtakāmaḥ suropamaḥ //
MBh, 9, 41, 7.1 tatra sarve surāḥ skandam abhyaṣiñcannarādhipa /
MBh, 9, 41, 7.2 senāpatyena mahatā surārivinibarhaṇam //
MBh, 9, 44, 23.3 dadau skandāya rājendra surārivinibarhaṇam //
MBh, 9, 46, 4.1 apāṃ patiḥ kathaṃ hyasminn abhiṣiktaḥ surāsuraiḥ /
MBh, 9, 46, 26.1 suratvaṃ lokapālatvaṃ putraṃ ca nalakūbaram /
MBh, 9, 50, 27.1 tato 'bravīt surāñ śakro na me śakyā mahāsurāḥ /
MBh, 9, 50, 28.1 tasmād gatvā ṛṣiśreṣṭho yācyatāṃ surasattamāḥ /
MBh, 9, 52, 19.1 surarṣabhā brāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ /
MBh, 10, 18, 15.1 apakrānte tato yajñe saṃjñā na pratyabhāt surān /
MBh, 12, 29, 57.1 asurāṇāṃ sahasrāṇi bahūni surasattamaḥ /
MBh, 12, 47, 5.1 vyāsena vedaśravasā nāradena surarṣiṇā /
MBh, 12, 50, 25.1 tvaṃ hi devān sagandharvān sasurāsurarākṣasān /
MBh, 12, 52, 34.1 tataḥ puraṃ surapurasaṃnibhadyuti praviśya te yaduvṛṣapāṇḍavāstadā /
MBh, 12, 59, 28.1 tān uvāca surān sarvān svayaṃbhūr bhagavāṃstataḥ /
MBh, 12, 59, 28.2 śreyo 'haṃ cintayiṣyāmi vyetu vo bhīḥ surarṣabhāḥ //
MBh, 12, 59, 115.2 brāhmaṇā me sahāyāśced evam astu surarṣabhāḥ //
MBh, 12, 64, 17.1 satye sthito dharmaparo jitendriyaḥ śūro dṛḍhaṃ prītirataḥ surāṇām /
MBh, 12, 82, 2.3 vāsudevasya saṃvādaṃ surarṣer nāradasya ca //
MBh, 12, 99, 3.2 dadarśa suralokasthaṃ śakreṇa sacivaṃ saha //
MBh, 12, 104, 51.1 iti duṣṭasya vijñānam uktaṃ te surasattama /
MBh, 12, 121, 4.2 dṛśyate lokam āsaktaṃ sasurāsuramānuṣam //
MBh, 12, 121, 55.2 lokānāṃ sa hi sarveṣāṃ sasurāsurarakṣasām /
MBh, 12, 148, 28.1 bṛhaspatiṃ devaguruṃ surāsurāḥ sametya sarve nṛpate 'nvayuñjan /
MBh, 12, 160, 29.2 ityevaṃ hetum āsthāya spardhamānāḥ surarṣibhiḥ //
MBh, 12, 160, 41.2 maharṣisuragandharvān uvācedaṃ pitāmahaḥ //
MBh, 12, 163, 14.2 medhyaṃ suragṛhaprakhyaṃ puṣpitaiḥ pādapair vṛtam /
MBh, 12, 167, 17.1 śāpaśca sumahāṃstasya dattaḥ suragaṇaistadā /
MBh, 12, 175, 26.2 niruddham etad ākāśam aprameyaṃ surair api //
MBh, 12, 201, 20.2 te ca pūrve surāśceti dvividhāḥ pitaraḥ smṛtāḥ //
MBh, 12, 202, 14.3 śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ //
MBh, 12, 202, 32.1 na saṃtāpo na bhīḥ kāryā śoko vā surasattamāḥ /
MBh, 12, 203, 22.1 nārāyaṇād ṛṣigaṇāstathā mukhyāḥ surāsurāḥ /
MBh, 12, 204, 5.1 na bhūḥ khaṃ dyaur na bhūtāni narṣayo na surāsurāḥ /
MBh, 12, 207, 10.1 samyagvṛttir brahmalokaṃ prāpnuyānmadhyamaḥ surān /
MBh, 12, 220, 12.2 surendram indraṃ daityendro na śuśoca na vivyathe //
MBh, 12, 220, 39.1 ahaṃ ca tvaṃ ca ye cānye bhaviṣyanti surādhipāḥ /
MBh, 12, 221, 87.2 rathena haryaśvayujā surarṣabhaḥ sadaḥ surāṇām abhisatkṛto yayau //
MBh, 12, 272, 7.2 rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā /
MBh, 12, 272, 13.2 śakrasya ca surendrasya vṛtrasya ca mahātmanaḥ //
MBh, 12, 272, 22.2 devaśreṣṭho 'si devendra surārivinibarhaṇa /
MBh, 12, 274, 25.2 surair eva mahābhāge sarvam etad anuṣṭhitam /
MBh, 12, 274, 26.2 na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ //
MBh, 12, 274, 43.1 bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho /
MBh, 12, 278, 2.2 asurāṇāṃ priyakaraḥ surāṇām apriye rataḥ //
MBh, 12, 278, 3.2 nityaṃ vairanibaddhāśca dānavāḥ surasattamaiḥ //
MBh, 12, 278, 10.2 āpannamanyuḥ saṃvignaḥ so 'bhyagāt surasattamam //
MBh, 12, 318, 54.1 na hyeṣa kṣayam āpnoti somaḥ suragaṇair yathā /
MBh, 12, 321, 12.1 tapasā tejasā caiva durnirīkṣau surair api /
MBh, 12, 321, 17.2 aho hyanugṛhīto 'dya dharma ebhiḥ surair iha /
MBh, 12, 323, 15.1 udyatā yajñabhāgā hi sākṣāt prāptāḥ surair iha /
MBh, 12, 323, 51.2 surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha //
MBh, 12, 324, 15.1 surapakṣo gṛhītaste yasmāt tasmād divaḥ pata /
MBh, 12, 324, 20.1 brahmaṇyadevaṃ tvaṃ bhaktaḥ surāsuraguruṃ harim /
MBh, 12, 326, 49.1 agrataścaiva me paśya vasūn aṣṭau surottamān /
MBh, 12, 326, 60.1 surāsuragaṇānāṃ ca ṛṣīṇāṃ ca tapodhana /
MBh, 12, 326, 61.1 prādurbhāvagataścāhaṃ surakāryeṣu nityadā /
MBh, 12, 326, 73.3 surakārye haniṣyāmi yajñaghnaṃ ditinandanam //
MBh, 12, 326, 80.2 te sahāyā bhaviṣyanti surakārye mama dvija //
MBh, 12, 326, 112.1 surair vā munibhir vāpi purāṇaṃ yair idaṃ śrutam /
MBh, 12, 326, 115.1 surāsurair yathā rājannirmathyāmṛtam uddhṛtam /
MBh, 12, 327, 5.1 ime sabrahmakā lokāḥ sasurāsuramānavāḥ /
MBh, 12, 327, 32.1 te rudrāḥ prakṛtiścaiva sarve caiva surarṣayaḥ /
MBh, 12, 327, 54.1 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ /
MBh, 12, 327, 60.2 mayā kṛtaṃ suraśreṣṭhā yāvat kalpakṣayād iti /
MBh, 12, 327, 72.2 parinirmitakālāni āyūṃṣi ca surottamāḥ //
MBh, 12, 327, 73.3 catuṣpāt sakalo dharmo bhaviṣyatyatra vai surāḥ //
MBh, 12, 327, 78.3 ahiṃsādharmasaṃyuktāḥ pracareyuḥ surottamāḥ /
MBh, 12, 327, 85.1 yadā ca surakāryaṃ te aviṣahyaṃ bhaviṣyati /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 330, 25.1 na cādiṃ na madhyaṃ tathā naiva cāntaṃ kadācid vidante surāścāsurāśca /
MBh, 12, 331, 6.1 yatrāviśanti kalpānte sarve brahmādayaḥ surāḥ /
MBh, 12, 332, 20.1 ye tu tasyaiva devasya prādurbhāvāḥ surapriyāḥ /
MBh, 12, 337, 31.2 bādhitavyāḥ suragaṇā ṛṣayaśca tapodhanāḥ /
MBh, 12, 337, 36.2 ebhir mayā nihantavyā durvinītāḥ surārayaḥ //
MBh, 12, 338, 19.2 surāsurair adhyuṣitam ṛṣibhiścāmitaprabhaiḥ //
MBh, 12, 340, 4.2 purā śakrasya kathitāṃ nāradena surarṣiṇā //
MBh, 12, 340, 5.1 surarṣir nārado rājan siddhastrailokyasaṃmataḥ /
MBh, 12, 340, 10.1 tasmai rājan surendrāya nārado vadatāṃ varaḥ /
MBh, 12, 348, 3.1 surāsuragaṇānāṃ ca devarṣīṇāṃ ca bhāmini /
MBh, 13, 12, 26.2 rājyahetor vivaditāḥ kaśyapasya surāsurāḥ //
MBh, 13, 12, 27.2 kaśyapasya surāścaiva asurāśca sutāstathā /
MBh, 13, 14, 2.2 surāsuraguro deva viṣṇo tvaṃ vaktum arhasi /
MBh, 13, 14, 55.2 śivadattavarāñ jaghnur asurendrān surā bhṛśam //
MBh, 13, 14, 100.3 na śuśruma yad anyasya liṅgam abhyarcyate suraiḥ //
MBh, 13, 14, 101.1 kasyānyasya suraiḥ sarvair liṅgaṃ muktvā maheśvaram /
MBh, 13, 14, 130.1 nāvadhyo yasya loke 'smin brahmaviṣṇusureṣvapi /
MBh, 13, 14, 146.2 astuvan vividhaiḥ stotrair mahādevaṃ surāstadā //
MBh, 13, 14, 172.1 evam uktāstataḥ kṛṣṇa surāste śūlapāṇinā /
MBh, 13, 14, 174.1 evam uktastataḥ śarvaḥ surair brahmādibhistathā /
MBh, 13, 14, 188.2 jānīyām iti me buddhistvatprasādāt surottama //
MBh, 13, 15, 29.2 tato 'ham astuvaṃ sthāṇuṃ stutaṃ brahmādibhiḥ suraiḥ //
MBh, 13, 15, 47.1 saviprasaṃghāśca surāsurāśca nāgāḥ piśācāḥ pitaro vayāṃsi /
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 16, 29.2 guhāyāṃ nihitaṃ brahma durvijñeyaṃ surair api //
MBh, 13, 16, 71.1 evaṃ dattvā varaṃ devo vandyamānaḥ surarṣibhiḥ /
MBh, 13, 17, 8.1 yasyādir madhyam antaśca surair api na gamyate /
MBh, 13, 17, 125.1 indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ /
MBh, 13, 17, 145.1 īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ /
MBh, 13, 18, 28.2 iti matvā hṛdi mataṃ prāha māṃ surasattamaḥ //
MBh, 13, 24, 1.3 icchāmīha tvayākhyātaṃ vihitaṃ yat surarṣibhiḥ //
MBh, 13, 27, 46.2 ye 'bhigacchanti satataṃ gaṅgām abhigatāṃ suraiḥ //
MBh, 13, 27, 48.1 yathā surāṇām amṛtaṃ pitṝṇāṃ ca yathā svadhā /
MBh, 13, 27, 64.2 sa pitṝṃstarpayed gaṅgām abhigamya surāṃstathā //
MBh, 13, 40, 42.2 māyāvī hi surendro 'sau durdharṣaścāpi vīryavān //
MBh, 13, 40, 48.2 māyāvī hi surendro 'sāvaho prāpto 'smi saṃśayam //
MBh, 13, 61, 61.2 saritastarpayantīha surendra vasudhāpradam //
MBh, 13, 65, 20.2 dadāmi medinībhāgaṃ bhavadbhyo 'haṃ surarṣabhāḥ /
MBh, 13, 65, 23.2 tathā samāpayāmāsur yathākālaṃ surarṣabhāḥ //
MBh, 13, 65, 26.2 pradāya suralokasthaḥ puṇyānte 'pi na cālyate //
MBh, 13, 72, 48.2 mama loke suraiḥ sārdhaṃ loke yatrāpi cecchati //
MBh, 13, 82, 23.1 yadarthaṃ gā gatāścaiva saurabhyaḥ surasattama /
MBh, 13, 83, 49.2 tasmāt sarve surā yūyam anapatyā bhaviṣyatha //
MBh, 13, 84, 1.3 surān ṛṣīṃśca kliśnāti vadhastasya vidhīyatām //
MBh, 13, 84, 3.3 hanyatāṃ tārakaḥ kṣipraṃ surarṣigaṇabādhakaḥ //
MBh, 13, 84, 4.1 vedā dharmāśca notsādaṃ gaccheyuḥ surasattamāḥ /
MBh, 13, 84, 8.2 hutāśano na tatrāsīcchāpakāle surottamāḥ /
MBh, 13, 84, 10.2 yato vo bhayam utpannaṃ ye cānye suraśatravaḥ //
MBh, 13, 84, 20.1 tatastrailokyam ṛṣayo vyacinvanta suraiḥ saha /
MBh, 13, 84, 26.1 gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayāt surāḥ /
MBh, 13, 84, 47.2 brūta yad bhavatāṃ kāryaṃ sarvaṃ kartāsmi tat surāḥ /
MBh, 13, 92, 6.1 tān somaḥ pratyuvācātha śreyaśced īpsitaṃ surāḥ /
MBh, 13, 99, 28.1 puṣpaiḥ suragaṇān vṛkṣāḥ phalaiścāpi tathā pitṝn /
MBh, 13, 101, 24.1 rākṣasānāṃ surāṇāṃ ca yakṣāṇāṃ ca tathā priyāḥ /
MBh, 13, 102, 9.1 daivatānyarcayaṃścāpi vidhivat sa sureśvaraḥ /
MBh, 13, 103, 9.2 surendratvaṃ mahat prāpya kṛtavān etad adbhutam //
MBh, 13, 103, 11.1 tataḥ sa parihīṇo 'bhūt surendro balikarmataḥ /
MBh, 13, 103, 15.2 tato 'gastyaḥ surapatiṃ vākyam āha viśāṃ pate //
MBh, 13, 103, 16.2 yatra vakṣyasi tatra tvāṃ nayiṣyāmi surādhipa //
MBh, 13, 103, 31.2 varadānānmama surā nahuṣo rājyam āptavān /
MBh, 13, 103, 32.1 na ca śakyaṃ vinā rājñā surā vartayituṃ kvacit /
MBh, 13, 105, 57.3 yo me vane vasato 'bhūd dvitīyas tam eva me dehi surendra nāgam //
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 106, 5.1 atītya suralokaṃ ca gavāṃ lokaṃ ca bhārata /
MBh, 13, 106, 34.2 prādāṃ nityaṃ brāhmaṇebhyaḥ sureśa nehāgatastena phalena cāham //
MBh, 13, 112, 112.2 surarṣīṇāṃ śrutaṃ madhye pṛṣṭaścāpi yathātatham //
MBh, 13, 126, 15.2 rājarṣīṇāṃ surāṇāṃ ca ye vasanti tapodhanāḥ //
MBh, 13, 129, 42.1 te suraiḥ samatāṃ yānti surakāryārthasiddhaye /
MBh, 13, 129, 42.1 te suraiḥ samatāṃ yānti surakāryārthasiddhaye /
MBh, 13, 132, 1.2 bhagavan sarvabhūteśa surāsuranamaskṛta /
MBh, 13, 134, 9.2 surakāryakarī ca tvaṃ lokasaṃtānakāriṇī //
MBh, 13, 140, 11.1 tato lokāḥ punaḥ prāptāḥ suraiḥ śāntaṃ ca tad rajaḥ /
MBh, 13, 141, 20.2 cyavanena tato mantrair abhibhūtāḥ surābhavan //
MBh, 13, 143, 11.1 yadā dharmo glāyati vai surāṇāṃ tadā kṛṣṇo jāyate mānuṣeṣu /
MBh, 13, 145, 10.2 na surā nāsurā loke na gandharvā na pannagāḥ /
MBh, 13, 145, 12.1 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ /
MBh, 13, 145, 13.2 babhūvur avaśāḥ pārtha viṣeduśca surāsurāḥ //
MBh, 13, 145, 34.1 tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ /
MBh, 13, 151, 23.2 gayātha phalgutīrthaṃ ca dharmāraṇyaṃ surair vṛtam //
MBh, 13, 153, 37.1 bhagavan devadeveśa surāsuranamaskṛta /
MBh, 14, 3, 6.1 asurāśca surāścaiva puṇyahetor makhakriyām /
MBh, 14, 3, 7.1 yajñair eva mahātmāno babhūvur adhikāḥ surāḥ /
MBh, 14, 5, 17.1 ahaṃ hi triṣu lokeṣu surāṇāṃ ca bṛhaspate /
MBh, 14, 10, 22.3 ayaṃ yajñaṃ kurute me surendra bṛhaspater avaro janmanā yaḥ //
MBh, 14, 10, 24.3 svayaṃ sarvān kuru mārgān surendra jānātvayaṃ sarvalokaśca deva //
MBh, 14, 42, 62.1 taṃ viprasaṃghāśca surāsurāśca yakṣāḥ piśācāḥ pitaro vayāṃsi /
MBh, 14, 48, 25.2 niścayaṃ nādhigacchāmaḥ saṃmūḍhāḥ surasattama //
MBh, 14, 56, 23.2 yakṣāstathocchiṣṭadhṛtaṃ surāśca nidrāvaśaṃ tvā paridharṣayeyuḥ //
MBh, 14, 93, 59.1 surarṣidevagandharvā ye ca devapuraḥsarāḥ /
MBh, 15, 39, 5.1 bhavitavyam avaśyaṃ tat surakāryam anindite /
MBh, 18, 1, 14.2 yūyaṃ sarve surasamā yena yuddhe samāsitāḥ //
MBh, 18, 2, 7.1 idaṃ ca paritapyāmi punaḥ punar ahaṃ surāḥ /
MBh, 18, 2, 12.1 kiṃ me bhrātṛvihīnasya svargeṇa surasattamāḥ /
Manusmṛti
ManuS, 7, 5.1 yasmād eṣāṃ surendrāṇāṃ mātrābhyo nirmito nṛpaḥ /
Rāmāyaṇa
Rām, Bā, 14, 12.1 evam uktaḥ suraiḥ sarvaiś cintayitvā tato 'bravīt /
Rām, Bā, 14, 17.1 tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ /
Rām, Bā, 15, 1.1 tato nārāyaṇo viṣṇur niyuktaḥ surasattamaiḥ /
Rām, Bā, 15, 1.2 jānann api surān evaṃ ślakṣṇaṃ vacanam abravīt //
Rām, Bā, 15, 2.1 upāyaḥ ko vadhe tasya rākṣasādhipateḥ surāḥ /
Rām, Bā, 15, 3.1 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam /
Rām, Bā, 15, 7.1 ity etad vacanaṃ śrutvā surāṇāṃ viṣṇur ātmavān /
Rām, Bā, 17, 1.2 pratigṛhya surā bhāgān pratijagmur yathāgatam //
Rām, Bā, 20, 4.2 cacāla vasudhā kṛtsnā viveśa ca bhayaṃ surān //
Rām, Bā, 25, 15.2 sādhu sādhv iti kākutsthaṃ surāś ca samapūjayan //
Rām, Bā, 25, 16.2 surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan //
Rām, Bā, 25, 19.2 kartavyaṃ ca mahat karma surāṇāṃ rājasūnunā //
Rām, Bā, 25, 20.1 evam uktvā surāḥ sarve hṛṣṭā jagmur yathāgatam /
Rām, Bā, 27, 2.1 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api /
Rām, Bā, 28, 7.1 sa tvaṃ surahitārthāya māyāyogam upāśritaḥ /
Rām, Bā, 31, 16.1 antaś carasi bhūtānāṃ sarveṣāṃ tvaṃ surottama /
Rām, Bā, 31, 17.1 kuśanābhasutāḥ sarvāḥ samarthās tvāṃ surottama /
Rām, Bā, 34, 15.1 atha jyeṣṭhāṃ surāḥ sarve devatārthacikīrṣayā /
Rām, Bā, 35, 9.1 abhigamya surāḥ sarve praṇipatyedam abruvan /
Rām, Bā, 35, 9.3 surāṇāṃ praṇipātena prasādaṃ kartum arhasi //
Rām, Bā, 35, 10.1 na lokā dhārayiṣyanti tava tejaḥ surottama /
Rām, Bā, 35, 14.2 dhārayiṣyati kas tan me bruvantu surasattamāḥ //
Rām, Bā, 35, 22.1 evam uktvā surān sarvāñ śaśāpa pṛthivīm api /
Rām, Bā, 35, 24.1 tān sarvān vrīḍitān dṛṣṭvā surān surapatis tadā /
Rām, Bā, 36, 2.1 tato 'bruvan surāḥ sarve bhagavantaṃ pitāmaham /
Rām, Bā, 36, 9.2 praṇipatya surāḥ sarve pitāmaham apūjayan //
Rām, Bā, 36, 30.1 surasenāgaṇapatiṃ tatas tam amaladyutim /
Rām, Bā, 36, 30.2 abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ //
Rām, Bā, 41, 14.1 tataḥ suragaṇaiḥ sārdham upāgamya pitāmahaḥ /
Rām, Bā, 42, 11.1 saṃpatadbhiḥ suragaṇais teṣāṃ cābharaṇaujasā /
Rām, Bā, 44, 23.1 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ /
Rām, Bā, 44, 23.2 hṛṣṭāḥ pramuditāś cāsan vāruṇīgrahaṇāt surāḥ //
Rām, Bā, 46, 6.1 catvāras tu suraśreṣṭha diśo vai tava śāsanāt /
Rām, Bā, 47, 15.2 āśramo divyasaṃkāśaḥ surair api supūjitaḥ //
Rām, Bā, 48, 2.2 krodham utpādya hi mayā surakāryam idaṃ kṛtam //
Rām, Bā, 48, 4.1 tan māṃ suravarāḥ sarve sarṣisaṃghāḥ sacāraṇāḥ /
Rām, Bā, 48, 4.2 surasāhyakaraṃ sarve saphalaṃ kartum arhatha //
Rām, Bā, 48, 13.2 lokair api samāgamya durnirīkṣyāṃ surāsuraiḥ //
Rām, Bā, 58, 14.2 kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ //
Rām, Bā, 59, 16.2 saha sarvaiḥ suragaṇair idaṃ vacanam abravīt //
Rām, Bā, 59, 23.1 tataḥ paramasaṃbhrāntāḥ sarṣisaṃghāḥ surarṣabhāḥ /
Rām, Bā, 59, 28.2 matkṛtāni surāḥ sarve tad anujñātum arhatha //
Rām, Bā, 59, 29.1 evam uktāḥ surāḥ sarve pratyūcur munipuṃgavam //
Rām, Bā, 61, 24.1 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau /
Rām, Bā, 62, 1.2 abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ //
Rām, Bā, 62, 10.2 sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat //
Rām, Bā, 62, 16.1 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ /
Rām, Bā, 62, 25.1 sambhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca /
Rām, Bā, 63, 1.1 surakāryam idaṃ rambhe kartavyaṃ sumahat tvayā /
Rām, Bā, 64, 10.1 tataḥ suragaṇāḥ sarve pitāmahapurogamāḥ /
Rām, Bā, 64, 15.3 yady ayaṃ paramaḥ kāmaḥ kṛto yāntu surarṣabhāḥ //
Rām, Bā, 65, 10.1 yasmād bhāgārthino bhāgān nākalpayata me surāḥ /
Rām, Bā, 65, 24.2 daduś ca paramaprītāś caturaṅgabalaṃ surāḥ //
Rām, Bā, 66, 5.2 suropamaṃ te janakam ūcur nṛpatimantriṇaḥ //
Rām, Bā, 66, 9.1 naitat suragaṇāḥ sarve nāsurā na ca rākṣasāḥ /
Rām, Bā, 70, 20.2 vīryaśulkāṃ mama sutāṃ sītāṃ surasutopamām //
Rām, Bā, 74, 12.1 atisṛṣṭaṃ surair ekaṃ tryambakāya yuyutsave /
Rām, Bā, 74, 13.1 idaṃ dvitīyaṃ durdharṣaṃ viṣṇor dattaṃ surottamaiḥ /
Rām, Bā, 74, 18.2 yācitau praśamaṃ tatra jagmatus tau surottamau //
Rām, Bā, 75, 9.1 varāyudhadharaṃ rāmaṃ draṣṭuṃ sarṣigaṇāḥ surāḥ /
Rām, Bā, 75, 18.1 ete suragaṇāḥ sarve nirīkṣante samāgatāḥ /
Rām, Bā, 75, 22.2 surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham //
Rām, Ay, 1, 24.2 apradhṛṣyaś ca saṃgrāme kruddhair api surāsuraiḥ /
Rām, Ay, 22, 11.2 ye ca śeṣāḥ surās te tvāṃ rakṣantu vanavāsinam //
Rām, Ay, 22, 12.1 iti mālyaiḥ suragaṇān gandhaiś cāpi yaśasvinī /
Rām, Ay, 26, 4.2 surāṇām īśvaraḥ śakraḥ pradharṣayitum ojasā //
Rām, Ay, 68, 15.1 anyadā kila dharmajñā surabhiḥ surasaṃmatā /
Rām, Ay, 111, 12.1 sā tadā samalaṃkṛtya sītā surasutopamā /
Rām, Ār, 7, 3.1 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau /
Rām, Ār, 10, 15.2 nīto madanavaśyatvaṃ surāṇāṃ kāryasiddhaye //
Rām, Ār, 30, 11.2 kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam //
Rām, Ār, 34, 13.1 tasya bhāryāṃ janasthānāt sītāṃ surasutopamām /
Rām, Ār, 34, 14.2 bhrātṛbhiś ca surān yuddhe samagrān nābhicintaye //
Rām, Ār, 38, 7.2 na vyāvartayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 46, 7.2 vidravanti paritrastāḥ surāḥ śakrapurogamāḥ //
Rām, Ār, 53, 19.2 neyaṃ dharṣayituṃ śakyā sendrair api surāsuraiḥ //
Rām, Ār, 54, 8.1 asurair vā surair vā tvaṃ yady avadho 'si rāvaṇa /
Rām, Ār, 56, 4.2 kva sā prāṇasahāyā me sītā surasutopamā //
Rām, Ār, 60, 48.1 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ /
Rām, Ki, 2, 19.2 kasya na syād bhayaṃ dṛṣṭvā etau surasutopamau //
Rām, Ki, 8, 3.2 surarājyam api prāptuṃ svarājyaṃ kiṃ punaḥ prabho //
Rām, Ki, 12, 8.1 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha /
Rām, Ki, 13, 19.2 āśramaṃ sudurādharṣam api sendraiḥ surāsuraiḥ //
Rām, Ki, 27, 30.2 hṛṣṭā vivarṇacchadanā vihaṃgāḥ surendradattaṃ tṛṣitāḥ pibanti //
Rām, Ki, 27, 32.2 ramyā nagendrā nibhṛtā nagendrāḥ prakrīḍito vāridharaiḥ surendraḥ //
Rām, Ki, 28, 21.1 kāmaṃ khalu śaraiḥ śaktaḥ surāsuramahoragān /
Rām, Ki, 31, 22.2 mano hi te jñāsyati mānuṣaṃ balaṃ sarāghavasyāsya surendravarcasaḥ //
Rām, Ki, 47, 15.2 dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam //
Rām, Ki, 48, 3.2 tad vā rakṣo hṛtā yena sītā surasutopamā //
Rām, Ki, 59, 8.1 āsīccātrāśramaṃ puṇyaṃ surair api supūjitam /
Rām, Ki, 61, 6.2 rākṣasendro janasthānād avadhyaḥ suradānavaiḥ //
Rām, Ki, 61, 8.2 yad annam amṛtaprakhyaṃ surāṇām api durlabham //
Rām, Ki, 61, 14.2 brāhmaṇānāṃ surāṇāṃ ca munīnāṃ vāsavasya ca //
Rām, Ki, 65, 24.1 saṃbhrāntāśca surāḥ sarve trailokye kṣubhite sati /
Rām, Su, 1, 122.2 praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ //
Rām, Su, 2, 25.2 na hi yuddhena vai laṅkā śakyā jetuṃ surair api //
Rām, Su, 2, 34.1 tāṃ purīṃ tādṛśīṃ dṛṣṭvā durādharṣāṃ surāsuraiḥ /
Rām, Su, 9, 3.1 nānyaṃ naram upasthātuṃ surāṇām api ceśvaram /
Rām, Su, 9, 19.1 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api /
Rām, Su, 18, 20.2 aśaktāḥ pratyanīkeṣu sthātuṃ mama surāsurāḥ //
Rām, Su, 22, 42.1 evaṃ saṃbhartsyamānā sā sītā surasutopamā /
Rām, Su, 23, 4.1 sā rākṣasīmadhyagatā sītā surasutopamā /
Rām, Su, 31, 4.1 surāṇām asurāṇāṃ ca nāgagandharvarakṣasām /
Rām, Su, 34, 13.1 atha vā śaktimantau tau surāṇām api nigrahe /
Rām, Su, 36, 11.1 evam uktā hanumatā sītā surasutopamā /
Rām, Su, 36, 28.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Su, 36, 40.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Su, 38, 1.2 uvācātmahitaṃ vākyaṃ sītā surasutopamā //
Rām, Su, 44, 13.1 kāmaṃ lokāstrayaḥ sendrāḥ sasurāsuramānavāḥ /
Rām, Su, 45, 5.1 surāsurādhṛṣyam asaṃgacāriṇaṃ raviprabhaṃ vyomacaraṃ samāhitam /
Rām, Su, 45, 12.2 tayor babhūvāpratimaḥ samāgamaḥ surāsurāṇām api saṃbhramapradaḥ //
Rām, Su, 45, 28.2 parākramo hyasya manāṃsi kampayet surāsurāṇām api śīghrakāriṇaḥ //
Rām, Su, 45, 38.2 suraiśca sendrair bhṛśajātavismayair hate kumāre sa kapir nirīkṣitaḥ //
Rām, Su, 46, 2.1 tvam astravicchastrabhṛtāṃ variṣṭhaḥ surāsurāṇām api śokadātā /
Rām, Su, 46, 2.2 sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ //
Rām, Su, 46, 24.2 kapiśca rakṣo'dhipateśca putraḥ surāsurendrāviva baddhavairau //
Rām, Su, 47, 13.2 anvāsyamānaṃ sacivaiḥ surair iva sureśvaram //
Rām, Su, 47, 18.2 syād ayaṃ suralokasya saśakrasyāpi rakṣitā //
Rām, Su, 50, 9.2 vidyeta kaścit tava vīra tulyas tvaṃ hyuttamaḥ sarvasurāsurāṇām //
Rām, Su, 50, 15.1 parākramotsāhamanasvināṃ ca surāsurāṇām api durjayena /
Rām, Su, 58, 15.2 surāṇām amṛtaṃ vīrau pītavantau plavaṃgamau //
Rām, Su, 65, 14.1 sa pitrā ca parityaktaḥ suraiḥ sarvair maharṣibhiḥ /
Rām, Su, 65, 22.2 surāṇām api durdharṣau kimarthaṃ mām upekṣataḥ //
Rām, Yu, 13, 21.2 laṅkā nāsādituṃ śakyā sendrair api surāsuraiḥ //
Rām, Yu, 16, 28.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 17, 31.2 madhye vānaravīrāṇāṃ surāṇām iva vāsavaḥ //
Rām, Yu, 24, 8.2 surā devarṣabheṇeva rāmeṇa hi surakṣitāḥ //
Rām, Yu, 26, 11.2 surāṇām asurāṇāṃ ca dharmādharmau tadāśrayau //
Rām, Yu, 26, 12.1 dharmo hi śrūyate pakṣaḥ surāṇāṃ ca mahātmanām /
Rām, Yu, 26, 15.2 vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ //
Rām, Yu, 26, 15.2 vivardhayati pakṣaṃ ca surāṇāṃ surabhāvanaḥ //
Rām, Yu, 28, 22.2 samartho hyasi vīryeṇa surāṇām api nigrahe //
Rām, Yu, 31, 22.1 tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ /
Rām, Yu, 31, 47.2 babhūva durdharṣatarā sarvair api surāsuraiḥ //
Rām, Yu, 36, 13.2 sarvair api samāgamya sarṣisaṅghaiḥ surāsuraiḥ //
Rām, Yu, 38, 30.1 nemau śakyau raṇe jetuṃ sendrair api surāsuraiḥ /
Rām, Yu, 38, 34.1 śrutvā tu vacanaṃ tasyāḥ sītā surasutopamā /
Rām, Yu, 40, 47.2 surāścāpi sagandharvāḥ puraskṛtya śatakratum //
Rām, Yu, 43, 5.1 na hi kampayituṃ śakyaḥ surair api mahāmṛdhe /
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 135.1 tasmin prabhagne tridaśendraśatrau surāsurā bhūtagaṇā diśaśca /
Rām, Yu, 55, 127.1 tatastu devarṣimaharṣipannagāḥ surāśca bhūtāni suparṇaguhyakāḥ /
Rām, Yu, 55, 129.1 sa kumbhakarṇaṃ surasainyamardanaṃ mahatsu yuddheṣvaparājitaśramam /
Rām, Yu, 56, 7.2 dakṣiṇo yaṃ samāśritya na bibhemi surāsurān //
Rām, Yu, 57, 32.2 surā ivāmarāvatyāṃ balair apratimair vṛtāḥ //
Rām, Yu, 58, 9.1 parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ /
Rām, Yu, 59, 31.1 surāsurair avadhyatvaṃ dattam asmai svayambhuvā /
Rām, Yu, 60, 31.2 māyānigūḍhaṃ ca surendraśatruṃ na cātra taṃ rākṣasam abhyapaśyan //
Rām, Yu, 60, 43.1 asau punar lakṣmaṇa rākṣasendro brahmāstram āśritya surendraśatruḥ /
Rām, Yu, 61, 52.2 dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni //
Rām, Yu, 61, 62.1 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān /
Rām, Yu, 61, 62.1 sa taṃ samutpāṭya kham utpapāta vitrāsya lokān sasurān surendrān /
Rām, Yu, 63, 40.2 kumbhakarṇastu vīryeṇa sahate ca surāsurān //
Rām, Yu, 67, 23.2 tam astraiḥ surasaṃkāśau naiva pasparśatuḥ śaraiḥ //
Rām, Yu, 71, 22.1 samāptakarmā hi sa rākṣasendro bhavatyadṛśyaḥ samare surāsuraiḥ /
Rām, Yu, 71, 22.2 yuyutsatā tena samāptakarmaṇā bhavet surāṇām api saṃśayo mahān //
Rām, Yu, 78, 15.2 durjayaṃ durviṣahyaṃ ca sendrair api surāsuraiḥ //
Rām, Yu, 78, 46.1 harṣaṃ ca śakro bhagavān saha sarvaiḥ surarṣabhaiḥ /
Rām, Yu, 91, 7.1 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ /
Rām, Yu, 94, 8.2 pracodayāmāsa rathaṃ surasārathisattamaḥ //
Rām, Yu, 97, 2.2 vināśakālaḥ kathito yaḥ suraiḥ so 'dya vartate //
Rām, Yu, 98, 13.1 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām /
Rām, Yu, 98, 14.1 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā /
Rām, Yu, 98, 16.1 yo na śakyaḥ surair hantuṃ na yakṣair nāsuraistathā /
Rām, Yu, 99, 12.1 yadaiva nagarīṃ laṅkāṃ duṣpraveśāṃ surair api /
Rām, Yu, 100, 6.1 tasmiṃstu divam ārūḍhe surasārathisattame /
Rām, Yu, 107, 17.1 idānīṃ ca vijānāmi yathā saumya sureśvaraiḥ /
Rām, Yu, 108, 4.1 yadi prītiḥ samutpannā mayi sarvasureśvara /
Rām, Yu, 108, 14.1 kākutsthaṃ paripūrṇārthaṃ dṛṣṭvā sarve surottamāḥ /
Rām, Yu, 108, 17.2 vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam //
Rām, Yu, 114, 43.2 surarṣibhiśca kākutstho varāṃllebhe paraṃtapaḥ //
Rām, Utt, 1, 20.2 muktaḥ suraripor vīra prāptaśca vijayastvayā //
Rām, Utt, 3, 12.1 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha /
Rām, Utt, 3, 15.2 brahmā suragaṇaiḥ sārdhaṃ bāḍham ityeva hṛṣṭavat //
Rām, Utt, 5, 15.2 surāsurān prabādhante varadānāt sunirbhayāḥ //
Rām, Utt, 5, 40.2 surān sahendrān ṛṣināgadānavān babādhire te balavīryadarpitāḥ //
Rām, Utt, 6, 8.1 ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ /
Rām, Utt, 6, 10.1 evam eva samudyogaṃ puraskṛtya surarṣabhāḥ /
Rām, Utt, 6, 19.2 sūdayiṣyāmi saṃgrāme surā bhavata vijvarāḥ //
Rām, Utt, 6, 20.1 ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā /
Rām, Utt, 6, 30.2 surārīn sūdayiṣyāmi surā bhavata vijvarāḥ //
Rām, Utt, 7, 40.1 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ /
Rām, Utt, 8, 24.1 na cānyo rakṣasāṃ hantā sureṣvapi puraṃjaya /
Rām, Utt, 10, 31.2 prajāpatiṃ surāḥ sarve vākyaṃ prāñjalayo 'bruvan //
Rām, Utt, 10, 35.1 evam uktaḥ surair brahmācintayat padmasaṃbhavaḥ /
Rām, Utt, 11, 17.2 surair ācaritaṃ pūrvaṃ kuruṣvaitad vaco mama //
Rām, Utt, 13, 32.2 cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ suraistava //
Rām, Utt, 18, 33.1 evaṃ dattvā varāṃstebhyastasmin yajñotsave surāḥ /
Rām, Utt, 20, 13.1 tato lokatrayaṃ jitvā sthāpya nāgān surān vaśe /
Rām, Utt, 22, 31.2 surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam //
Rām, Utt, 23, 10.1 na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ /
Rām, Utt, 23, 10.2 na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ //
Rām, Utt, 25, 11.2 prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ //
Rām, Utt, 25, 37.1 daityāśca śataśastatra kṛtavairāḥ suraiḥ saha /
Rām, Utt, 25, 44.1 saha tena gamiṣyāmi suralokaṃ jayāya vai /
Rām, Utt, 25, 46.2 suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca //
Rām, Utt, 27, 28.1 tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha /
Rām, Utt, 27, 30.1 surāstu rākṣasān ghorānmahāvīryān svatejasā /
Rām, Utt, 27, 33.2 pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ //
Rām, Utt, 28, 19.1 praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam /
Rām, Utt, 28, 31.1 tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha /
Rām, Utt, 28, 33.2 yena kenaiva saṃrabdhastāḍayāmāsa vai surān //
Rām, Utt, 29, 13.1 surāḥ śṛṇuta madvākyaṃ yat tāvanmama rocate /
Rām, Utt, 29, 30.1 etasminn antare cāpi sarve suragaṇāstadā /
Rām, Utt, 29, 34.1 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ /
Rām, Utt, 29, 34.2 sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ //
Rām, Utt, 30, 1.2 prajāpatiṃ puraskṛtya gatā laṅkāṃ surāstadā //
Rām, Utt, 30, 14.2 muktaścendrajitā śakro gatāśca tridivaṃ surāḥ //
Rām, Utt, 30, 33.1 yaśca yaśca surendraḥ syād dhruvaḥ sa na bhaviṣyati /
Rām, Utt, 35, 64.2 jagāma tatrāsyati yatra mārutaḥ sutaṃ surendrābhihataṃ pragṛhya saḥ //
Rām, Utt, 36, 22.1 tataḥ surāṇāṃ tu varair dṛṣṭvā hyenam alaṃkṛtam /
Rām, Utt, 36, 44.2 satāratāreyanalāḥ sarambhās tvatkāraṇād rāma surair hi sṛṣṭāḥ //
Rām, Utt, 39, 2.1 gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ /
Rām, Utt, 44, 7.1 candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā /
Rām, Utt, 53, 4.2 suraiśca paramodāraiḥ prītistasyātulābhavat //
Rām, Utt, 53, 8.1 yāvat suraiśca vipraiśca na virudhyer mahāsura /
Rām, Utt, 53, 11.2 bhavet tu satataṃ deva surāṇām īśvaro hyasi //
Rām, Utt, 55, 10.2 svayambhūr ajito devo yaṃ nāpaśyan surāsurāḥ //
Rām, Utt, 59, 6.2 suralokam atho jetum udyogam akaronnṛpaḥ //
Rām, Utt, 59, 7.1 indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām /
Rām, Utt, 59, 8.2 vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata //
Rām, Utt, 61, 25.2 tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ //
Rām, Utt, 67, 10.1 surā hi kathayanti tvām āgataṃ śūdraghātinam /
Rām, Utt, 69, 19.1 sa hi tārayituṃ saumya śaktaḥ suragaṇān api /
Rām, Utt, 76, 6.1 tridhā bhūtaṃ kariṣye 'ham ātmānaṃ surasattamāḥ /
Rām, Utt, 76, 19.2 bādhate suraśārdūla mokṣaṃ tasya vinirdiśa //
Rām, Utt, 77, 6.1 kṣīyamāṇe tu loke 'smin saṃbhrāntamanasaḥ surāḥ /
Rām, Utt, 77, 7.1 tataḥ sarve suragaṇāḥ sopādhyāyāḥ saharṣibhiḥ /
Rām, Utt, 77, 15.2 tāṃścaturthena bhāgena saṃśrayiṣye surarṣabhāḥ //
Rām, Utt, 78, 5.1 suraiśca paramodārair daiteyaiśca mahāsuraiḥ /
Rām, Utt, 88, 3.1 pratyayo hi purā datto vaidehyā surasaṃnidhau /
Rām, Utt, 88, 5.1 abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ /
Rām, Utt, 88, 16.1 evaṃ bahuvidhā vāco hyantarikṣagatāḥ surāḥ /
Rām, Utt, 90, 21.2 rāghavānugatā dūraṃ durādharṣā surāsuraiḥ //
Rām, Utt, 94, 15.1 atha vā vijigīṣā te suralokāya rāghava /
Rām, Utt, 96, 18.1 tato viṣṇoścaturbhāgam āgataṃ surasattamāḥ /
Rām, Utt, 100, 19.1 yebhyo viniḥsṛtā ye ye surādibhyaḥ susaṃbhavāḥ /
Saundarānanda
SaundĀ, 3, 9.2 nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ //
SaundĀ, 10, 36.2 divyāśca nirdoṣaparigrahāśca tapaḥphalasyāśrayaṇaṃ surāṇām //
SaundĀ, 11, 47.1 asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ /
SaundĀ, 11, 48.1 kiṃca rājarṣibhistāvadasurairvā surādibhiḥ /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 22.2 tvaṃ nyūnam adhikaṃ pītaṃ sureti kavayo viduḥ //
Agnipurāṇa
AgniPur, 3, 6.2 tato mathitumārabdhāḥ yataḥ pucchaṃ tataḥ surāḥ //
AgniPur, 3, 7.1 phaṇiniḥśvāsasaṃtaptā hariṇāpyāyitāḥ surāḥ /
AgniPur, 3, 12.1 amṛtaṃ tatkarād daityāḥ surebhyo 'rdhaṃ pradāya ca /
AgniPur, 3, 14.1 tathetyuktvā haristebhyo gṛhītvāpāyayatsurān /
AgniPur, 3, 22.3 tridivasthāḥ surāścāsan yaḥ paṭhet tridivaṃ vrajet //
AgniPur, 4, 4.2 nārasiṃhavapuḥ kṛtvā taṃ jaghāna suraiḥ saha //
AgniPur, 4, 5.1 svapadasthān surāṃś cakre nārasiṃhaḥ suraiḥ stutaḥ /
AgniPur, 4, 5.1 svapadasthān surāṃś cakre nārasiṃhaḥ suraiḥ stutaḥ /
AgniPur, 4, 5.2 devāsure purā yuddhe baliprabhṛtibhiḥ surāḥ //
AgniPur, 4, 6.2 surāṇāmabhayaṃ dattvā adityā kaśyapena ca //
AgniPur, 6, 13.2 devāsure purā yuddhe śambareṇa hatāḥ surāḥ //
AgniPur, 19, 4.2 pratyaṅgirajāḥ śreṣṭhāḥ kṛśāśvasya surāyudhāḥ //
Amarakośa
AKośa, 1, 7.1 amarā nirjarā devāstridaśā vibudhāḥ surāḥ /
AKośa, 1, 57.2 vyomayānaṃ vimāno 'strī nāradādyāḥ surarṣayaḥ //
Amaruśataka
AmaruŚ, 1, 32.2 śītkārāñcitalocanā sarabhasaṃ yaiścumbitā māninī prāptaṃ tairamṛtaṃ mudhaiva mathito mūḍhaiḥ suraiḥ sāgaraḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 56.1 yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ /
AHS, Cikitsitasthāna, 7, 75.1 snātaḥ praṇamya suravipragurūn yathāsvaṃ vṛttiṃ vidhāya ca samastaparigrahasya /
AHS, Cikitsitasthāna, 7, 90.1 aiśvaryasyopabhogo 'yaṃ spṛhaṇīyaḥ surairapi /
AHS, Cikitsitasthāna, 19, 81.1 eraṇḍatārkṣyaghananīpakadambabhārgīkampillavellaphalinīsuravāruṇībhiḥ /
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
AHS, Utt., 4, 9.1 gṛhṇanti śuklapratipattrayodaśyoḥ surā naram /
AHS, Utt., 5, 18.3 skandonmādapiśācarākṣasasurāveśajvaraghnaṃ param //
AHS, Utt., 5, 24.1 surarṣiguruvṛddhebhyaḥ siddhebhyaśca surālaye /
AHS, Utt., 35, 1.3 mathyamāne jalanidhāvamṛtārthaṃ surāsuraiḥ /
Bodhicaryāvatāra
BoCA, 3, 33.2 purataḥ khalu sarvatāyināmabhinandantu surāsurādayaḥ //
BoCA, 10, 10.2 mama kuśalabalena prāptadivyātmabhāvāḥ saha suravanitābhiḥ santu mandākinīsthāḥ //
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
BoCA, 10, 14.2 kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 33.1 kārye guruṇi saktatvāt tṛṇīkṛtasurāṅganaḥ /
BKŚS, 5, 81.2 kṛtābhiṣekādividhiḥ suraviprān apūjayat //
BKŚS, 7, 29.2 maṅgalālaṃkṛtāṅgaś ca suraviprān avandiṣi //
BKŚS, 9, 62.2 śakyāḥ kraṣṭum upāyena sarvair api surair iti //
BKŚS, 10, 191.1 surāsuroragastrīṇāṃ nindantī rūpasaṃpadam /
BKŚS, 14, 14.1 vegavān ekadā snātaḥ prīṇitāgnisuradvijaḥ /
BKŚS, 16, 84.2 tena śulkam upanyastaṃ duḥsaṃpādaṃ surair api //
BKŚS, 18, 607.2 gatvā narendram adrākṣaṃ surendram iva bhāsvaram //
BKŚS, 19, 85.1 yadi te 'sti mayi prītis tataḥ krīḍatsurāsuram /
BKŚS, 19, 115.1 surāsuranarāṇāṃ hi kasyāyaṃ na manoharaḥ /
BKŚS, 19, 130.2 asmān upacaranti sma surān iva surāṅganāḥ //
BKŚS, 19, 130.2 asmān upacaranti sma surān iva surāṅganāḥ //
BKŚS, 20, 105.1 yatra rudraḥ surās tatra sarve haripuraḥsarāḥ /
BKŚS, 21, 53.1 ayaṃ tu taruṇaḥ kalyaḥ kāntikṣiptasurāsuraḥ /
BKŚS, 27, 37.1 mṛṣāvādena tenāsyāḥ suralokād ahaṃ cyutaḥ /
BKŚS, 28, 108.1 sarvathā puṇyavantas te surāsuranaroragāḥ /
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
DKCar, 2, 4, 152.0 caṇḍaghoṣastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagād antarvartnyāṃ devyām ācāravatyām //
Divyāvadāna
Divyāv, 6, 14.0 api tu na tvayā śrutaṃ sasurāsurajagadanavalokitamūrdhāno buddhā bhagavanta iti api tu yadīpsasi tathāgatasya śarīrapramāṇaṃ draṣṭum tava gṛhe 'gnihotrakuṇḍaṃ tasyādhastādgośīrṣacandanamayī yaṣṭirupatiṣṭhate tāmuddhṛtya māpaya //
Harivaṃśa
HV, 3, 31.1 ye tv aneke suragaṇā devā jyotiḥpurogamāḥ /
HV, 3, 46.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
HV, 3, 52.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
HV, 20, 39.2 tataḥ saṃśayam āpannās tārām akathayan surāḥ //
HV, 21, 8.1 eteṣu vanamukhyeṣu surair ācariteṣu ca /
HV, 21, 36.1 tato lebhe suraiśvaryam indraḥ sthānaṃ tathottamam /
HV, 23, 12.2 yajñeṣv atridhanaṃ caiva surair yasya pravartitam //
HV, 23, 19.2 jajñe vīraḥ suragaṇaiḥ pūjitaḥ sa mahāmanāḥ //
HV, 30, 12.2 dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ //
HV, 30, 12.2 dadau jitvā vasumatīṃ surāṇāṃ surasattamaḥ //
HV, 30, 20.2 kṛtvā ca devāṃs tridivasya devāṃś cakre sureśaṃ puruhūtam eva //
HV, 30, 23.1 havyādāṃś ca surāṃś cakre kavyādāṃś ca pitṝn api /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 60.1 etāvad abhidhāya visarjitasurāsuramunimanujamaṇḍalaḥ sasaṃbhramopagatanāradaskandhavinyasyahastaḥ samucitāhnikakaraṇāyodatiṣṭhat //
Harṣacarita, 1, 123.1 śrūyatām ayaṃ khalu bhūṣaṇaṃ bhārgavavaṃśasya bhagavato bhūrbhuvaḥsvastritayatilakasya adabhraprabhāvastambhitajambhāribhujastambhasya surāsuramukuṭamaṇiśilāśayanadurlalitapādapaṅkeruhasya nijatejaḥprasarapluṣṭapulomnaś cyavanasya bahirvṛttijīvitaṃ dadhīco nāma tanayaḥ //
Kirātārjunīya
Kir, 2, 7.2 avasīdati yat surair api tvayi saṃbhāvitavṛtti pauruṣam //
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 5, 3.1 kṣitinabhaḥsuralokanivāsibhiḥ kṛtaniketam adṛṣṭaparasparaiḥ /
Kir, 5, 5.1 maṇimayūkhacayāṃśukabhāsurāḥ suravadhūparibhuktalatāgṛhāḥ /
Kir, 5, 26.2 etasmin madayati kokilān akāle līnāliḥ surakariṇāṃ kapolakāṣaḥ //
Kir, 5, 28.2 asmin ratiśramanudaś ca sarojavātāḥ smartuṃ diśanti na divaḥ surasundarībhyaḥ //
Kir, 5, 47.2 iha madasnapitair anumīyate suragajasya gataṃ haricandanaiḥ //
Kir, 6, 42.2 upapāditā vidadhatā bhavatīḥ surasadmayānasumukhī janatā //
Kir, 6, 46.1 āśaṃsitāpaciticāru puraḥ surāṇām ādeśam ity abhimukhaṃ samavāpya bhartuḥ /
Kir, 7, 1.1 śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ /
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kir, 7, 13.1 taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ /
Kir, 7, 24.2 savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ //
Kir, 8, 1.2 surāṅganā gopaticāpagopuraṃ puraṃ vanānāṃ vijihīrṣayā jahuḥ //
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /
Kir, 8, 26.1 viniryatīnāṃ gurusvedamantharaṃ surāṅganānām anusānuvartmanaḥ /
Kir, 8, 29.2 mukhaiḥ sarojāni ca dīrghalocanaiḥ surastriyaḥ sāmyaguṇān nirāsire //
Kir, 8, 30.2 kathaṃcid āpaḥ surasundarījanaiḥ sabhītibhis tatprathamaṃ prapedire //
Kir, 8, 33.1 vidhūtakeśāḥ parilolitasrajaḥ surāṅganānāṃ praviluptacandanāḥ /
Kir, 8, 44.2 kṛtānukūlyā surarājayoṣitāṃ prasādasāphalyam avāpa jāhnavī //
Kir, 8, 45.1 parisphuranmīnavighaṭṭitoravaḥ surāṅganās trāsaviloladṛṣṭayaḥ /
Kir, 9, 1.1 vīkṣya rantumanasaḥ suranārīr āttacitraparidhānavibhūṣāḥ /
Kir, 9, 34.2 saṃnikṛṣṭaratibhiḥ suradārair bhūṣitair api vibhūṣaṇam īṣe //
Kir, 10, 6.1 nṛpatimuniparigraheṇa sā bhūḥ surasacivāpsarasāṃ jahāra cetaḥ /
Kir, 10, 9.1 mṛditakisalayaḥ surāṅganānāṃ sasalilavalkalabhārabhugnaśākhaḥ /
Kir, 10, 32.2 dadṛśur iva surāṅganā niṣaṇṇaṃ saśaram anaṅgam aśokapallaveṣu //
Kir, 10, 42.1 abhinayamanasaḥ surāṅganāyā nihitam alaktakavartanābhitāmram /
Kir, 12, 36.1 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ /
Kir, 13, 24.1 sa tamālanibhe ripau surāṇāṃ ghananīhāra ivāviṣaktavegaḥ /
Kir, 16, 7.2 nāsty atra tejasvibhir utsukānām ahni pradoṣaḥ surasundarīṇām //
Kir, 17, 13.2 viṣāṇabhedaṃ himavān asahyaṃ vaprānatasyeva suradvipasya //
Kir, 18, 17.1 siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ /
Kir, 18, 19.1 haṃsā bṛhantaḥ surasadmavāhāḥ saṃhrādikaṇṭhābharaṇāḥ patantaḥ /
Kir, 18, 22.2 jitamṛtyavo 'jita bhavanti bhaye sasurāsurasya jagataḥ śaraṇam //
Kir, 18, 36.1 rakṣobhiḥ suramanujair diteḥ sutair vā yal lokeṣv avikalam āptam ādhipatyam /
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kumārasaṃbhava
KumSaṃ, 2, 20.1 praśamād arciṣām etad anudgīrṇasurāyudham /
KumSaṃ, 2, 42.2 cāmaraiḥ surabandīnāṃ bāṣpaśīkaravarṣibhiḥ //
KumSaṃ, 2, 52.1 goptāraṃ surasainyānāṃ yaṃ puraskṛtya gotrabhit /
KumSaṃ, 2, 61.2 mokṣyate surabandīnāṃ veṇīr vīryavibhūtibhiḥ //
KumSaṃ, 3, 9.1 prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ /
KumSaṃ, 3, 19.1 tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam /
KumSaṃ, 3, 20.1 surāḥ samabhyarthayitāra ete kāryaṃ trayāṇām api viṣṭapānām /
KumSaṃ, 3, 76.2 suragaja iva bibhrat padminīṃ dantalagnāṃ pratipathagatir āsīd vegadīrghīkṛtāṅgaḥ //
KumSaṃ, 4, 20.2 caturaiḥ surakāminījanaiḥ priya yāvan na vilobhyase divi //
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
KumSaṃ, 7, 40.2 vimānaśṛṅgāṇy avagāhamānaḥ śaśaṃsa sevāvasaraṃ surebhyaḥ //
KumSaṃ, 7, 46.2 ālokamātreṇa surān aśeṣān saṃbhāvayāmāsa yathāpradhānam //
KumSaṃ, 8, 27.2 nandane ciram ayugmalocanaḥ saspṛhaṃ suravadhūbhir īkṣitaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 963.1 samyagdaṇḍapraṇetāro nṛpāḥ pūjyāḥ surair api /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.2 jayaty asuraniḥśaṅkasurānandotsavadhvajaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 65.2 bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe //
Kūrmapurāṇa
KūPur, 1, 1, 107.1 tataḥ sa gatvā tu giriṃ viveśa suravanditam /
KūPur, 1, 2, 40.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
KūPur, 1, 11, 13.2 śivā satī haimavatī surāsuranamaskṛtā //
KūPur, 1, 11, 114.1 vṛṣāsanagatā gaurī mahākālī surārcitā /
KūPur, 1, 11, 249.1 prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam /
KūPur, 1, 14, 51.1 atha cet kasyacidiyamājñā munisurottamāḥ /
KūPur, 1, 14, 53.1 mantrā ūcuḥ surān yūyaṃ tamopahatacetasaḥ /
KūPur, 1, 15, 20.1 atha tasya balād devāḥ sarva eva surarṣayaḥ /
KūPur, 1, 15, 27.1 tvaṃ kartā caiva bhartā ca nihantā suravidviṣām /
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
KūPur, 1, 15, 73.1 sa bādhayāmāsa surān raṇe jitvā munīnapi /
KūPur, 1, 15, 78.1 tyaktvā varāhasaṃsthānaṃ saṃsthāpya ca suradvijān /
KūPur, 1, 15, 123.1 brahmā hutāśanaḥ śakro yamo 'nye surapuṅgavāḥ /
KūPur, 1, 15, 172.1 rarāja madhye bhagavān surāṇāṃ vivāhano vāridavarṇavarṇaḥ /
KūPur, 1, 15, 217.2 surāsurairyadarcitaṃ namāmi te padāmbujam //
KūPur, 1, 16, 43.1 upatasthuḥ surāḥ sarve siddhāḥ sādhyāśca cāraṇāḥ /
KūPur, 1, 19, 35.3 pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān //
KūPur, 1, 19, 48.2 kandamūlaphalāhāro munyannairayajat surān //
KūPur, 1, 24, 92.2 sampūjyamāno munibhiḥ sureśair jagāma kailāsagiriṃ girīśaḥ //
KūPur, 1, 25, 91.1 athovāca mahādevaḥ prīto 'haṃ surasattamau /
KūPur, 1, 41, 15.3 amṛtena surān sarvāṃstribhistrīṃstarpayatyasau //
KūPur, 1, 41, 31.1 kṣīṇāyitaṃ suraiḥ somam āpyāyayati nityadā /
KūPur, 1, 44, 4.1 sa siddhairṛṣigandharvaiḥ pūjyamānaḥ surairapi /
KūPur, 1, 49, 13.1 tāmasasyāntare devāḥ surā vāharayastathā /
KūPur, 1, 49, 29.1 auttame 'pyantare viṣṇuḥ satyaiḥ saha surottamaiḥ /
KūPur, 2, 14, 47.2 dharmāṅgāni purāṇāni māṃsaistarpayate surān //
KūPur, 2, 15, 25.2 kuryādaharaharnityaṃ namasyet prayataḥ surān //
KūPur, 2, 26, 58.1 dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
KūPur, 2, 26, 59.1 yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
KūPur, 2, 27, 5.1 pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
KūPur, 2, 31, 65.2 carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān //
KūPur, 2, 33, 131.2 rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ //
KūPur, 2, 39, 17.1 yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā /
Liṅgapurāṇa
LiPur, 1, 10, 36.2 brahmaviṣṇusurendrāṇāṃ tathānyeṣāmapi sthitiḥ //
LiPur, 1, 17, 6.1 rakṣārthamaṃbudhau mahyaṃ viṣṇostvāsīt surottamāḥ /
LiPur, 1, 17, 7.2 caturyugasahasrānte satyalokaṃ gate surāḥ //
LiPur, 1, 17, 18.2 tasya tadvacanaṃ śrutvā smitapūrvaṃ surarṣabhāḥ //
LiPur, 1, 17, 38.1 vārāhamahamapyāśu haṃsatvaṃ prāptavānsurāḥ /
LiPur, 1, 17, 40.1 mano'nilajavo bhūtvā gato'haṃ cordhvataḥ surāḥ /
LiPur, 1, 17, 49.2 omomiti suraśreṣṭhāḥ suvyaktaḥ plutalakṣaṇaḥ //
LiPur, 1, 19, 1.2 athovāca mahādevaḥ prīto'haṃ surasattamau /
LiPur, 1, 19, 16.1 layanālliṅgamityuktaṃ tatraiva nikhilaṃ surāḥ /
LiPur, 1, 20, 27.1 praviśya lokān paśyaitānanaupamyānsurottama /
LiPur, 1, 21, 23.2 namaḥ surāṇāṃ pataye gaṇānāṃ pataye namaḥ //
LiPur, 1, 24, 146.2 bhavānnārāyaṇaścaiva śakraḥ sākṣātsurottamaḥ //
LiPur, 1, 29, 74.2 kṣīrabhuk saṃyutaḥ śāntaḥ sarvān sampūjayetsurān //
LiPur, 1, 30, 23.1 vineduruccamīśvarāḥ sureśvarā maheśvaram /
LiPur, 1, 36, 29.2 duḥkhaṃ karomi viprasya śāpārthaṃ sasurasya me //
LiPur, 1, 36, 30.1 bhavitā tasya śāpena dakṣayajñe suraiḥ samam /
LiPur, 1, 36, 70.2 viṣṇunā hi surairvāpi rudrabhaktasya kiṃ tava //
LiPur, 1, 36, 72.2 rājānaṃ muniśārdūlaḥ śaśāpa ca surottamān //
LiPur, 1, 42, 11.3 tapasā cāvatārārthaṃ munibhiś ca surottamaiḥ //
LiPur, 1, 42, 19.1 brahmādyāstuṣṭuvuḥ sarve surendraś ca munīśvarāḥ /
LiPur, 1, 42, 34.1 tvayā tatkṣamyatāṃ vatsa stavastavya surāsuraiḥ /
LiPur, 1, 48, 27.1 sanatkumāraḥ siddhaistu sukhāsīnaḥ sureśvaraḥ /
LiPur, 1, 49, 49.1 rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ /
LiPur, 1, 52, 46.1 mahābalās trayastriṃśad ramante yājñikāḥ surāḥ /
LiPur, 1, 53, 54.2 jyotirgaṇaḥ śakramukhāḥ surāś ca vaimānikāḥ sthāvarajaṅgamāś ca //
LiPur, 1, 53, 57.1 tadā svayaṃ vṛtraripuḥ surendraiḥ sureśvaraḥ sarvasamṛddhihetuḥ /
LiPur, 1, 53, 60.1 niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 56, 10.1 ekarātriṃ surāḥ sarve pitṛbhistvṛṣibhiḥ saha /
LiPur, 1, 56, 13.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surottamāḥ /
LiPur, 1, 59, 29.2 amṛtena surān sarvāṃstisṛbhis tarpayatyasau //
LiPur, 1, 60, 2.2 surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ //
LiPur, 1, 61, 15.1 atītaistu sahaitāni bhāvyābhāvyaiḥ suraiḥ saha /
LiPur, 1, 61, 15.2 vartante vartamānaiś ca sthānibhistaiḥ suraiḥ saha //
LiPur, 1, 65, 28.1 surāṇāṃ saṃsthitiryasyāṃ pitṝṇāṃ ca sadā sthitiḥ /
LiPur, 1, 65, 86.1 bandhanastu surendrāṇāṃ yudhi śatruvināśanaḥ /
LiPur, 1, 65, 164.1 vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ /
LiPur, 1, 69, 44.2 pauravī bāhlikasutā saṃpūjyāsītsurairapi //
LiPur, 1, 70, 203.1 sṛṣṭvāsurāṃstataḥ so vai tanumanyāmagṛhṇata /
LiPur, 1, 70, 212.1 tasmāddevā surāḥ sarve ṛṣayo mānavās tathā /
LiPur, 1, 70, 314.2 ayātayāmān asṛjad rudrānetān surottamān //
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 71, 45.3 siṃhanādaṃ mahatkṛtvā yajñeśaṃ tuṣṭuvuḥ surāḥ //
LiPur, 1, 71, 48.2 hantavyāḥ sarvayatnena kathaṃ vadhyāḥ surottamāḥ //
LiPur, 1, 71, 72.4 kartuṃ vyavasitaścābhūddharmavighnaṃ surāriṇām //
LiPur, 1, 71, 114.2 jalāśrayādeva jaḍīkṛtāś ca surāsurāstadvadajasya sarvam //
LiPur, 1, 71, 116.1 stutastvevaṃ surairviṣṇorjapena ca maheśvaraḥ /
LiPur, 1, 71, 117.2 jñātaṃ mayedamadhunā devakāryaṃ sureśvarāḥ //
LiPur, 1, 71, 119.1 puratrayavināśaṃ ca kariṣye'haṃ surottamāḥ /
LiPur, 1, 71, 137.1 bhāgyavantaś ca daityendrā iti cānye sureśvarāḥ /
LiPur, 1, 71, 138.2 kumbhodaro mahātejā daṇḍenātāḍayatsurān //
LiPur, 1, 72, 35.1 pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ /
LiPur, 1, 72, 40.1 mokṣyanti te na saṃdehaḥ paśutvāt surasattamāḥ /
LiPur, 1, 72, 41.2 tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ //
LiPur, 1, 72, 46.2 tatastasmin kṣaṇādeva devakārye sureśvarāḥ //
LiPur, 1, 72, 47.2 tataḥ sendrāḥ surāḥ sarve bhītāḥ sampūjya taṃ prabhum //
LiPur, 1, 72, 49.2 āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ //
LiPur, 1, 72, 51.1 taṃ devadevaṃ surasiddhasaṃghā maheśvaraṃ bhūtagaṇāś ca sarve /
LiPur, 1, 72, 52.1 agre surāṇāṃ ca gaṇeśvarāṇāṃ tadātha nandī girirājakalpam /
LiPur, 1, 72, 55.1 taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam /
LiPur, 1, 72, 55.2 surāsureśaṃ sahasraraśmir bhagavān sutīkṣṇaḥ //
LiPur, 1, 72, 56.1 rarāja madhye bhagavānsurāṇāṃ vivāhano vārijapatravarṇaḥ /
LiPur, 1, 72, 57.1 sahasranetraḥ prathamaḥ surāṇāṃ gajendramāruhya ca dakṣiṇe 'sya /
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 72, 58.1 taṃ siddhagandharvasurendravīrāḥ surendravṛndādhipam indram īśam /
LiPur, 1, 72, 65.1 vighnaṃ gaṇeśo'pyasureśvarāṇāṃ kṛtvā surāṇāṃ bhagavānavighnam /
LiPur, 1, 72, 66.2 prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā //
LiPur, 1, 72, 68.1 tāṃ siddhagandharvapiśācayakṣavidyādharāhīndrasurendramukhyāḥ /
LiPur, 1, 72, 69.1 mātaraḥ suravarārisūdanāḥ sādaraṃ suragaṇaiḥ supūjitāḥ /
LiPur, 1, 72, 72.2 yayuḥ purastāddhi maheśvarasya sureśvarā bhūtagaṇeśvarāś ca //
LiPur, 1, 72, 73.1 tathendrapadmodbhavaviṣṇumukhyāḥ surā gaṇeśāś ca gaṇeśamīśam /
LiPur, 1, 72, 77.2 sūryākṣaḥ sūrināmā ca suraḥ sundara eva ca //
LiPur, 1, 72, 85.1 trayastriṃśatsurāścaiva trayaś ca triśatās tathā /
LiPur, 1, 72, 98.1 puratrayasyāsya samīpavartī sureśvarair nandimukhaiś ca nandī /
LiPur, 1, 72, 99.2 tripuraraṅgatalopari saṃsthitaḥ suragaṇo 'nujagāma svayaṃ tathā //
LiPur, 1, 72, 155.2 anekayatnaiś ca mayātha tubhyaṃ na dṛṣṭaṃ phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ //
LiPur, 1, 72, 159.1 sraṣṭre namaḥ sarvasurāsurāṇāṃ bhartre ca hartre jagatāṃ vidhātre /
LiPur, 1, 72, 159.2 netre surāṇāmasureśvarāṇāṃ dātre praśāstre mama sarvaśāstre //
LiPur, 1, 72, 163.1 aho vicitraṃ tava devadeva viceṣṭitaṃ sarvasurāsureśa /
LiPur, 1, 72, 177.2 sureśvarāḥ suvismitā bhavaṃ praṇamya pārvatīm //
LiPur, 1, 72, 178.2 sureśvarā munīśvarā gaṇeśvarāś ca bhāskarāḥ //
LiPur, 1, 73, 1.3 sadasyāha surendrāṇāṃ bhagavānpadmasaṃbhavaḥ //
LiPur, 1, 73, 5.2 yāvatpūjā sureśānāṃ tāvadeva sthitiryataḥ //
LiPur, 1, 73, 9.2 tasmālliṅgaṃ yajennityaṃ yena kenāpi vā surāḥ //
LiPur, 1, 73, 12.1 prāṇāyāmaiḥ samāyuktaiḥ pañcabhiḥ surapuṅgavāḥ /
LiPur, 1, 73, 21.2 pratijñā mama viṣṇoś ca divyaiṣā surasattamāḥ //
LiPur, 1, 74, 22.2 surendrāmbhojagarbhāgniyamāmbupadhaneśvaraiḥ //
LiPur, 1, 77, 4.2 prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya //
LiPur, 1, 79, 2.2 na paśyanti surāścāpi kathaṃ devaṃ yajanti te //
LiPur, 1, 80, 5.3 avatīrya giriṃ merumāruroha surottamaiḥ //
LiPur, 1, 80, 42.2 dṛṣṭvātha vṛndaṃ surasundarīṇāṃ gaṇeśvarāṇāṃ surasundarīṇām /
LiPur, 1, 80, 42.3 jagmurgaṇeśasya puraṃ sureśāḥ puradviṣaḥ śakrapurogamāś ca //
LiPur, 1, 80, 43.1 dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ purasya madhye puruhūtapūrvāḥ /
LiPur, 1, 80, 58.1 tato dvādaśavarṣānte muktapāśāḥ surottamāḥ /
LiPur, 1, 81, 58.2 pitāmahenaiva suraiśca sārdhaṃ mahānubhāvena mahārghyam etat //
LiPur, 1, 82, 7.2 sūkṣmaḥ surāsureśāno viśveśo gaṇapūjitaḥ //
LiPur, 1, 82, 15.2 umā suraharā sākṣātkauśikī vā kapardinī //
LiPur, 1, 82, 69.1 durgā uṣā śacī jyeṣṭhā mātaraḥ surapūjitāḥ /
LiPur, 1, 82, 107.2 viṣṇornidrā mahāmāyā vaiṣṇavī surapūjitā //
LiPur, 1, 92, 91.1 madhyameśvaramityevaṃ khyātaḥ sarvasurāsuraiḥ /
LiPur, 1, 92, 96.2 adyāpi jagati khyātaṃ surāsuranamaskṛtam //
LiPur, 1, 93, 6.1 bādhitāstāḍitā baddhāḥ pātitāstena te surāḥ /
LiPur, 1, 93, 8.1 tataste samastāḥ surendrāḥ sasādhyāḥ sureśaṃ maheśaṃ puretyāhurevam /
LiPur, 1, 93, 10.1 tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /
LiPur, 1, 93, 26.2 praṇemustaṃ surendrādyā gāṇapatye pratiṣṭhitam //
LiPur, 1, 94, 12.3 kartre netre surendrāṇāṃ śāstre ca sakalasya ca //
LiPur, 1, 94, 15.2 dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra //
LiPur, 1, 94, 16.1 tvayaiva deveśa vibho kṛtaś ca jayaḥ surāṇāmasureśvarāṇām /
LiPur, 1, 94, 26.1 kramādbhuvi divaṃ prāpya karmānte modate suraiḥ /
LiPur, 1, 95, 14.1 tatra tatpratikṛtaṃ tadā surairdaityarājatanayaṃ dvijottamāḥ /
LiPur, 1, 95, 19.1 dṛṣṭvā surāsuramahoragasiddhasādhyās tasmin kṣaṇe hariviriñcimukhā nṛsiṃham /
LiPur, 1, 95, 21.1 taṃ tuṣṭuvuḥ suraśreṣṭhā lokā lokācale sthitāḥ /
LiPur, 1, 95, 58.3 vijñāpitas tathā devaḥ prahasanprāha tān surān //
LiPur, 1, 95, 59.2 so'pi śakraḥ suraiḥ sārdhaṃ praṇipatya yathāgatam //
LiPur, 1, 95, 60.1 jagāma bhagavān brahmā tathānye ca surottamāḥ /
LiPur, 1, 95, 61.2 apahṛtya tadā prāṇān śarabhaḥ surapūjitaḥ //
LiPur, 1, 96, 30.2 madaṃśāḥ śaktisampannā brahmaśakrādayaḥ surāḥ //
LiPur, 1, 96, 75.1 anuyānti surāḥ sarve namovākyena tuṣṭuvuḥ /
LiPur, 1, 96, 108.1 brahmaviṣṇvindracandrādi vayaṃ ca pramukhāḥ surāḥ /
LiPur, 1, 96, 108.2 surāsurāḥ samprasūtās tvattaḥ sarve maheśvara //
LiPur, 1, 96, 109.1 brahmā ca indro viṣṇuś ca yamādyā na surāsurān /
LiPur, 1, 96, 110.2 ato 'smān pāhi bhagavan surān dānair abhīpsitaiḥ //
LiPur, 1, 96, 111.1 uvāca tān surāndevo maharṣīṃś ca purātanān /
LiPur, 1, 97, 15.1 sureśvaramuvācedaṃ suretarabaleśvaraḥ /
LiPur, 1, 97, 17.1 kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ smṛtvā jagattrayamanena hatāḥ surāś ca /
LiPur, 1, 97, 20.3 hatvā lokānsuraiḥ sārdhaṃ ḍuṇḍubhān garuḍo yathā //
LiPur, 1, 97, 22.2 brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ //
LiPur, 1, 98, 7.1 tasya tadvacanaṃ śrutvā tathābhūtāḥ surottamāḥ /
LiPur, 1, 98, 19.2 sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatān surān //
LiPur, 1, 98, 20.3 evam uktvā suraśreṣṭhān suraśreṣṭhamanusmaran //
LiPur, 1, 98, 92.1 śiśurgirirataḥ samrāṭsuṣeṇaḥ suraśatruhā /
LiPur, 1, 98, 119.2 īḍyo 'nīśaḥ suravyāghro devasiṃho divākaraḥ //
LiPur, 1, 98, 183.1 mayi bhaktaś ca vandyaś ca pūjyaścaiva surāsuraiḥ /
LiPur, 1, 98, 183.2 bhaviṣyasi na saṃdeho matprasādātsurottama //
LiPur, 1, 98, 192.2 so'pi yajñasahasrasya phalaṃ labdhvāsureśvaraiḥ //
LiPur, 1, 99, 20.1 rudrasya krodhajenaiva vahninā haviṣā surāḥ /
LiPur, 1, 100, 6.1 vimānairviśvato bhadraistamanvayuratho surāḥ /
LiPur, 1, 100, 21.1 trayastriṃśatsurānevaṃ vinihatyāprayatnataḥ /
LiPur, 1, 100, 22.1 trayaṃ caiva surendrāṇāṃ jaghāna ca munīśvarān /
LiPur, 1, 101, 23.1 evam uktas tu śakreṇa jīvaḥ sārdhaṃ surādhipaiḥ /
LiPur, 1, 101, 25.1 jāne vo'rtiṃ surendrāṇāṃ tathāpi śṛṇu sāṃpratam /
LiPur, 1, 101, 26.2 tasyāścaiveha rūpeṇa yūyaṃ devāḥ surottamāḥ //
LiPur, 1, 101, 34.2 brūhi yanme vidhātavyaṃ tamāha surapūjitaḥ //
LiPur, 1, 102, 39.2 atha teṣu sthiteṣveva manyumatsu sureṣvapi //
LiPur, 1, 102, 51.1 tatra te stambhitāstena tathaiva surasattamāḥ /
LiPur, 1, 103, 62.2 suraiś ca mānavaiḥ sarvaiḥ prahṛṣṭenāntarātmanā //
LiPur, 1, 104, 5.1 tato 'smākaṃ suraśreṣṭhāḥ sadā vijayasaṃbhavaḥ /
LiPur, 1, 104, 13.2 pītaśuklāya rakṣārthaṃ surāṇāṃ kṛṣṇavartmane //
LiPur, 1, 104, 28.1 atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 1, 105, 1.2 yadā sthitāḥ sureśvarāḥ praṇamya caivamīśvaram /
LiPur, 1, 105, 2.1 dadau nirīkṣaṇaṃ kṣaṇādbhavaḥ sa tānsurottamān /
LiPur, 1, 105, 2.2 praṇemurādarāddharaṃ surā mudārdralocanāḥ //
LiPur, 1, 105, 3.2 tadāha bhadramastu vaḥ sureśvarān maheśvaraḥ //
LiPur, 1, 105, 4.1 varārthamīśa vīkṣyate surā gṛhaṃ gatāstvime /
LiPur, 1, 105, 5.2 samastakarmasiddhaye surāpakārakāribhiḥ //
LiPur, 1, 105, 6.2 surāpakārakāriṇāmihaiṣa eva no varaḥ //
LiPur, 1, 105, 7.2 gaṇeśvaraṃ sureśvaraṃ vapurdadhāra saḥ śivaḥ //
LiPur, 1, 105, 8.1 gaṇeśvarāś ca tuṣṭuvuḥ sureśvarā maheśvaram /
LiPur, 1, 105, 10.2 tadā tuṣṭuvuścaikadantaṃ sureśāḥ praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ //
LiPur, 1, 105, 27.1 ajaṃ hariṃ ca māṃ vāpi śakramanyānsurānapi /
LiPur, 1, 106, 16.1 jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām /
LiPur, 1, 106, 19.2 dānavaṃ sūdayāmāsa sūdayantaṃ surādhipān //
LiPur, 1, 107, 25.2 saha surāsurasiddhamahoragair amararājatanuṃ svayamāsthitaḥ //
LiPur, 1, 107, 26.2 vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram //
LiPur, 1, 107, 43.1 āstāṃ tāvanmamecchāyāḥ kṣīraṃ prati surādhamam /
LiPur, 2, 1, 36.1 coṣṭitaṃ tatkṣaṇe rājan brahmā prāha surādhipān /
LiPur, 2, 1, 39.2 brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ //
LiPur, 2, 1, 42.1 hiraṇyagarbho bhagavāṃstānnivārya surottamān /
LiPur, 2, 1, 72.1 sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ /
LiPur, 2, 1, 75.2 nirgatas tuṃbarur hṛṣṭo 'nye ca ṛṣayaḥ surāḥ //
LiPur, 2, 3, 16.1 brahmādayaḥ surāḥ sarve nirastāḥ sthānato 'cyutāḥ /
LiPur, 2, 5, 41.2 yajñahomārcanaiścaiva tarpayāmi surottamān //
LiPur, 2, 5, 56.1 keyaṃ rājanmahābhāgā kanyā surasutopamā /
LiPur, 2, 5, 123.1 vimohyāvāṃ svayaṃ buddhyā pratārya surasattama /
LiPur, 2, 6, 59.2 brahmā ca bhagavānviṣṇuḥ śakraḥ sarvasureśvaraḥ //
LiPur, 2, 11, 31.2 pratiṣṭhāpya prayatnena pūjayanti surāsurāḥ //
LiPur, 2, 11, 36.1 śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
LiPur, 2, 11, 37.1 brahmādayaḥ surāḥ sarve rājānaśca maharddhikāḥ /
LiPur, 2, 17, 10.2 āsaṃ prathama evāhaṃ vartāmi ca surottamāḥ //
LiPur, 2, 17, 11.2 vyatiriktaṃ na matto 'sti nānyat kiṃcit surottamāḥ //
LiPur, 2, 17, 20.1 evaṃ sarvaṃ ca māmeva yo veda surasattamāḥ /
LiPur, 2, 17, 21.2 āyuṣāyustathā satyaṃ satyena surasattamāḥ //
LiPur, 2, 18, 5.1 brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
LiPur, 2, 18, 65.2 atha saṃnihitaṃ rudraṃ tuṣṭuvuḥ surapuṅgavam //
LiPur, 2, 27, 104.1 sthāṇurharaśca daṇḍeśo bhauktīśaḥ surapuṅgavaḥ /
LiPur, 2, 39, 6.1 surendrabuddhyā sampūjya pañcaniṣkaṃ pradāpayet /
LiPur, 2, 47, 2.2 munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ //
Matsyapurāṇa
MPur, 1, 16.2 puṣpavṛṣṭiḥ sumahatī khātpapāta surārpitā //
MPur, 7, 2.2 purā devāsure yuddhe hṛteṣu hariṇā suraiḥ /
MPur, 7, 65.2 na jagmuraikyamasurairataste suravallabhāḥ //
MPur, 9, 29.2 ādityāśca surāstadvatsapta devagaṇāḥ smṛtāḥ //
MPur, 21, 23.2 kathaṃ pipīlikālāpaṃ martyo vetti vinā surān //
MPur, 23, 19.1 rājasūye suragaṇā brahmādyāḥ santu me dvijāḥ /
MPur, 23, 45.1 antaḥ praviśyātha kathaṃ kathaṃcinnivārayāmāsa suraiḥ sahaiva /
MPur, 24, 5.2 apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ //
MPur, 24, 40.2 nāsuraiḥ pratipannaṃ tatpratipannaṃ suraistathā //
MPur, 25, 2.2 yasmāttatpuṇyamāyuṣyamabhinandyaṃ surairapi //
MPur, 25, 8.1 surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ /
MPur, 25, 11.2 tataste punarutthāya yodhayāṃcakrire surān //
MPur, 25, 12.1 asurāstu nijaghnuryānsurānsamaramūrdhani /
MPur, 38, 1.3 prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ //
MPur, 38, 20.2 vāco 'śrauṣaṃ cāntarikṣe surāṇāmanukrośācchocatāṃ māṃ narendra //
MPur, 47, 65.1 kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai /
MPur, 47, 73.1 mahāsurā dvādaśasu saṃgrāmeṣu surair hatāḥ /
MPur, 47, 78.2 nyastaśastreṣu daityeṣu vinivṛttāstadā surāḥ //
MPur, 47, 94.1 tatastānbādhyamānāṃstu devairdṛṣṭvāsurāṃstadā /
MPur, 47, 97.1 gateṣu surasaṃgheṣu śakraṃ viṣṇurabhāṣata /
MPur, 47, 97.2 māṃ tvaṃ praviśa bhadraṃ te nayiṣye tvāṃ surottama //
MPur, 47, 123.1 tejasā ca surānsarvāṃstvameko'bhibhaviṣyasi /
MPur, 47, 159.1 vasave caiva sādhyāya rudrādityasurāya ca /
MPur, 47, 230.1 evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā /
MPur, 47, 237.2 yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai //
MPur, 48, 66.1 utpannāḥ śūdrayonā tu bhavacchande surottama /
MPur, 51, 6.1 saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ /
MPur, 51, 40.2 samatīte tu sarge ye yāmaiḥ saha surottamaiḥ //
MPur, 51, 47.1 anāgataiḥ suraiḥ sārdhaṃ vatsyanto'nāgatāstvatha /
MPur, 55, 31.1 na bandhuputreṇa dhanairviyuktaḥ patnībhirānandakaraḥ surāṇām /
MPur, 67, 7.3 etatsarvaṃ vinikṣipya kumbheṣvāvāhayetsurān //
MPur, 69, 18.1 aśeṣaduṣṭaśamanamaśeṣasurapūjitam /
MPur, 70, 26.2 purā devāsure yuddhe hateṣu śataśaḥ suraiḥ /
MPur, 72, 8.2 tattathā hasitaṃ tasya papraccha surasūdanaḥ //
MPur, 72, 20.1 tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha /
MPur, 72, 33.1 suvarṇaśṛṅgīṃ kapilāmathārcya raupyaiḥ suraiḥ kāṃsyadohāṃ savatsām /
MPur, 83, 2.3 yatpradānānnaro lokānāpnoti surapūjitān //
MPur, 85, 1.3 yatpradānānnaraḥ svargamāpnoti surapūjitam //
MPur, 85, 3.1 tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam /
MPur, 89, 6.1 adhivāsanapūrvaṃ ca tadvaddhomasurārcanam /
MPur, 92, 25.1 taravaḥ suramukhyāśca śraddhāyuktena pārthiva /
MPur, 93, 9.1 agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān /
MPur, 93, 51.1 surāstvāmabhiṣiñcantu brahmaviṣṇumaheśvarāḥ /
MPur, 93, 75.2 tathā ratnāni yacchantu ratnadānena me surāḥ //
MPur, 93, 160.1 aśvamedhaphalaṃ prāhurlakṣahomaṃ surottamāḥ /
MPur, 100, 3.2 dvīpāni suralokaṃ ca yatheṣṭaṃ vyacarattadā //
MPur, 116, 2.1 surebhamadasaṃsiktāṃ samantāttu virājitām /
MPur, 116, 24.2 yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 118, 69.2 suramukhyopayogitvācchākhināṃ saphalāḥ phalāḥ //
MPur, 118, 70.1 sadopagītabhramarasurastrīsevitaṃ param /
MPur, 119, 16.1 suroragavalakṣāṇāṃ sphaṭikasya tathaiva ca /
MPur, 121, 29.1 tatreṣṭvā kratubhiḥ siddhaḥ śakraḥ suragaṇaiḥ saha /
MPur, 122, 13.2 śabdamṛtyuḥ purā tasmindundubhistāḍitaḥ suraiḥ //
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 126, 62.1 ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai /
MPur, 126, 66.1 pītvārdhamāsaṃ gacchanti amāvāsyāṃ surāśca te /
MPur, 127, 27.1 pariyānti suraśreṣṭhaṃ meḍhībhūtaṃ dhruvaṃ divi /
MPur, 128, 23.2 amṛtena surānsarvānsaṃtataṃ paritarpayan //
MPur, 128, 45.2 atītāstu sahātītairbhāvyā bhāvyaiḥ suraiḥ saha //
MPur, 128, 46.1 vartante vartamānaiśca suraiḥ sārdhaṃ tu sthāninaḥ /
MPur, 131, 1.3 taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ //
MPur, 132, 11.2 tasyānta eṣa samprāpto yaḥ purokto mayā surāḥ //
MPur, 132, 13.1 bhavatāṃ ca na paśyāmi kamapyatra surarṣabhāḥ /
MPur, 133, 5.1 evamuktāstu devena premṇā sabrahmakāḥ surāḥ /
MPur, 133, 16.1 digvāsasā tathoktāste sapitāmahakāḥ surāḥ /
MPur, 133, 22.2 maṇimuktendranīlaiśca vṛtaṃ hyaṣṭamukhaiḥ suraiḥ //
MPur, 133, 50.2 niśvasantaḥ surāḥ sarve kathametaditi bruvan //
MPur, 133, 63.2 draviṇādhipatirvyālaṃ surāṇāmadhipo dvipam //
MPur, 134, 31.1 iti danutanayānmayastathoktvā suragaṇavāraṇavāraṇe vacāṃsi /
MPur, 135, 10.1 sa tvaṃ suraśataiḥ sārdhaṃ sasahāyo varāyudhaḥ /
MPur, 135, 46.1 tārakākhyapure tasminsurāḥ śūrāḥ samantataḥ /
MPur, 135, 69.2 tataḥ surāṇāṃ pravarābhirakṣituṃ riporbalaṃ saṃviviśuḥ sahāyudhāḥ //
MPur, 135, 70.2 svayaṃ ca śakraḥ sitanāgavāhanaḥ kulīśapāṇiḥ suralokapuṃgavaḥ //
MPur, 135, 78.1 gaṇeśvarāste surasaṃnikāśāḥ pūrṇāhutīsiktaśikhiprakāśāḥ /
MPur, 136, 43.1 pramathairapi nārācairasurāḥ suraśatravaḥ /
MPur, 136, 53.2 dānavā niḥsṛtā dṛṣṭvā devadevarathe suram //
MPur, 137, 31.1 atha bhuvanapatirgatiḥ surāṇām arimṛgayām adadātsulabdhabuddhiḥ /
MPur, 138, 5.1 suratūryaravaṃ śrutvā dānavā bhīmadarśanāḥ /
MPur, 138, 22.1 vraṇānanair aṅgarasaṃ sravadbhiḥ surāsurairnakratimiṅgilaiśca /
MPur, 138, 49.2 raṇaśirasi samāgataḥ surāṇāṃ nijagādedam ariṃdamo 'tiharṣāt //
MPur, 138, 56.2 sakaratalapuṭaiśca siṃhanādairbhavamabhipūjya tadā surā avatasthuḥ //
MPur, 139, 5.2 sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ //
MPur, 139, 38.1 rathyāsu candrodayabhāsitāsu surendramārgeṣu ca vistṛteṣu /
MPur, 140, 13.2 timinakragaṇe caiva patanti pramathāḥ surāḥ //
MPur, 140, 16.1 pravṛddhavegaistaistatra surāsurakareritaiḥ /
MPur, 140, 81.1 tatrāpi devatāḥ santi āptoryāmāḥ surottamāḥ /
MPur, 143, 12.2 navaḥ paśuvidhistviṣṭastava yajñe surottama //
MPur, 143, 14.2 yajñabījaiḥ suraśreṣṭha trivargaparimoṣitaiḥ //
MPur, 146, 5.3 surānudvāsayāmāsa purebhyaḥ sa mahābalaḥ //
MPur, 146, 13.2 yasyābhūttārakaḥ putraḥ surapramathano balī //
MPur, 146, 53.2 tvaṃ surāsuranātho'si mama ca prapitāmahaḥ //
MPur, 148, 3.1 vayamadya gamiṣyāmaḥ surāṇāṃ nigrahāya tu /
MPur, 148, 4.1 kiṃtu nātapasā yukto manye'haṃ surasaṃgamam /
MPur, 148, 5.1 tataḥ surānvijeṣyāmo bhokṣyāmo'tha jagattrayam /
MPur, 148, 14.1 udvignāśca surāḥ sarve tapasā tasya bhīṣitāḥ /
MPur, 148, 21.2 tamuvāca tato daityaṃ viriñciḥ suranāyakaḥ //
MPur, 148, 32.3 aniryāpya surairvairaṃ kā śāntirhṛdaye mama //
MPur, 148, 41.1 vimānamiva devasya surabhartuḥ śatakratoḥ /
MPur, 149, 1.2 surāsurāṇāṃ sammardas tasminnatyantadāruṇe /
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 150, 131.1 vyāvṛttavadane'gādhe grastumaicchat surāvubhau /
MPur, 150, 157.2 matvā surānsvakāneva jaghne ghorāstralāghavāt //
MPur, 150, 160.2 rūpaṃ svaṃ tu prapadyanta hyasurāḥ suradharṣitāḥ //
MPur, 150, 162.1 ahaṃ nemiḥ suro naiva kālaneme vidasva mām /
MPur, 150, 163.1 daityānāṃ daśalakṣāṇi durjayānāṃ surairiha /
MPur, 150, 165.1 mumoca cāpi daityendraḥ sa svayaṃ surakaṇṭakaḥ /
MPur, 150, 190.1 itareṣāmasaṃkhyātāḥ surajātinikāyinām /
MPur, 150, 213.1 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat /
MPur, 150, 214.1 divyanānāstratīkṣṇārcir āruhyāgāt surānsvayam /
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
MPur, 152, 35.2 dhanūṃṣi cāsphoṭya surābhighātairvyadārayanbhūmimapi pracaṇḍāḥ /
MPur, 153, 7.2 pūrve'pyatibalā ye ca daityendrāḥ suravidviṣaḥ //
MPur, 153, 9.1 tathaivādyeha magnānāṃ bhava viṣṇo surāśrayaḥ /
MPur, 153, 15.1 samādiśatsurānsarvān sainyasya racanāṃ prati /
MPur, 153, 27.3 cerurdaityavadhe hṛṣṭāḥ sahendrāḥ surajātayaḥ //
MPur, 153, 29.1 āyāntīm avalokyātha surasenāṃ gajāsuraḥ /
MPur, 153, 35.1 yasminyasminnipatati suravṛnde gajāsuraḥ /
MPur, 153, 55.0 nimirabhyapatattūrṇaṃ surasainyāni loḍayan //
MPur, 153, 56.3 gandhena suramātaṅgā dudruvustasya hastinaḥ //
MPur, 153, 57.1 palāyiteṣu sainyeṣu surāṇāṃ pākaśāsanaḥ /
MPur, 153, 68.2 sarvataḥ surasainyānāṃ gajabṛṃhitabṛṃhitaiḥ //
MPur, 153, 70.1 śrutvā ca siṃhanādaṃ ca surāṇāmatikopanaḥ /
MPur, 153, 71.1 sa surānkoparaktākṣo dhanuṣyāropya sāyakam /
MPur, 153, 74.1 ghaṭṭayansurasainyānāṃ hṛdayaṃ samadṛśyata /
MPur, 153, 89.1 gāndharvamastraṃ saṃdhāya surasainyeṣu cāparam /
MPur, 153, 99.2 dahyamāneṣvanīkeṣu tejasā surasattamaḥ //
MPur, 153, 113.1 sa mamarda surānīkaṃ dantaiścāpyahanatsurān /
MPur, 153, 113.1 sa mamarda surānīkaṃ dantaiścāpyahanatsurān /
MPur, 153, 114.1 tataḥ kṣapayatastasya surasainyāni vṛtrahā /
MPur, 153, 117.1 viṣaniḥśvāsanirdagdhaṃ surasainyaṃ mahārathaḥ /
MPur, 153, 119.4 vivṛttavadano grastumiyeṣa surapuṃgavān //
MPur, 153, 120.2 surasenāviśadbhīmaṃ pātālottānatālukam //
MPur, 153, 130.1 mumoca surasainyānāṃ saṃhāre kāraṇaṃ param /
MPur, 153, 143.0 iti pragāḍhasaṃkaṭe surāsure susaṃgare bhayaṃ samujhya durjayā bhaṭāḥ sphuṭanti māninaḥ //
MPur, 153, 165.2 ekatastārako daityaḥ surasaṃghastu caikataḥ //
MPur, 153, 166.2 carācarāṇi bhūtāni surāsuravibhedataḥ //
MPur, 153, 168.2 sattvaujasāṃ tannikaraṃ babhūva surāsurāṇāṃ tapaso balena //
MPur, 153, 170.1 sa tān acintya daityendraḥ surabāṇāngatānhṛdi /
MPur, 153, 170.2 navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ //
MPur, 153, 171.2 tato'cchinnaṃ śaravrātaṃ saṃgrāme mumucuḥ surāḥ //
MPur, 153, 174.1 tato nivārya tadbāṇajālaṃ surabhujeritam /
MPur, 154, 3.1 kālanemiḥ surānbaddhāṃścādāya dvāri tiṣṭhati /
MPur, 154, 27.1 evamuktāḥ surāstena brahmaṇā brahmamūrtinā /
MPur, 154, 36.2 surarāja sa tasya bhayena gataṃ vyadadhādaśarīra ito'pi vṛthā //
MPur, 154, 37.2 bhavataiva vinirmitamādiyuge surahetisamūham anutthamidam //
MPur, 154, 46.1 ityuktaḥ svātmabhūrdevaḥ surairdaityaviceṣṭitam /
MPur, 154, 46.2 surānuvāca bhagavāṃstataḥ smitamukhāmbujaḥ //
MPur, 154, 47.2 avadhyastārako daityaḥ sarvairapi surāsuraiḥ /
MPur, 154, 59.1 tārako nāma daityendraḥ suraketuranirjitaḥ /
MPur, 154, 104.1 antarikṣe surāścāsanvimāneṣu sahasraśaḥ /
MPur, 154, 189.2 surāsuramunivrātavaradeyaṃ bhaviṣyati //
MPur, 154, 191.2 surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ //
MPur, 154, 203.2 surakārye ya evārthastavāpi sumahattaraḥ //
MPur, 154, 259.3 namaḥ śivāyāstu surārcitāya tubhyaṃ sadā bhaktakṛpāparāya //
MPur, 154, 311.2 kimarthaṃ tu suraśreṣṭha saṃsmṛtāstu vayaṃ tvayā //
MPur, 154, 326.2 surāsurair anirṇītaṃ paramārthakriyāśrayam //
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 346.2 viduryaṃ na haribrahmapramukhā hi sureśvarāḥ //
MPur, 154, 349.1 kasyārcayanti lokeṣu liṅgaṃ bhaktyā surāsurāḥ /
MPur, 154, 384.1 trilocanaṃ vijānīhi surakāryapracoditāḥ /
MPur, 154, 396.2 aho kṛtārthā vayameva sāṃprataṃ sureśvaro'pyatra varo bhaviṣyati /
MPur, 154, 397.2 sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ //
MPur, 154, 418.2 aiśvaryamavagacchasva śaṃkarasya surāsuraiḥ /
MPur, 154, 427.1 tato muhūrte brāhme tu tasyāścakruḥ surastriyaḥ /
MPur, 154, 455.2 gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate //
MPur, 154, 457.2 amī surāḥ pṛthaganuyāyibhirvṛtāḥ padātayo dviguṇapathān harapriyāḥ //
MPur, 154, 458.2 surāḥ svakaṃ kimiti sarāgamūrjitaṃ vicāryate niyatalayatrayānugam //
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
MPur, 154, 468.1 caladdhvajapravarasahasramaṇḍitaṃ suradrumastabakavikīrṇacatvaram /
MPur, 154, 469.2 haro mahāgirinagaraṃ samāsadatkṣaṇādiva pravarasurāsurastutaḥ //
MPur, 154, 478.1 evamabhūtsuranārikulānāṃ cittavisaṃṣṭhulatā gururāgāt /
MPur, 154, 481.1 mahendrapramukhāḥ sarve surā dṛṣṭvā tadadbhutam /
MPur, 154, 485.2 carācarāṇi bhūtāni surāsuravarāṇi ca //
MPur, 154, 494.2 dattārgho girirājena suravṛndair vinoditaḥ //
MPur, 157, 17.2 gaccha vindhyācalaṃ tatra surakāryaṃ kariṣyasi //
MPur, 158, 11.2 natasurāsuramaulimilanmaṇipracayakāntikarālanakhāṅkite /
MPur, 158, 14.2 vidalitāndhakabāndhavasaṃhatiḥ suravaraiḥ prathamaṃ tvamabhiṣṭutā //
MPur, 159, 10.3 evaṃ surāstu te sarve parivāramanuttamam //
MPur, 159, 12.1 jānubhyāmavanau sthitvā surasaṃghāstamastuvan /
MPur, 159, 12.2 stotreṇānena varadaṃ ṣaṇmukhaṃ mukhyaśaḥ surāḥ //
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
MPur, 159, 40.3 suravadana kumudakānanavikāsanendo kumāra jaya ditijakulamahodadhivaḍavānala //
MPur, 159, 41.1 ṣaṇmukha madhuraravamayūraratha suramukuṭakoṭighaṭṭitacaraṇanakhāṅkuramahāsana /
MPur, 160, 6.1 kumāro'pi tamagrasthaṃ babhāṣe harṣayansurān /
MPur, 160, 17.2 tatastair niṣpratīkarais tāḍitāḥ surakaṇṭakāḥ //
MPur, 160, 20.2 śarairmayūrapatraiśca cakāra vimukhānsurān //
MPur, 161, 21.2 āśvāsayāmāsa surānsuśītairvacanāmbubhiḥ //
MPur, 161, 79.2 surahantā sunāmā ca pramatiḥ sumatirvaraḥ //
MPur, 161, 88.2 sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām //
MPur, 163, 52.1 asurāṇāṃ vināśāya surāṇāṃ vijayāya ca /
MPur, 164, 12.2 āste suravaraśreṣṭho vidhimāsthāya yogavit //
MPur, 166, 24.1 nabhaḥ kṣitiṃ pavanam apaḥ prakāśakaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram /
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
MPur, 172, 6.2 vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām //
MPur, 174, 1.3 surāṇāmapi sainyasya vistāraṃ vaiṣṇavaṃ śṛṇu //
MPur, 174, 11.2 tasthau suragaṇānīke daityānnādena bhīṣayan //
MPur, 174, 34.2 upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam //
MPur, 175, 1.3 surāṇāmasurāṇāṃ ca parasparajayaiṣiṇām //
MPur, 175, 3.1 tatsurāsurasaṃyuktaṃ yuddhamatyadbhutaṃ babhau /
MPur, 175, 11.2 balaṃ surāṇāmasurairniṣprayatnāyudhaṃ kṛtam //
MPur, 176, 13.2 plāvayāmāsa sainyāni surāṇāṃ śāntivṛddhaye //
Meghadūta
Megh, Pūrvameghaḥ, 55.1 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
Megh, Pūrvameghaḥ, 65.1 tatrāvaśyaṃ valayakuliśodghaṭṭanodgīrṇatoyaṃ neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam /
Nāṭyaśāstra
NāṭŚ, 1, 19.2 itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām //
NāṭŚ, 1, 57.2 tadante 'nukṛtirbaddhā yathā daityāḥ surairjitāḥ //
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 82.1 tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ /
NāṭŚ, 1, 83.1 dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ /
NāṭŚ, 1, 92.2 tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ //
NāṭŚ, 1, 94.2 evaṃ vighnavināśāya sthāpitā jarjare surāḥ //
NāṭŚ, 1, 103.1 yo 'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā /
NāṭŚ, 1, 103.2 pratyādeśo 'yamasmākaṃ surārthaṃ bhavatā kṛtaḥ //
NāṭŚ, 3, 6.1 mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
NāṭŚ, 3, 57.1 devavaktra suraśreṣṭha dhūmaketo hutāśana /
NāṭŚ, 3, 80.1 atra vighnavināśārthaṃ pitāmahamukhaiḥ suraiḥ /
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
NāṭŚ, 4, 2.2 etadutsāhajananaṃ suraprītikaraṃ tathā //
NāṭŚ, 4, 6.1 tataḥ sārdhaṃ surairgatvā vṛṣabhāṅkaniveśanam /
NāṭŚ, 4, 17.1 prayogamaṅgahārāṇāmācakṣva surasattama /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 10, 33.0 dharmabāhulyāt surāṇāṃ bhuvyācīrṇam //
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 98.0 ityetat pāśupatayogavidhānaṃ paramottamaṃ surairapi alabhyaṃ paramaguhyam ā parameśvarād gurupāramparyopadeśaikasamadhigamyaṃ svalpaprajñānām anugrahārthaṃ vyaktam evopanyastam //
Saṃvitsiddhi
SaṃSi, 1, 21.1 tathā surāsuranarabrahmabrahmāṇḍakoṭayaḥ /
Suśrutasaṃhitā
Su, Cik., 30, 38.2 vyāptas tīrthaiś ca vikhyātaiḥ siddharṣisurasevitaiḥ //
Su, Utt., 7, 43.2 surarṣigandharvamahoragāṇāṃ saṃdarśanenāpi ca bhāsvarāṇām //
Su, Utt., 37, 11.1 tato bhagavati skande surasenāpatau kṛte /
Su, Utt., 41, 48.1 vyoṣaṃ mahāvṛkṣapayo 'bhayāṃ ca cavyaṃ surākhyaṃ lavaṇottamaṃ ca /
Su, Utt., 60, 25.1 svāmiśīlakriyācārāḥ krama eṣa surādiṣu /
Sūryasiddhānta
SūrSiddh, 1, 14.1 surāsurāṇām anyonyam ahorātraṃ viparyayāt /
SūrSiddh, 2, 35.1 yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ /
Tantrākhyāyikā
TAkhy, 2, 173.2 mānahīnaṃ suraiḥ sārdhaṃ vimānam api varjayet //
Varāhapurāṇa
VarPur, 27, 2.1 tenātmavān surāḥ sarve tyājitā meruparvatam /
VarPur, 27, 3.1 tān āgatāṃstadā brahmā uvāca surasattamān /
VarPur, 27, 5.2 andhakānnaiva śakto'haṃ trātuṃ vai surasattamāḥ /
VarPur, 27, 6.1 kiṃtu pūrvaṃ mayā datto varastasya surottamāḥ /
Viṣṇupurāṇa
ViPur, 1, 3, 17.1 saptarṣayaḥ surāḥ śakro manus tatsūnavo nṛpāḥ /
ViPur, 1, 3, 18.2 manvantaraṃ manoḥ kālaḥ surādīnāṃ ca sattama //
ViPur, 1, 5, 29.1 sthāvarāntāḥ surādyās tu prajā brahmaṃś caturvidhāḥ /
ViPur, 1, 5, 33.1 sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ /
ViPur, 1, 9, 34.1 yathāvat kathito devair brahmā prāha tataḥ surān /
ViPur, 1, 9, 37.2 evam uktvā surān sarvān brahmā lokapitāmahaḥ /
ViPur, 1, 9, 75.3 vadāmy ahaṃ yat kriyatāṃ bhavadbhis tad idaṃ surāḥ //
ViPur, 1, 9, 80.2 ity uktā devadevena sarva eva tataḥ surāḥ /
ViPur, 1, 9, 85.2 pucchapradeśe varṣadbhis tadā cāpyāyitāḥ surāḥ //
ViPur, 1, 9, 88.2 tathāpareṇa maitreya yan na dṛṣṭaṃ surāsuraiḥ //
ViPur, 1, 9, 90.2 havirdhāmābhavat pūrvaṃ surabhiḥ surapūjitā //
ViPur, 1, 9, 108.1 tataḥ papuḥ suraguṇāḥ śakrādyās tat tadāmṛtam /
ViPur, 1, 12, 31.1 tataḥ sarvāsu māyāsu vilīnāsu punaḥ surāḥ /
ViPur, 1, 12, 38.3 prārthayaty eṣa yaṃ kāmaṃ taṃ karomy akhilaṃ surāḥ //
ViPur, 1, 12, 92.1 saptarṣīṇām aśeṣāṇāṃ ye ca vaimānikāḥ surāḥ /
ViPur, 1, 12, 93.1 kecic caturyugaṃ yāvat kecin manvantaraṃ surāḥ /
ViPur, 1, 15, 12.1 tatkṣobhāya surendreṇa pramlocākhyā varāpsarāḥ /
ViPur, 1, 15, 126.1 pūrvamanvantare śreṣṭhā dvādaśāsan surottamāḥ /
ViPur, 1, 15, 132.1 cākṣuṣasyāntare pūrvam āsan ye tuṣitāḥ surāḥ /
ViPur, 2, 3, 24.2 svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt //
ViPur, 2, 4, 85.2 tasmin nivasati brahmā pūjyamānaḥ surāsuraiḥ //
ViPur, 2, 5, 20.2 āste pātālamūlasthaḥ śeṣo 'śeṣasurārcitaḥ //
ViPur, 2, 7, 34.2 viśeṣāntāstatastebhyaḥ sambhavanti surādayaḥ /
ViPur, 2, 12, 4.1 kṣīṇaṃ pītaṃ suraiḥ somamāpyāyayati dīptimān /
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 3, 1, 13.2 suśāntirnāma devendro maitreyābhūtsureśvaraḥ //
ViPur, 3, 1, 38.2 satyāyāmabhavatsatyaḥ satyaiḥ saha surottamaiḥ //
ViPur, 3, 2, 15.2 sutapāścāmitābhāśca mukhyāścāpi tadā surāḥ //
ViPur, 3, 2, 25.2 sudhāmāno viruddhāśca śatasaṃkhyāstathā surāḥ //
ViPur, 3, 2, 33.2 ṛtadhāmā ca tatrendro bhavitā śṛṇu me surān //
ViPur, 3, 2, 38.1 sutrāmāṇaḥ sukarmāṇaḥ sudharmāṇastathā surāḥ /
ViPur, 3, 2, 42.2 śucirindraḥ suragaṇāstatra pañca śṛṇuṣva tān //
ViPur, 3, 5, 19.1 bibharti yaḥ suragaṇān āpyāyenduṃ svaraśmibhiḥ /
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 11, 41.1 tato gṛhārcanaṃ kuryādabhīṣṭasurapūjanam /
ViPur, 3, 16, 13.2 śrāddhe surā na pitaro bhuñjate puruṣarṣabha //
ViPur, 3, 17, 35.3 śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim //
ViPur, 3, 17, 41.3 samutpādya dadau viṣṇuḥ prāha cedaṃ surottamān //
ViPur, 3, 17, 43.2 brahmaṇo hyadhikārasya devā daityādikāḥ surāḥ //
ViPur, 3, 17, 44.2 gacchatvadyopakārāya bhavatāṃ bhavitā surāḥ //
ViPur, 4, 6, 50.1 vinā corvaśyā suraloko 'psarasāṃ siddhagandharvāṇāṃ ca nātiramaṇīyo 'bhavat //
ViPur, 4, 6, 60.1 parityajya tāvapyuraṇakau gandharvāḥ suralokam upagatāḥ //
ViPur, 4, 13, 52.0 surāsuragandharvayakṣarākṣasādibhir apy akhilair bhavān na jetuṃ śakyaḥ kim utāvanigocarair alpavīryair narair narāvayavabhūtaiś ca tiryagyonyanusṛtibhiḥ kiṃ punar asmadvidhair avaśyaṃ bhavatāsmatsvāminā rāmeṇeva nārāyaṇasya sakalajagatparāyaṇasyāṃśena bhagavatā bhavitavyam ity uktas tasmai bhagavān akhilāvanibhārāvataraṇārtham avataraṇam ācacakṣe //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 1, 13.1 sabrahmakānsurānsarvānpraṇipatyātha medinī /
ViPur, 5, 1, 16.1 tadaṃśabhūtaḥ sarveṣāṃ samūho vaḥ surottamāḥ //
ViPur, 5, 1, 26.1 akṣauhiṇyo 'tra bahulā divyamūrtidharāḥ surāḥ /
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 1, 59.1 surāḥ samastāḥ suranātha kāryamebhir mayā yacca tadīśa sarvam /
ViPur, 5, 1, 61.1 uvāca ca surān etau matkeśau vasudhātale /
ViPur, 5, 1, 62.1 surāśca sakalāḥ svāṃśairavatīrya mahītale /
ViPur, 5, 1, 64.2 tasyāyamaṣṭamo garbho matkeśo bhavitā surāḥ //
ViPur, 5, 1, 66.2 merupṛṣṭhaṃ surā jagmuravateruśca bhūtale //
ViPur, 5, 7, 39.1 manuṣyalīlāṃ bhagavanbhajatā bhavatā surāḥ /
ViPur, 5, 7, 40.1 avatārya bhavān pūrvaṃ gokule 'tra surāṅganāḥ /
ViPur, 5, 7, 49.1 na samarthāḥ surāḥ stotuṃ yam ananyabhavaṃ prabhum /
ViPur, 5, 11, 6.2 ityājñaptāḥ surendreṇa mumucuste balāhakāḥ /
ViPur, 5, 23, 21.2 nidrārtaḥ sumahatkālaṃ nidrāṃ vavre varaṃ surān //
ViPur, 5, 30, 25.2 evamastu yathecchā te tvamaśeṣaiḥ surāsuraiḥ /
ViPur, 5, 30, 43.3 kā śacī pārijātasya ko vā śakraḥ surādhipaḥ //
ViPur, 5, 30, 44.2 samutpannaḥ surāḥ kasmādeko gṛhṇāti vāsavaḥ //
ViPur, 5, 31, 8.3 prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ //
ViPur, 5, 32, 20.2 tataḥ paṭe surān daityāngandharvāṃśca pradhānataḥ /
ViPur, 5, 32, 21.1 apāsya sā tu gandharvāṃstathoragasurāsurān /
ViPur, 5, 34, 42.2 aśeṣakośakoṣṭhāṃ tāṃ durnirīkṣyāṃ surairapi //
ViPur, 5, 36, 3.1 vairānubandhaṃ balavānsa cakāra surānprati /
ViPur, 5, 37, 15.2 rahasyevamahaṃ dūtaḥ prahito bhagavansuraiḥ //
ViPur, 5, 37, 24.2 prāpta evāsmi mantavyo devendreṇa tathā suraiḥ //
ViPur, 5, 37, 67.3 gaccha tvaṃ matprasādena lubdha svargaṃ surāspadam //
ViPur, 5, 38, 72.2 babhūva tatra gacchantyo dadṛśustaṃ surastriyaḥ //
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 6, 8, 22.2 pāvakair vasubhiḥ sādhyair viśvedevādibhiḥ suraiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 16.2 ṛṣīṃś ca sapta dharmajñān vedān sāṅgān surāsurān //
ViSmṛ, 1, 60.2 surāsuraguruṃ devaṃ vibhuṃ bhūtamaheśvaram //
ViSmṛ, 31, 7.1 eta eva trayo vedā eta eva trayaḥ surāḥ /
ViSmṛ, 59, 30.1 trivargasevāṃ satatānnadānaṃ surārcanaṃ brāhmaṇapūjanaṃ ca /
ViSmṛ, 70, 16.1 na dhānyagoguruhutāśanasurāṇām upari //
ViSmṛ, 99, 14.2 dehe kumāryāśca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe //
Yājñavalkyasmṛti
YāSmṛ, 1, 209.1 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
Śatakatraya
ŚTr, 1, 14.2 na mūrkhajanasamparkaḥ surendrabhavaneṣv api //
ŚTr, 1, 88.1 netā yasya bṛhaspatiḥ praharaṇaṃ vajraṃ surāḥ sainikāḥ svargo durgam anugrahaḥ kila harer airāvato vāraṇaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 5.1 āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasaḥ suranāgasatvāḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 8, 7.1 suram api vijayec chuḥpṛṣṭhatīkṛtya śukraḥ samaravijayatṛṣṇo yo nṛpaḥ samprayāti /
Abhidhānacintāmaṇi
AbhCint, 1, 59.1 vāṇī nṛtiryaksuralokabhāṣāsaṃvādinī yojanagāminī ca /
AbhCint, 2, 2.1 devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ /
AbhCint, 2, 77.2 abhraṃ surābhroḍumarutpatho 'mbaraṃ khaṃ dyodivau viṣṇupadaṃ viyannabhaḥ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 12.1 nirīkṣya surasaṃsevyaṃ kevalojjvalarociṣam /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 13.1 sa yāmādyaiḥ suragaṇairapāt svāyambhuvāntaram /
BhāgPur, 1, 3, 16.2 surāsurāṇām udadhiṃ mathnatāṃ mandarācalam //
BhāgPur, 1, 3, 18.1 apāyayat surān anyān mohinyā mohayan striyā /
BhāgPur, 1, 3, 22.2 naradevatvam āpannaḥ surakāryacikīrṣayā //
BhāgPur, 1, 4, 33.2 pūjayāmāsa vidhivan nāradaṃ surapūjitam //
BhāgPur, 1, 6, 12.2 jalāśayāñchivajalān nalinīḥ surasevitāḥ //
BhāgPur, 1, 8, 43.2 govinda godvijasurārtiharāvatāra yogeśvarākhilaguro bhagavan namaste //
BhāgPur, 1, 11, 6.1 natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcyasurendravanditam /
BhāgPur, 1, 14, 38.2 adhikramantyaṅghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām //
BhāgPur, 1, 16, 22.2 āho surādīn hṛtayajñabhāgān prajā uta svin maghavatyavarṣati //
BhāgPur, 1, 16, 26.2 kālena vā te balināṃ balīyasā surārcitaṃ kiṃ hṛtam amba saubhagam //
BhāgPur, 2, 6, 12.2 surāsuranarā nāgāḥ khagā mṛgasarīsṛpāḥ //
BhāgPur, 2, 6, 36.1 nāhaṃ na yūyaṃ yadṛtāṃ gatiṃ vidur na vāmadevaḥ kim utāpare surāḥ /
BhāgPur, 2, 9, 10.2 na yatra māyā kim utāpare harer anuvratā yatra surāsurārcitāḥ //
BhāgPur, 2, 10, 41.1 sattvaṃ rajastama iti tisraḥ suranṛnārakāḥ /
BhāgPur, 2, 10, 42.2 puṣṇāti sthāpayan viśvaṃ tiryaṅnarasurādibhiḥ //
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 6, 27.2 guṇānāṃ vṛttayo yeṣu pratīyante surādayaḥ //
BhāgPur, 3, 9, 12.1 nātiprasīdati tathopacitopacārair ārādhitaḥ suragaṇair hṛdi baddhakāmaiḥ /
BhāgPur, 3, 11, 25.2 manvantareṣu manavas tadvaṃśyā ṛṣayaḥ surāḥ /
BhāgPur, 3, 15, 33.2 paśyanti yatra yuvayoḥ suraliṅginoḥ kiṃ vyutpāditaṃ hy udarabhedi bhayaṃ yato 'sya //
BhāgPur, 3, 15, 36.1 bhūyād aghoni bhagavadbhir akāri daṇḍo yo nau hareta surahelanam apy aśeṣam /
BhāgPur, 3, 18, 3.2 na svasti yāsyasy anayā mamekṣataḥ surādhamāsāditasūkarākṛte //
BhāgPur, 3, 18, 26.2 upasarpati sarvātman surāṇāṃ jayam āvaha //
BhāgPur, 4, 1, 8.2 marīcimiśrā ṛṣayo yajñaḥ suragaṇeśvaraḥ //
BhāgPur, 4, 1, 16.2 atrer gṛhe suraśreṣṭhāḥ sthityutpattyantahetavaḥ /
BhāgPur, 4, 1, 32.1 evaṃ kāmavaraṃ dattvā pratijagmuḥ sureśvarāḥ /
BhāgPur, 4, 1, 56.1 so 'yaṃ sthitivyatikaropaśamāya sṛṣṭānsattvena naḥ suragaṇān anumeyatattvaḥ /
BhāgPur, 4, 1, 57.1 evaṃ suragaṇais tāta bhagavantāv abhiṣṭutau /
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 6, 25.1 yayoḥ surastriyaḥ kṣattar avaruhya svadhiṣṇyataḥ /
BhāgPur, 4, 6, 33.1 tasmin mahāyogamaye mumukṣuśaraṇe surāḥ /
BhāgPur, 4, 6, 40.1 sa tūpalabhyāgatam ātmayoniṃ surāsureśair abhivanditāṅghriḥ /
BhāgPur, 4, 7, 22.1 tam upāgatam ālakṣya sarve suragaṇādayaḥ /
BhāgPur, 4, 7, 32.3 suravidviṭkṣapaṇair udāyudhair bhujadaṇḍair upapannam aṣṭabhiḥ //
BhāgPur, 4, 8, 45.2 sunāsaṃ subhruvaṃ cārukapolaṃ surasundaram //
BhāgPur, 4, 12, 33.1 iti vyavasitaṃ tasya vyavasāya surottamau /
BhāgPur, 4, 12, 34.1 tatra tatra praśaṃsadbhiḥ pathi vaimānikaiḥ suraiḥ /
BhāgPur, 4, 14, 22.1 yajñena yuṣmadviṣaye dvijātibhirvitāyamānena surāḥ kalā hareḥ /
BhāgPur, 4, 15, 9.1 brahmā jagadgururdevaiḥ sahāsṛtya sureśvaraiḥ /
BhāgPur, 4, 16, 27.2 surāsurendrairupagīyamāna mahānubhāvo bhavitā patirbhuvaḥ //
BhāgPur, 4, 18, 15.1 kṛtvā vatsaṃ suragaṇā indraṃ somamadūduhan /
BhāgPur, 4, 19, 30.2 yaṃ jighāṃsatha yajñena yasyeṣṭāstanavaḥ surāḥ //
BhāgPur, 4, 21, 9.2 so 'bhiṣiktaḥ pṛthurviprairlabdhāśeṣasurārhaṇaḥ /
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 8, 6, 1.2 evaṃ stutaḥ suragaṇairbhagavān harirīśvaraḥ /
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 8, 6, 17.1 eka eveśvarastasmin surakārye sureśvaraḥ /
BhāgPur, 8, 6, 18.3 śṛṇutāvahitāḥ sarve śreyo vaḥ syādyathā surāḥ //
BhāgPur, 8, 6, 24.1 yūyaṃ tadanumodadhvaṃ yadicchanty asurāḥ surāḥ /
BhāgPur, 8, 6, 27.2 bhavaśca jagmatuḥ svaṃ svaṃ dhāmopeyurbaliṃ surāḥ //
BhāgPur, 8, 6, 38.2 āruhya prayayāvabdhiṃ surāsuragaṇairvṛtaḥ //
BhāgPur, 8, 7, 2.1 ārebhire surā yattā amṛtārthe kurūdvaha /
BhāgPur, 8, 7, 9.1 tamutthitaṃ vīkṣya kulācalaṃ punaḥ samudyatā nirmathituṃ surāsurāḥ /
BhāgPur, 8, 7, 10.1 surāsurendrairbhujavīryavepitaṃ paribhramantaṃ girim aṅgapṛṣṭhataḥ /
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
BhāgPur, 8, 8, 7.1 tato 'bhavat pārijātaḥ suralokavibhūṣaṇam /
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 10, 1, 23.2 janiṣyate tatpriyārthaṃ saṃbhavantu surastriyaḥ //
BhāgPur, 10, 1, 65.1 ṛṣervinirgame kaṃso yadūnmatvā surāniti /
BhāgPur, 10, 4, 42.1 sa hi sarvasurādhyakṣo hyasuradviḍ guhāśayaḥ /
BhāgPur, 11, 2, 23.1 avyāhateṣṭagatayaḥ surasiddhasādhyagandharvayakṣanarakiṃnaranāgalokān /
BhāgPur, 11, 2, 53.1 tribhuvanavibhavahetave 'py akuṇṭhasmṛtir ajitātmasurādibhir vimṛgyāt /
BhāgPur, 11, 4, 10.1 tvāṃ sevatāṃ surakṛtā bahavo 'ntarāyāḥ /
BhāgPur, 11, 4, 15.1 oṃ ity ādeśam ādāya natvā taṃ suravandinaḥ /
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
BhāgPur, 11, 4, 22.1 bhūmer bharāvataraṇāya yaduṣv ajanmā jātaḥ kariṣyati surair api duṣkarāṇi /
BhāgPur, 11, 5, 34.1 tyaktvā sudustyajasurepsitarājyalakṣmīṃ dharmiṣṭha āryavacasā yad agād araṇyam /
BhāgPur, 11, 6, 37.1 vayaṃ ca tasminn āplutya tarpayitvā pitṝn surān /
BhāgPur, 11, 10, 25.2 krīḍan na vedātmapātaṃ surākrīḍeṣu nirvṛtaḥ //
BhāgPur, 11, 15, 25.1 vihariṣyan surākrīḍe matsthaṃ sattvaṃ vibhāvayet /
BhāgPur, 11, 15, 25.2 vimānenopatiṣṭhanti sattvavṛttīḥ surastriyaḥ //
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 18, 41.1 surān ātmānam ātmasthaṃ nihnute māṃ ca dharmahā /
Bhāratamañjarī
BhāMañj, 1, 12.2 avāpa dharmapavanasurendrāśvisamudbhavān //
BhāMañj, 1, 104.2 pīyūṣamaśvarājaṃ ca surebhyaḥ kṣīrasāgaraḥ //
BhāMañj, 1, 105.2 sudhāṃ jahāra sahasā taddattāṃ ca papuḥ surāḥ //
BhāMañj, 1, 110.2 śvetaḥ surahayaḥ putrāḥ kṛṣṇavālo vidhīyatām //
BhāMañj, 1, 114.2 stūyamānaḥ suraiḥ sarvaiḥ sa yayau māturantikam //
BhāMañj, 1, 120.2 samāhartuṃ surānkṣipraṃ bhojanaṃ me samādiśa //
BhāMañj, 1, 137.1 kaśyapasya purā yajñe surasiddharṣicāraṇāḥ /
BhāMañj, 1, 163.1 suraiḥ kautukibhiḥ pṛṣṭaḥ śāpaśāntiṃ caturmukhaḥ /
BhāMañj, 1, 206.2 suravāravadhūḥ sā hi śāpān mātsyīṃ tanuṃ śritā /
BhāMañj, 1, 301.2 prāptaṃ varṣasahasreṇa kacaṃ pratyudyayuḥ surāḥ //
BhāMañj, 1, 355.1 so 'bravītsurasiddharṣigandharvanṛpabhogiṣu /
BhāMañj, 1, 359.1 satāṃ madhye patetyuktaḥ sa surendreṇa pārthivaḥ /
BhāMañj, 1, 390.2 vailakṣyamagamansarve surāḥ kṣaṇamavāṅmukhāḥ //
BhāMañj, 1, 447.2 bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ //
BhāMañj, 1, 547.1 anena putri mantreṇa samāhvāya surottamān /
BhāMañj, 1, 606.2 vighnāya vṛtrahā bhītaḥ prāhiṇotsurakanyakām //
BhāMañj, 1, 677.2 evaṃvidhasya vapuṣaḥ surarājyaṃ kimadbhutam //
BhāMañj, 1, 771.1 ke yūyamasminvijane sthitāḥ surasutopamāḥ /
BhāMañj, 1, 897.1 surasiddhadvijātīnāṃ praṇāme tarpaṇe gavām /
BhāMañj, 1, 1044.2 jātā surāṇāṃ bhūsparśaśaṅkā yatsainyareṇubhiḥ //
BhāMañj, 1, 1057.1 taddarśanarasākṛṣṭaiḥ suraiḥ sampūrite 'mbare /
BhāMañj, 1, 1065.1 śakto 'yamathavā vīraḥ surarūpaśca dṛśyate /
BhāMañj, 1, 1068.1 puṣpavarṣaiḥ surotsṛṣṭaiḥ pārthaḥ śubhro 'bhavattataḥ /
BhāMañj, 1, 1209.1 tatastadbhedanopāyaṃ mantrayitvā surairvidhiḥ /
BhāMañj, 1, 1209.2 kāntāṃ tilottamāṃ nāma suranārīṃ vinirmame //
BhāMañj, 1, 1211.1 tataḥ sā surakāryārthaṃ daityāṃllobhayituṃ śanaiḥ /
BhāMañj, 1, 1211.2 surānpradakṣiṇīkṛtya jagāma gajagāminī //
BhāMañj, 1, 1264.1 pārthena sāvadatpṛṣṭā vayaṃ pañca surāṅganāḥ /
BhāMañj, 1, 1373.2 ayodhayatsurānsarvānsāyakaiḥ pūrayannabhaḥ //
BhāMañj, 1, 1375.1 athārjunena vijite suracakre sureśvaraḥ /
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 5, 66.2 nirvikārānanastasthau surasaṃhāradīkṣitaḥ //
BhāMañj, 5, 73.2 suraiḥ sasiddhamunibhirvṛtaḥ śūnye surālaye //
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
BhāMañj, 5, 376.1 yadṛcchāsaṃgatenātha nāradena surarṣiṇā /
BhāMañj, 5, 390.1 mātaliḥ surarājyasya yuddheṣu dayitaḥ sakhā /
BhāMañj, 5, 398.1 so 'bravīdvajriṇaṃ vīro viṣṇuṃ ca surasaṃnidhau /
BhāMañj, 5, 451.1 vicārya mādhavī tatra surānsiddharṣibhūmipān /
BhāMañj, 5, 630.2 apūjayansurāḥ sarve vikramaṃ puṣpavarṣiṇaḥ //
BhāMañj, 6, 156.1 sarvajñānamidaṃ bhūyaḥ śrūyatāṃ surasevitam /
BhāMañj, 6, 230.2 ayudhyantābhavanyena surāḥ pulakitā divi //
BhāMañj, 6, 276.2 na rūpaṃ sehire draṣṭuṃ surā api divi sthitāḥ //
BhāMañj, 6, 372.2 uktaḥ purā surapure tāṃ yuddhabhuvamāyayau //
BhāMañj, 6, 483.1 śrutvaitatparamaṃ yogamāsasāda suravrataḥ /
BhāMañj, 7, 152.1 kautukātkṣmāmivāyāto vīraḥ surakumārakaḥ /
BhāMañj, 7, 219.2 vyomagā mumucurbāṣpaṃ suravidyādharāṅganāḥ //
BhāMañj, 7, 529.2 saumadatteśca caritaṃ praśaśaṃsuḥ surā divi //
BhāMañj, 7, 677.1 svastītyuktvā prayāteṣu vyomnaḥ siddhasurarṣiṣu /
BhāMañj, 8, 176.2 babhūva kautukāyātasurasiddhākulaṃ nabhaḥ //
BhāMañj, 10, 36.2 krīḍanti suragandharvā nṛtyagītavinodanaiḥ //
BhāMañj, 10, 66.1 surairāpūrite vyomni yuddhadarśanalālasaiḥ /
BhāMañj, 10, 74.1 athāpatatsurotsṛṣṭā puṣpavṛṣṭiryaśaḥsitā /
BhāMañj, 10, 104.1 putrāste yuvayoradya pāṇḍuputrāḥ suratviṣaḥ /
BhāMañj, 11, 16.1 surāṇāmapi paryāptāḥ saṃhatāḥ samare vayam /
BhāMañj, 11, 65.2 karṇāvalambitabalodgatajīvacāro vīraḥ śanaiḥ suravadhūpraṇayī babhūva //
BhāMañj, 11, 82.1 tataḥ prajvalite loke vyathite suramaṇḍale /
BhāMañj, 13, 25.2 gṛdhro nāma surārātiḥ śapto 'haṃ muninā purā //
BhāMañj, 13, 120.1 api trailokyakartāraścaturmukhamukhāḥ surāḥ /
BhāMañj, 13, 139.2 yātaḥ paryantapadavīṃ gīyamānaguṇaḥ suraiḥ //
BhāMañj, 13, 223.1 saṃsāramarusaṃtāpanirvāṇasuraśākhine /
BhāMañj, 13, 249.2 karāmṛtakarāluptavyathaṃ cakre suravratam //
BhāMañj, 13, 279.2 surārthitena vidhinā nayopāye pravartate //
BhāMañj, 13, 339.1 etacchrutvā suramuniḥ keśavaṃ pratyabhāṣata /
BhāMañj, 13, 371.1 ambarīṣaḥ purā rājā yajvā prāpya surālayam /
BhāMañj, 13, 379.1 pṛṣṭaḥ purā surendreṇa rājanītiṃ bṛhaspatiḥ /
BhāMañj, 13, 390.1 vidyudvilāsataralāḥ surāṇāmapi saṃpadaḥ /
BhāMañj, 13, 859.2 amṛtāśī sa vijñeyaḥ surā nāmnāmṛtāśinaḥ //
BhāMañj, 13, 910.2 surāṇāṃ sadma sādhūnāṃ samprāptā tava cāntikam //
BhāMañj, 13, 1142.1 atrāntare suramunirnārado draṣṭumāyayau /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1216.2 uñchavrato yayau siddhiṃ gīyamānaḥ surairdivi //
BhāMañj, 13, 1307.2 tenādya suravandyo 'pi prāpto 'syanucitāṃ daśām //
BhāMañj, 13, 1358.1 tenālaṃ surarājyena kiṃ mokṣeṇāpi tena me /
BhāMañj, 13, 1452.1 strīsvabhāvaṃ purā pṛṣṭā nāradena surāṅganā /
BhāMañj, 13, 1467.1 suraśaṅkāspadamabhūtpurā vandyo vadhūjanaḥ /
BhāMañj, 13, 1467.2 tataḥ surārthito dhātā kṛtyāsargādvyadhātstriyaḥ //
BhāMañj, 13, 1560.2 surāśca śakrapramukhā gotulyaṃ na pracakṣate //
BhāMañj, 13, 1572.2 surāṇāṃ śaktimānāsīt senānīs tārakāntakaḥ //
BhāMañj, 13, 1649.1 varuṇasya surendrasya surabhīṇāṃ svayaṃbhuvaḥ /
BhāMañj, 13, 1710.1 kaikeyī sumanā nāma suralokasthitāṃ purā /
BhāMañj, 13, 1756.2 agastyenāmbudhau pīte hatā niḥśaraṇāḥ suraiḥ //
BhāMañj, 13, 1757.1 surāṇāṃ daityasamare rakṣitā timire purā /
BhāMañj, 13, 1771.1 pūjyamānaḥ surairdātā sthitvā tatra yudhiṣṭhiraḥ /
BhāMañj, 14, 47.1 tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ /
BhāMañj, 15, 58.2 yāti kāle suramunirnāradaḥ samupāyayau //
BhāMañj, 16, 30.2 surasiddharṣigandharvaiḥ pūjyamāne saha śriyā //
BhāMañj, 17, 29.2 āruhya puṇyasopānaṃ viveśa suramandiram //
BhāMañj, 17, 30.1 pūjyamānaḥ suraiḥ sārdhaṃ munibhirnāradādibhiḥ /
BhāMañj, 18, 6.1 iti rājño bruvāṇasya devadūtaṃ surāstataḥ /
BhāMañj, 18, 21.2 prāpte surādhipe tatra saha dharmādibhiḥ suraiḥ //
BhāMañj, 18, 26.2 utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau //
BhāMañj, 19, 304.1 uccairvilokayantīnāṃ tadvapuḥ surayoṣitām /
Garuḍapurāṇa
GarPur, 1, 1, 17.2 dharmasaṃrakṣaṇārthāya pūjitaḥ sa surāsuraiḥ //
GarPur, 1, 1, 20.2 sutrāmādyaiḥ suragaṇair yaṣṭvā svāyambhuvāntare //
GarPur, 1, 1, 24.1 surāsurāṇāmudadhiṃ mathnatāṃ mandarācalam /
GarPur, 1, 1, 25.2 āpyāyat surān anyān mohinyā mohayan striyā //
GarPur, 1, 1, 30.1 naradevatvamāpannaḥ surakāryacikīrṣayā /
GarPur, 1, 2, 8.3 suraiḥ sahābravīdviṣṇustathāhaṃ vyāsa vacmi te //
GarPur, 1, 2, 9.2 kathaṃ rudraṃ suraiḥ sārdhamabravīdvai hariḥ purā /
GarPur, 1, 2, 12.1 sārātsārataraṃ tattvaṃ śrotukāmaḥ suraiḥ saha /
GarPur, 1, 2, 30.3 stutvā praṇamya taṃ viṣṇuṃ śrotukāma sthitaḥ suraiḥ //
GarPur, 1, 2, 38.3 śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha //
GarPur, 1, 2, 39.2 ahaṃ dhyeyaśca pūjyaśca stutyo 'haṃ stutibhiḥ suraiḥ //
GarPur, 1, 4, 19.2 sthāvarāntāḥ surādyāstu prajā rudra caturvidhāḥ //
GarPur, 1, 4, 23.2 yakṣopakṣāṃsi taddehe prītimāpustataḥ surāḥ //
GarPur, 1, 6, 72.2 etatsarvaṃ hare rūpaṃ rājāno dānavāḥ surāḥ //
GarPur, 1, 11, 35.1 suramādyaṃ dvitīyaṃ ca upāntyaṃ cāntyameva ca /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 15.2 ete ekādibhiścakrairvijñeyā lakṣitāḥ surāḥ //
GarPur, 1, 13, 14.1 dānavaṃ raktabījaṃ ca anyāṃśca surakaṇṭakān /
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
GarPur, 1, 15, 16.1 sarvādhyakṣaḥ surādhyakṣaḥ surāsuranamaskṛtaḥ /
GarPur, 1, 15, 16.2 duṣṭānāṃ ca surāṇāṃ ca sarvadā ghātako 'ntakaḥ //
GarPur, 1, 15, 27.1 surāṇāṃ ca patiḥ śreṣṭhaḥ kapilasya patistathā /
GarPur, 1, 15, 78.1 ananto 'nantarūpaścasunakhaḥ suramandaraḥ /
GarPur, 1, 19, 18.2 saptalakṣasya japyāddhi siddhiḥ prāptā surāsuraiḥ //
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 31, 22.28 oṃ indrāya surādhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 32, 15.2 indrādīṃśca surāṃstasmāddevadevātsamutthitān //
GarPur, 1, 34, 27.2 tataścāvāhayeddevaṃ hayagrīvaṃ sureśvaram //
GarPur, 1, 34, 30.2 hayagrīvaṃ mahādevaṃ surāsuranamaskṛtam //
GarPur, 1, 34, 52.1 surāsuranihantre ca sarvaduṣṭavināśine /
GarPur, 1, 40, 13.2 oṃ hāṃ indrāya surādhipataye namaḥ /
GarPur, 1, 45, 20.2 vartulo hrasvo vā rāmacakraḥ sureśvaraḥ //
GarPur, 1, 46, 3.2 dvāviṃśatisurān bāhye tadantaśca trayodaśa //
GarPur, 1, 46, 21.2 tebhyo hyubhayataḥ sārdhādanye 'pi dvipadāḥ surāḥ //
GarPur, 1, 47, 47.2 prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ /
GarPur, 1, 48, 12.1 paścime gopatirnāma suraśārdūlamuttare /
GarPur, 1, 49, 8.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
GarPur, 1, 51, 18.1 brāhmaṇānpūjayed yatnād bhojayedyoṣitaḥ surān /
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 52, 2.2 upapāpāni gohatyāprabhṛtīni surā jaguḥ //
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 70, 2.1 jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena /
GarPur, 1, 78, 3.2 saiśvaryabhṛtyajananaṃ kathitaṃ tadaiva pakvaṃ ca tatkila bhavetsuravajravarṇam //
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 83, 23.2 śreṣṭhaṃ tathā phalgutīrthaṃ tanmukhaṃ ca surasya hi //
GarPur, 1, 86, 13.2 gadādharaṃ suraiḥ sārdhamādyaṃ gatvā dadāti yaḥ //
GarPur, 1, 87, 21.1 gaṇe caturdaśa surā vibhur indraḥ pratāpavān /
GarPur, 1, 87, 35.2 sutapā amṛtābhāśca mukhyāścāpi tathā surāḥ //
GarPur, 1, 89, 30.2 suratvamindratvamito 'dhikaṃ vā gajāśvaratnāni mahāgṛhāṇi //
GarPur, 1, 89, 33.1 ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca /
GarPur, 1, 89, 39.2 ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 92, 17.2 yājñavalkyaḥ purā hyevaṃ dhyātvā viṣṇuṃ sureśvaram //
GarPur, 1, 98, 11.1 śrāntasaṃvāhanaṃ rogiparicaryā surārcanam /
GarPur, 1, 98, 14.1 brahmadātā brahmalokaṃ prāpnoti suradurlabham /
GarPur, 1, 108, 10.1 nītisāraṃ surendrāya imamūca bṛhaspatiḥ /
GarPur, 1, 142, 5.2 amṛtaṃ pāyayāmāsa strīrūpī ca surānhariḥ //
Gītagovinda
GītGov, 1, 25.2 surakulakelinidāna jaya jayadeva hare //
GītGov, 2, 12.2 pītavasanam anugatamunimanujasurāsuravaraparivāram //
Hitopadeśa
Hitop, 3, 31.3 kṛtvāpi pāpaṃ śatalakṣam apy asau patiṃ gṛhītvā suralokam āpnuyāt //
Kathāsaritsāgara
KSS, 1, 1, 20.2 prasādaprāptacandrārdhā iva bhānti surāsurāḥ //
KSS, 1, 1, 41.1 tārakāntakamatputraprāptaye prahitaḥ suraiḥ /
KSS, 1, 7, 36.1 na pūjyante surā yatra na ca viprā yathocitam /
KSS, 2, 2, 34.1 dadarśa mandiraṃ tacca tasyāḥ surapuropamam /
KSS, 3, 6, 74.2 vahniṃ smaranti sma surāḥ pitāmahanideśataḥ //
KSS, 3, 6, 90.2 ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ //
KSS, 4, 2, 186.2 bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ //
KSS, 4, 3, 76.1 tataḥ surakṛtārambhajanitābhyadhikādaram /
KSS, 4, 3, 79.1 bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ /
KSS, 4, 3, 92.1 tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ /
KSS, 5, 1, 34.1 prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ /
KSS, 6, 1, 69.2 praveśitaḥ surān hitvā yayāyam iha nandane //
KSS, 6, 1, 209.2 śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ //
KSS, 6, 1, 210.2 sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā //
KSS, 6, 2, 52.2 surāṇāṃ nandanodyānavāsavairasyadāyinam //
KSS, 6, 2, 55.1 ekadā tena mārgeṇa nabhasā surasundarī /
Kālikāpurāṇa
KālPur, 55, 13.2 rasanā tvaṃ caṇḍikāyāṃ suralokaprasādhaka //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 10.1 svarcite sarvalokeśe surāsuranamaskṛte /
KAM, 1, 12.2 sa yāti paramaṃ sthānaṃ yat surair api durlabham //
KAM, 1, 50.1 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
Mahācīnatantra
Mahācīnatantra, 7, 5.1 jitvā suragaṇān sarvān indro 'bhūt svayam eva saḥ /
Mahācīnatantra, 7, 9.2 surāṇām ārtināśāya sarveśāya namo namaḥ //
Maṇimāhātmya
MaṇiMāh, 1, 24.1 śivasthāne tu kartavyo japaḥ surasamarcite /
Mukundamālā
MukMā, 1, 12.2 kṣudrā rudrapitāmahaprabhṛtayaḥ kīṭāḥ samastāḥ surā dṛṣṭe yatra sa tāvako vijayate bhūmāvadhūtāvadhiḥ //
MukMā, 1, 25.1 dārā vārākaravarasutā te 'ṅgajo 'yaṃ viriñcaḥ stotā vedastava suragaṇo bhṛtyavargaḥ prasādaḥ /
Mātṛkābhedatantra
MBhT, 3, 40.2 suratvaṃ bhogamātreṇa surā tena prakīrtitā //
MBhT, 4, 4.2 śilāyantre ca vṛndāyāṃ gaṅgāyāṃ surapūjite /
MBhT, 7, 18.1 śrīnāthavāmabhāgasthā sadā yā surapūjitā /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 21.2 vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
Narmamālā
KṣNarm, 1, 10.2 svamūtraculakāhāraḥ suravairāccakāra saḥ //
KṣNarm, 1, 13.2 kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ //
KṣNarm, 1, 91.1 vikrītaśeṣaṃ yatkiṃcidvidyate suramaṇḍale /
Rasahṛdayatantra
RHT, 1, 4.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
Rasamañjarī
RMañj, 1, 5.2 sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //
RMañj, 9, 52.1 tena sā labhate putraṃ satyaṃ caiva surārcitam /
Rasaratnasamuccaya
RRS, 1, 35.1 suragurugodvijahiṃsāpāpakalāpodbhavaṃ kilāsādhyam /
RRS, 1, 62.1 vinivārayituṃ vahniḥ sambhogaṃ preṣitaḥ suraiḥ /
RRS, 11, 105.2 surasārasamaṃ yuktaṃ ṭaṅkaṇena samanvitam //
Rasaratnākara
RRĀ, R.kh., 1, 24.2 baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet /
RRĀ, V.kh., 20, 143.1 siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /
Rasendracintāmaṇi
RCint, 1, 1.3 namāmi devaṃ suravṛndapūjitaṃ gaṇādhipaṃ vighnavināśakārakam /
RCint, 8, 172.2 oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /
Rasārṇava
RArṇ, 2, 31.2 śṛṇu devi paraṃ guhyaṃ yatsurairapi durlabham /
RArṇ, 2, 83.2 evaṃvihitadīkṣastu sādhakaḥ suranāyike //
RArṇ, 2, 109.1 āsanaṃ tu gurormadhye niveśya suranāyike /
RArṇ, 5, 25.3 vyāghrī cavī kuravakaḥ krāmikāḥ suravandite //
RArṇ, 5, 29.1 rasasya bandhane śastamekaikaṃ suravandite /
RArṇ, 6, 10.1 ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /
RArṇ, 6, 65.1 surāsurairmathyamāne kṣīrode mandarādriṇā /
RArṇ, 6, 130.1 vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam /
RArṇ, 7, 18.2 granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //
RArṇ, 7, 62.1 vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā /
RArṇ, 12, 184.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /
RArṇ, 12, 239.0 tatrāpyudakamālokya parīkṣyeta surārcite //
RArṇ, 12, 293.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
RArṇ, 12, 342.1 tadbhasma jārayate sūte triguṇe tu surārcite /
RArṇ, 12, 367.2 vṛṣabhagativiceṣṭaḥ snigdhagambhīraghoṣaḥ suragaja iva loke śrāntihantāśu nityam //
RArṇ, 14, 43.2 amaratvamavāpnoti vaktrasthena surādhipe //
RArṇ, 16, 87.1 palena bhakṣayet sūtaṃ surāsuranamaskṛtam /
RArṇ, 18, 58.2 navapalopayogena suramelāpako bhavet //
RArṇ, 18, 106.1 asthimāṃsāni khādanti svapneṣu surasundari /
RArṇ, 18, 122.2 surāṇāṃ nindanaṃ devi strīṇāṃ nindāṃ ca varjayet //
RArṇ, 18, 153.1 tāre māṃsaṃ sureśāni jīrṇasūtaśca vedhayet /
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //
RArṇ, 18, 221.1 kṛtvā tatra mahārāvaṃ huṅkāraṃ surapūjitam /
Rājanighaṇṭu
RājNigh, Kar., 128.2 cakṣuṣyā harṣadā hṛdyā surabhiḥ suravallabhā //
RājNigh, Kar., 206.2 teṣāṃ bhūṣayatāṃ surādikaśiraḥ pattraprasūnātmanāṃ vargo 'yaṃ vasatir matā sumanasām uttaṃsavargākhyayā //
RājNigh, Kṣīrādivarga, 56.2 yathā surāṇām amṛtaṃ hitāya tathā narāṇām iha takramāhuḥ //
Skandapurāṇa
SkPur, 7, 19.1 daityo 'yaṃ gaṇapā duṣṭastrailokyasurakaṇṭakaḥ /
SkPur, 7, 37.1 idaṃ śubhaṃ divyamadharmanāśanaṃ mahāphalaṃ sendrasurāsurārcitam /
SkPur, 9, 1.2 te dṛṣṭvā devadeveśaṃ sarve sabrahmakāḥ surāḥ /
SkPur, 11, 28.2 tenaiva nāmnā lokeṣu vikhyātā surapūjitā //
SkPur, 13, 9.3 āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām //
SkPur, 13, 14.1 saṃtāpayan sarvasurāsureśāṃs tejo'dhikas tejasi saṃniviśya /
SkPur, 13, 16.1 āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ /
SkPur, 13, 20.2 varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām //
SkPur, 13, 24.1 hetustrilokasya jagatprasūtermātā ca teṣāṃ sasurāsurāṇām /
SkPur, 13, 39.1 atha teṣu sthiteṣvevaṃ manyumatsu sureṣu tu /
SkPur, 13, 90.1 padmakiñjalkasampṛktapavanāgrakaraiḥ surān /
SkPur, 13, 102.2 manobhavodrekakarāḥ surāṇāṃ surāṅganānāṃ ca muhuḥ samīrāḥ //
SkPur, 13, 105.2 cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ //
SkPur, 14, 25.3 stūyamānaḥ suraiḥ sarvairamarānidamabravīt //
SkPur, 14, 26.1 draṣṭuṃ sukhaśca saumyaśca devānāmasmi bho surāḥ /
SkPur, 14, 27.1 tataste praṇatāḥ sarve ūcuḥ sabrahmakāḥ surāḥ /
SkPur, 14, 28.1 evamastviti tānuktvā visṛjya ca surānharaḥ /
SkPur, 25, 11.3 anṛtyanta mahābhāgā nṛttaṃ suramanoharam //
SkPur, 25, 52.1 iti stutā gaṇapatayo mahābalāḥ śubhairvacobhiḥ suraśatrunāśanāḥ /
Smaradīpikā
Smaradīpikā, 1, 17.2 dvijasuragurubhakto bandhuyukto dhanāḍhyaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 21.0 devadviṣa iva suraśatroriva //
Tantrāloka
TĀ, 4, 246.1 sautrāmaṇyāṃ surā hotuḥ śuddhānyasya viparyayaḥ /
TĀ, 6, 96.1 pibanti ca surāḥ sarve daśapañca parāḥ kalāḥ /
TĀ, 8, 204.2 lakulādyamareśāntā aṣṭāvapsu surādhipāḥ //
TĀ, 8, 209.1 vastrāpadāntaṃ sthāṇvādi vyomatattve surāṣṭakam /
Ānandakanda
ĀK, 1, 1, 7.2 rasendrasya samutpattiṃ lakṣaṇaṃ ca surārcite //
ĀK, 1, 1, 8.2 surendrair munibhir divyaiḥ gandharvoragakiṃnaraiḥ //
ĀK, 1, 1, 11.1 trijagatkṣobhi surataṃ tyajituṃ preṣitaḥ suraiḥ /
ĀK, 1, 2, 163.1 kāmeśvarīti saṃpūjyā rudraśaktiḥ surārcite /
ĀK, 1, 2, 191.1 svīkurvīta prasādaṃ ca yatheṣṭaṃ surasevite /
ĀK, 1, 2, 227.2 tvayā sṛṣṭā mahendrādyāḥ surā brahmādayaḥ kalāḥ //
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 4, 35.1 bhavettadutthānavidhiṃ prakurvīta surārcite /
ĀK, 1, 4, 109.2 tadabhrakaṃ pāradendraścaratyeva surārcite //
ĀK, 1, 4, 243.2 athātaḥ sampravakṣyāmi pakvabījaṃ surārcite //
ĀK, 1, 4, 329.1 viḍayogānpravakṣyāmi jāraṇārhān surārcite /
ĀK, 1, 4, 382.2 nāgābhraṃ vāpi vaṅgābhraṃ tāmrābhraṃ vā surārcite //
ĀK, 1, 4, 440.2 rañjayetpakvabījāni sarvāṇyevaṃ surārcite //
ĀK, 1, 4, 470.2 sāraṇā yogyabījāni divyāni ca surārcite //
ĀK, 1, 4, 492.2 baddhavaktrasya sūtasya bhāgamekaṃ surārcite //
ĀK, 1, 4, 500.1 vedhakaṃ daśalakṣasya koṭivedhaṃ surārcite /
ĀK, 1, 7, 11.2 kṣīṇasatvāḥ svalpavīryāḥ krāmakāḥ suranāyike //
ĀK, 1, 7, 33.1 koṭyāyuṣyaṃ ṣaṭpalaṃ ca surendrāyuśca saptamam /
ĀK, 1, 7, 151.1 ityūcire surāḥ sarve sākṣādamṛtasaṃmitam /
ĀK, 1, 9, 21.2 prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike //
ĀK, 1, 12, 6.2 sthāvaraṃ māmakaṃ rūpaṃ viddhi taṃ surasevitam //
ĀK, 1, 13, 6.2 atyānandena deveśi nṛtyantī tvaṃ surārcite //
ĀK, 1, 13, 10.2 ślāghyena nijagandhena modayannasurānsurān //
ĀK, 1, 13, 11.1 tenaiva nāmnā ūcuste śakrādyāḥ surapuṅgavāḥ /
ĀK, 1, 14, 8.1 saṃvartāgnipratīkāśaṃ vīkṣya bhītāḥ surāstadā /
ĀK, 1, 14, 9.2 ityādi bahudhā stotraṃ kurvāṇāste surāsurāḥ //
ĀK, 1, 15, 72.2 candrasūryoparāgeṣu pūrṇimāyāṃ surārcite //
ĀK, 1, 15, 174.1 bhakṣayedguḍasarpirbhyāṃ karṣaṃ varṣātsuropamaḥ /
ĀK, 1, 15, 237.1 yastu dvādaśavarṣāntaṃ seveta sa surāsuraiḥ /
ĀK, 1, 15, 313.2 devadeva jagannātha surāsuranamaskṛta /
ĀK, 1, 15, 316.3 devi vakṣyāmyahaṃ kalpaṃ spṛhaṇīyaṃ surāsuraiḥ //
ĀK, 1, 15, 319.1 agnīṣomātmakaṃ sarvamauṣadhaṃ jaladhau surāḥ /
ĀK, 1, 15, 321.1 tena vyākulitā mlānā gatavegāḥ surāsurāḥ /
ĀK, 1, 15, 511.2 surāsurair mathyamānādabdheramṛtabindavaḥ //
ĀK, 1, 19, 183.2 annapākakramaṃ vakṣye samāsena surārcite //
ĀK, 1, 20, 6.1 namatsurāsurādhīśamakuṭotpalaraśmibhiḥ /
ĀK, 1, 20, 184.1 avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi /
ĀK, 1, 23, 402.2 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite //
ĀK, 1, 23, 451.1 tatrāpyudakamālokya parīkṣeta surārcite /
ĀK, 1, 23, 495.1 śaradgrīṣmavasanteṣu hemante vā surārcite /
ĀK, 1, 23, 541.1 tadbhasma jārayetsūte triguṇe tu surārcite /
ĀK, 1, 23, 599.1 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
ĀK, 1, 23, 634.1 amaratvamavāpnoti vaktrasthena surādhipe /
ĀK, 1, 24, 194.2 jalūkā jāyate divyā mardanākhyā surārcite //
ĀK, 2, 1, 93.2 mākṣikaṃ mārayatyeva śuddhihīnaṃ surārcite //
ĀK, 2, 1, 320.2 dānavendravijitānpurā surān bhraṣṭakāntidhṛtidhairyatejasaḥ /
ĀK, 2, 5, 2.2 pīyamānātsuraistasmānnipetuḥ kṣudrabindavaḥ //
ĀK, 2, 8, 54.1 samutpattisthalaṃ tredhā nirdiṣṭaṃ suranāyike /
ĀK, 2, 9, 109.1 udumbaralatā citravallī caiva surārcite /
Āryāsaptaśatī
Āsapt, 1, 22.2 jayati surāsurahasitā lajjājihmekṣaṇā lakṣmīḥ //
Āsapt, 2, 163.2 raudre'nabhre'pi nabhaḥsurāpagāvārivṛṣṭir eva //
Āsapt, 2, 178.1 kṛtavividhamathanayatnaḥ parābhāvāya prabhuḥ surāsurayoḥ /
Āsapt, 2, 409.2 rakṣaka jayasi yad ekaḥ śūnye surasadasi sukham asmi //
Āsapt, 2, 634.1 surabhavane taruṇābhyāṃ parasparākṛṣṭadṛṣṭihṛdayābhyām /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 7.0 iha hi dharmārthakāmamokṣaparipanthirogopaśamāya brahmaprabhṛtibhiḥ praṇītāyurvedatantreṣvativistaratvena samprati vartamānālpāyurmedhasāṃ puruṣāṇāṃ na samyagarthādhigamaḥ tadanadhigamācca tadvihitārthānāmananuṣṭhāne tathaivopaplavo rujāmiti manvānaḥ paramakāruṇiko 'trabhavān agniveśo'lpāyurmedhasāmapi suropalambhārthaṃ nātisaṃkṣepavistaraṃ kāyacikitsāpradhānam āyurvedatantraṃ praṇetum ārabdhavān //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 38.1 utsādya dharmmān sakalān pramatto jitvāhave so'pi surān samastān /
Śyainikaśāstra
Śyainikaśāstra, 6, 13.2 surajadhvānavinyāsacaraṇanyāsaśālibhiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 3.2 devāḥ surasamājena mathyamāne mahodadhau /
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 4.1 pīyamānātsuraistasmādutthitāḥ kṣudrabindavaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.2 gaganacyutajātatvādūcire gaganaṃ surāḥ //
Bhāvaprakāśa
BhPr, 6, 2, 221.1 yadāmṛtaṃ vainateyo jahāra surasattamāt /
BhPr, 6, Guḍūcyādivarga, 3.1 hate tasminsurārātau rāvaṇe balagarvite /
BhPr, 6, 8, 39.1 purā lominadaityānāṃ nihatānāṃ surairyudhi /
Caurapañcaśikā
CauP, 1, 45.2 gandharvayakṣasurakiṃnaranāgakanyāṃ svargād aho nipatitām iva cintayāmi //
Dhanurveda
DhanV, 1, 14.2 saṃtarpya dānahomābhyāṃ surān śāstravidhānataḥ //
DhanV, 1, 196.1 khadvayaṃ surarddhīndunetrair akṣauhiṇī matā /
Gheraṇḍasaṃhitā
GherS, 5, 21.2 bhujyate surasaṃprītyā mitāhāram imaṃ viduḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 20.1 siddhikṣetrāṇi trīṇy āhūrahasyāni sureṣv api /
GokPurS, 1, 36.1 ye paśyanti mahākṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 1, 50.1 surāsuramanuṣyāś ca brahmāṇaṃ śaraṇaṃ yayuḥ /
GokPurS, 1, 50.2 tataḥ svayaṃbhuvā sārdhaṃ surā viṣṇum upāgaman //
GokPurS, 1, 52.1 iti niścitya te sarve kailāsam agaman surāḥ /
GokPurS, 1, 53.2 prītāḥ surās tad vibhajya jagṛhuḥ sattvam ātmanaḥ //
GokPurS, 1, 62.1 nīte liṅge rāvaṇena niḥśrīkāḥ syur dhruvaṃ surāḥ /
GokPurS, 1, 69.2 pratiṣṭhitaṃ bhavec chīghraṃ prayatadhvaṃ tathā surāḥ //
GokPurS, 2, 11.1 evaṃ vitathayatno 'sau rāvaṇo vañcitaḥ suraiḥ /
GokPurS, 2, 29.1 yad yad dattaṃ hutaṃ japtaṃ kṛtaṃ karma surottamāḥ /
GokPurS, 2, 39.2 sarve tapasvino rājan gokarṇe surapūjite //
GokPurS, 5, 9.2 asyopari mama kṣetraṃ gokarṇaṃ surapūjitam /
GokPurS, 6, 30.1 iti tasmai varaṃ datvā tatraivāntardadhuḥ surāḥ /
GokPurS, 6, 42.1 tīrtham etat suraśreṣṭhā hy āśramo liṅgam eva ca /
GokPurS, 6, 43.1 tathety uktvā tato devās tatraivāntardadhuḥ surāḥ /
GokPurS, 7, 38.3 śarīraṃ nāśasahitaṃ necchāmi surasattama //
GokPurS, 7, 71.3 tīrthaṃ liṅgaṃ suraśreṣṭhās trailokye cottamaṃ bhavet //
GokPurS, 7, 73.2 iti datvā varaṃ tasmai tatraivāntardadhuḥ surāḥ //
GokPurS, 8, 24.2 puraṃ hariharaṃ nāma gokarṇe surapūjitam //
GokPurS, 10, 41.2 vināyakena sahitās tatraivāntardadhuḥ surāḥ //
GokPurS, 11, 76.2 nadīnadaiḥ sarvatīrthaiḥ siddhaiḥ suragaṇaiḥ saha //
Gorakṣaśataka
GorŚ, 1, 54.2 bhujyate surasamprītyai mitāhāraḥ sa ucyate //
Haribhaktivilāsa
HBhVil, 1, 179.1 tam ekaṃ govindaṃ saccidānandavigraham pañcapadaṃ vṛndāvanasurabhūruhatalāsīnaṃ satataṃ samarudgaṇo 'haṃ paramayā stutyā toṣayāmi //
HBhVil, 2, 122.2 surās tvām abhiṣiñcyaṃ tu brahmaviṣṇumaheśvarāḥ /
HBhVil, 2, 254.1 yathā surāṇāṃ sarveṣāṃ paramaḥ parameśvaraḥ /
HBhVil, 3, 121.2 ye mānavā vigatarāgaparāvarajñā nārāyaṇaṃ suraguruṃ satataṃ smaranti /
HBhVil, 4, 53.3 devakanyāvṛtair lakṣaiḥ sevyate suranāyakaiḥ //
HBhVil, 4, 289.3 śaṅkhapadmādibhir yuktā pūjyate'sau surāsuraiḥ //
HBhVil, 5, 214.2 surāsuramanuṣyaiś ca sthāvaraiḥ pannagair api //
Haṃsadūta
Haṃsadūta, 1, 58.2 yaśodā yasyāntaḥ suranarabhujaṃgaiḥ parivṛtaṃ mukhadvārāvāradvayam avaluloke tribhuvanam //
Mugdhāvabodhinī
MuA zu RHT, 1, 4.2, 1.0 suretyādi //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 4.2, 3.0 yasmāddhetoḥ apīti niścayena asādhyaṃ rujaṃ śamayati sarvarūpānvitamasādhyaṃ divyauṣadhibhir api karmavipākenāpi sādhyate tacca kiṃviśiṣṭam asādhyaṃ suretyādiḥ surāś ca guravaś ca gāvaś ca dvijāś ca teṣāṃ yā hiṃsā hananam avamānanaṃ vātād utpanno yaḥ pāpakalāpo duṣkṛtapaṭala etasmād udbhavatīti //
MuA zu RHT, 1, 5.2, 6.0 anyathā anyaprakāreṇa śāṃkaraprādurbhāvaṃ vinā pāparujaṃ kuṣṭhaṃ suragurugodvijahiṃsāpāpakalāpodbhavaṃ kathaṃ śamayati //
MuA zu RHT, 1, 6.2, 11.2 mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 38.1 jitena labhyate lakṣmīr mṛtenāpi surāṅganāḥ /
ParDhSmṛti, 9, 57.2 trisaṃdhyaṃ snānam ity uktaṃ surāṇām arcanaṃ tathā //
Rasasaṃketakalikā
RSK, 1, 2.1 skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ /
RSK, 5, 21.1 rasarājaśulvagandhakasuratiktaiḥ pītabhṛṅgamaricaiśca /
Rasārṇavakalpa
RAK, 1, 415.2 rasāyanaṃ pravakṣyāmi yatsurairapi durlabham /
RAK, 1, 429.2 eṣu sthāneṣu vikhyātā auṣadhī surapūjitā //
RAK, 1, 430.2 āyuṣyaṃ sādhakendrasya dadāti surapūjitā //
RAK, 1, 440.1 sadbhāvena surauṣadhyāḥ patraṃ hastena mardayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 35.1 māndāravāṇāṃ ca mahanta varṣaṃ puṣpāṇi muñcanti surāḥ suhṛṣṭāḥ /
SDhPS, 11, 142.1 atha khalu bhagavān kṛtsnaṃ bodhisattvagaṇaṃ sasurāsuraṃ ca lokamāmantryaitadavocat /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.1 tiṣṭhase kena kāryeṇa tvamatra surasundari /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 31.2 surāsuragaṇe naṣṭe bhramase līlayārṇave //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 23.2 bhavāmi dakṣiṇe mārge yadyevaṃ surapūjitā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 43.1 sahitā ṛṣisaṃghaiśca tathā siddhasurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 35.2 tato rudraṃ surāḥ sarve daityāśca saha dānavaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.2 sa imāṃ prāpsyate kanyāṃ nānyathā vai surottamāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 35.2 pūjyā suraiśca siddhaiśca tasmādeṣā mahārṇavā //
SkPur (Rkh), Revākhaṇḍa, 8, 43.2 arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 31.2 pūrvakalpasamudbhūtāvasurau suradurjayau //
SkPur (Rkh), Revākhaṇḍa, 9, 32.2 surāsurasudurjeyau dānavau madhukaiṭabhau //
SkPur (Rkh), Revākhaṇḍa, 9, 35.1 sa viveśa mahārāja bhūtalaṃ sasurottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 47.2 divyā kāmagamā devī sarvatra surapūjitā //
SkPur (Rkh), Revākhaṇḍa, 11, 5.1 brahmāṇaṃ vā suraśreṣṭha keśavaṃ vā jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 11, 59.2 svargamokṣapradaṃ bhargaṃ bhaja mūḍha sureśvaram //
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 13, 21.1 evaṃ ta ṛṣayaḥ sarve tarpayantaḥ surānpitṝn /
SkPur (Rkh), Revākhaṇḍa, 13, 25.2 viṣṇuṃ brahmāṇamīśānamanyaṃ vā suramuttamam //
SkPur (Rkh), Revākhaṇḍa, 14, 41.1 dahyamānāḥ surāstatra patanti dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 15, 11.1 kapālahastā vikaṭā bhakṣayantī surāsurān /
SkPur (Rkh), Revākhaṇḍa, 15, 26.2 vandyamānāṃ suraiḥ siddhairmunisaṅghaiśca bhārata //
SkPur (Rkh), Revākhaṇḍa, 16, 2.1 maheśvaraḥ sarvasureśvarāṇāṃ mantrair anekekhabaddhamālī /
SkPur (Rkh), Revākhaṇḍa, 16, 7.2 bhītāśca sarve ṛṣayastataste surāsuraiścaiva mahoragaiśca //
SkPur (Rkh), Revākhaṇḍa, 16, 11.1 niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān //
SkPur (Rkh), Revākhaṇḍa, 17, 7.2 sāsurānsuragandharvān sayakṣoragarākṣasān //
SkPur (Rkh), Revākhaṇḍa, 19, 4.1 suraiḥ pravālakamayairlāṅguladhvajaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 19, 49.1 jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 55.2 tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca //
SkPur (Rkh), Revākhaṇḍa, 21, 34.2 ṣaṣṭivarṣasahasrāṇi krīḍate surapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 20.2 tāḍitāste surāstrastā viṣṇuṃ vai śaraṇaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 29.2 pūjayitvā surāḥ sarve jagmuste tridaśālayam //
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 22.2 evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 23.1 prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 26, 24.3 kiṃ kurmo vadata kṣipraṃ ko 'nyaḥ sevyaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 26.1 evamuktāstu rudreṇa pratyavocansurarṣabhāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 75.1 dṛṣṭvā devarṣim āyāntaṃ nāradaṃ surapūjitam /
SkPur (Rkh), Revākhaṇḍa, 26, 158.1 prīte gurau tataḥ sarvaṃ jagatprītaṃ surāsuram /
SkPur (Rkh), Revākhaṇḍa, 28, 81.2 yadi te 'ham anugrāhyo vadhyo vā surasattama //
SkPur (Rkh), Revākhaṇḍa, 28, 87.2 jaya sukhareśa suralokasāra jaya sarvasakalanirdagdhasāra //
SkPur (Rkh), Revākhaṇḍa, 28, 89.2 jaya siddhasurāsuravinatacaraṇa jaya rudra raudrabhavajaladhitaraṇa //
SkPur (Rkh), Revākhaṇḍa, 28, 91.2 jaya surāsuradevagaṇeśa namo hayavānarasiṃhagajendramukha //
SkPur (Rkh), Revākhaṇḍa, 28, 98.2 indrastvaṃ devadeveśa suranātha namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 28, 104.3 svarge martye ca pātāle pūjitaḥ sasurāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 22.1 tatra cānye surāḥ siddhā yakṣagandharvakiṃnarāḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 8.2 vepamānaḥ suraśreṣṭhaḥ kṛtāñjaliruvāca ha //
SkPur (Rkh), Revākhaṇḍa, 33, 45.1 sa mṛto hyagniloke tu krīḍate surapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 3.2 trailokyavijayī raudraḥ surāsurabhayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 2.2 kathaṃ tāta surāḥ sarve dānavairbalavattaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 23.3 akṛtvādhaśva vai tāsāṃ mānaṃ surasupūjitam //
SkPur (Rkh), Revākhaṇḍa, 38, 51.2 ārtānprāha surānsarvānmā viṣādaṃ gamiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 38, 67.2 vandyamānaḥ suraiḥ sārddhaṃ kailāsamagamat prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 19.2 vandyamānā suraiḥ siddhair ājagāma dharātalam //
SkPur (Rkh), Revākhaṇḍa, 41, 2.1 tapaḥ kṛtvā suvipulaṃ surāsurabhayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 44, 19.1 yathā gayāśiraḥ puṇyaṃ surāṇāṃ ca yathā śilā /
SkPur (Rkh), Revākhaṇḍa, 44, 21.2 abhyarcitaṃ suraṃ dṛṣṭvā gaṇanāthaṃ gajānanam //
SkPur (Rkh), Revākhaṇḍa, 45, 6.1 hṛṣṭapuṣṭo vasan martye sa surairnābhibhūyate /
SkPur (Rkh), Revākhaṇḍa, 45, 23.3 surān sarvān vijeṣyāmi tvatprasādān maheśvara //
SkPur (Rkh), Revākhaṇḍa, 45, 32.1 uccatvamāpto deveśi anyānapi surāsurān //
SkPur (Rkh), Revākhaṇḍa, 45, 33.3 viṣṇuvarjaṃ surānsarvāñjayasveti varaṃ vada //
SkPur (Rkh), Revākhaṇḍa, 45, 38.1 viṣṇuvarjaṃ surān sarvāñjeṣyasi tvaṃ ca māṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 46, 13.2 hṛṣṭastuṣṭo vasan martye sa surair nābhyabhūyata //
SkPur (Rkh), Revākhaṇḍa, 46, 17.2 suranāthāndhako nāma daityaḥ śambhuvarorjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 30.2 upaviṣṭāḥ surāḥ sarve yamamārutakinnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 33.2 tataḥ pravavṛte yuddhamandhakasya suraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 46, 35.1 saṃtāpitāḥ surāḥ sarve kṣayaṃ nītā hyanekaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 3.2 dṛṣṭvā padmodbhavaṃ devaṃ sāṣṭāṅgaṃ praṇatāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 47, 13.1 stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 13.2 samprahṛṣṭamanā bhūtvā surasaṅghamuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 47, 18.2 tatheti coktaḥ kamalāsanena surāsurair vanditapādapadmaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 20.3 taṃ haniṣyāmyahaṃ pāpaṃ yena saṃtāpitāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 40.1 āgatāśca surāḥ sarve brahmādyā vasubhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 48, 54.2 mahad yuddham abhūt tātasurāsurabhayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 49, 31.2 nṛtyagītais tathā stotraiḥ sarvaiścāpi surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 33.1 tridhā yatrekṣyate 'dyāpi hyāvartaḥ surapūritaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 40.1 pañcarephasamāyuktaṃ kṣakāraṃ surapūjitam /
SkPur (Rkh), Revākhaṇḍa, 56, 5.1 tatra cāhvānitā gaṅgā brahmādyairakhilaiḥ suraiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 43.2 durlabhaṃ yatsuraiḥ sarvair matprasādāl labhiṣyatha //
SkPur (Rkh), Revākhaṇḍa, 62, 4.2 tatra snātvā surāḥ sarve sthāpayitvā umāpatim //
SkPur (Rkh), Revākhaṇḍa, 62, 5.2 hṛṣṭacittāḥ surāḥ sarve jagmurākāśamaṇḍalam //
SkPur (Rkh), Revākhaṇḍa, 62, 22.2 te 'pi yānti narā loke śāṃkare surapūjite //
SkPur (Rkh), Revākhaṇḍa, 67, 1.3 luṅkeśvaram iti khyātaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 76, 9.1 śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 85, 42.2 ityākarṇya gato vipraḥ saṅgamaṃ suradurlabhe //
SkPur (Rkh), Revākhaṇḍa, 85, 87.1 ye vrajanti mahātmānaḥ saṅgame suradurlabhe /
SkPur (Rkh), Revākhaṇḍa, 90, 10.1 tuṣṭuvurvividhaiḥ stotrair vāgīśapramukhāḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 12.2 svāgataṃ surasaṅghasya kāntirnaṣṭā purātanī /
SkPur (Rkh), Revākhaṇḍa, 90, 18.2 kimāgamanakṛtyaṃ vo brūta niḥsaṃśayaṃ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 25.2 tālameghena vo madhye balī tena samaḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 26.1 tataḥ suragaṇāḥ sarve viriñcipramukhā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 48.2 ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 55.1 garutmānavadhītsainyamavadhyaṃ yatsurāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 66.2 avadhyaḥ surasaṅghānāṃ sūditaḥ keśava tvayā //
SkPur (Rkh), Revākhaṇḍa, 90, 80.2 te yānti paramaṃ lokaṃ surāsuranamaskṛtam //
SkPur (Rkh), Revākhaṇḍa, 97, 72.2 tato nāradavākyena āgatāḥ surasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 76.1 vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 120.2 evaṃ sā narmadā proktā brahmādyaiḥ surasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 24.2 putrārthitvaṃ samuddiśya toṣayāmi surottamān //
SkPur (Rkh), Revākhaṇḍa, 103, 58.2 vepamānā tataḥ sādhvī surāndṛṣṭvā muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 9.1 jvalacca cakraṃ niśitaṃ bhayaṃkaraṃ surāsurāṇāṃ ca sudarśanaṃ raṇe /
SkPur (Rkh), Revākhaṇḍa, 111, 3.3 vijñaptena suraiḥ sarvairumādevī vivāhitā //
SkPur (Rkh), Revākhaṇḍa, 111, 4.1 nāsti senāpatiḥ kaściddevānāṃ surasattama /
SkPur (Rkh), Revākhaṇḍa, 111, 12.1 ahaṃ yasmāt suraiḥ sarvairyācitā putrajanmani /
SkPur (Rkh), Revākhaṇḍa, 111, 14.2 mama tejastvayā śakyaṃ gṛhītuṃ surasattama /
SkPur (Rkh), Revākhaṇḍa, 111, 34.2 surāsurādīṃśca jayeti coktvā jagāma kailāsavaraṃ mahātmā //
SkPur (Rkh), Revākhaṇḍa, 111, 35.2 sthāpayitvā mahādevaṃ jagāma surasannidhau //
SkPur (Rkh), Revākhaṇḍa, 115, 7.2 jagāmākāśamāviśya vandyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 6.2 diśo bhāgaṃ suraiḥ sārddhaṃ tato hatyā na muñcati //
SkPur (Rkh), Revākhaṇḍa, 118, 10.1 tyaktvā rājyaṃ suraiḥ sārdhaṃ jagāma tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 118, 21.1 tatrājagmuḥ surāḥ sarve yatra devaḥ śatakratuḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 25.2 tasmātsarve suraśreṣṭhā vijñāpyaṃ mama samprati //
SkPur (Rkh), Revākhaṇḍa, 120, 16.2 śaṅkhacakradharasyeśā nāhaṃ sarve surāsurāḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 1.3 yatra siddhiṃ parāṃ prāptaḥ somarājaḥ surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 11.2 tyaktvā lokaṃ surendrāṇāṃ martyalokamupāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 3.1 bhūtaṃ bhavyaṃ bhaviṣyacca yatsurāsuramānave /
SkPur (Rkh), Revākhaṇḍa, 132, 13.1 te gacchantyamalaṃ sthānaṃ yatsurair api durlabham /
SkPur (Rkh), Revākhaṇḍa, 136, 14.1 tyaktvā rājyaṃ suraiḥ sārddhaṃ gataśrīko jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 146, 89.1 pibanpitṝn prīṇayate khādanollekhane surān /
SkPur (Rkh), Revākhaṇḍa, 150, 8.1 tena sampāditā lokāstapasā sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.1 kāmena rahitā lokāḥ sasurāsuramānavāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 31.2 abhyanandaṃs tato devaṃ surāsuramahoragāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 32.1 namaste devadeveśa kṛtārthāḥ surasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 13.2 sthāpayitvā surān sarvān gato viṣṇuḥ svakaṃ puram //
SkPur (Rkh), Revākhaṇḍa, 156, 6.1 devarājaḥ suraiḥ sārddhaṃ vāyumārgavyavasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 157, 11.2 sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām //
SkPur (Rkh), Revākhaṇḍa, 164, 1.3 yatra saṃnihito bhānuḥ pūjyamānaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 8.1 sa gacchet paramaṃ lokaṃ yaḥ surairapi durlabhaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 18.3 na snānaṃ na japo homo nātithyaṃ na surārcanam //
SkPur (Rkh), Revākhaṇḍa, 172, 12.2 yadi prasannā me devāḥ samāyātāḥ suraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 172, 17.1 mantrayitvā suraiḥ sarvair dattā māṇḍavyadhīmate /
SkPur (Rkh), Revākhaṇḍa, 173, 10.2 hatvā surebhyastatsthānaṃ tataścāntardadhe prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 5.2 pūjyamānaḥ suraiḥ siddhais tiṣṭhate brahmavādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 17.2 tasya te dvādaśābdāni tṛptā yānti surālayam //
SkPur (Rkh), Revākhaṇḍa, 176, 4.2 muktaṃ tatra suraiḥ khātvā devakhātaṃ tato 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 176, 5.3 surāḥ sarve kathaṃ tatra mumucur vāri tīrthajam /
SkPur (Rkh), Revākhaṇḍa, 176, 7.1 prabhāsādyeṣu tīrtheṣu snānaṃ cakruḥ surāstadā /
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 12.2 bhobhoḥ surā hi tapasā tuṣṭo 'haṃ vo viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 20.2 sarvapāpaharaṃ divyaṃ sarvairapi surādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 21.1 evamuktāḥ surāḥ sarve khātaṃ kṛtvā tathottare /
SkPur (Rkh), Revākhaṇḍa, 176, 24.2 bhaviṣyati surairuktaṃ śṛṇoti sakalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 180, 72.1 tatra tīrthe tu rājendra durlabho 'pi surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 27.1 śivasya paramaṃ sthānaṃ yatsurairapi durlabham /
SkPur (Rkh), Revākhaṇḍa, 186, 33.2 ajaraścāmaraścaiva adhṛṣyaśca surāsuraiḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 7.2 namo namaste deveśa surārtihara sarvaga /
SkPur (Rkh), Revākhaṇḍa, 189, 10.1 evamuktaḥ suraiḥ sarvaiḥ keśavaḥ parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 190, 2.1 yatra siddhiṃ parāṃ prāptaḥ somo rājā surottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 13.2 tyaktvā lokaṃ surendrāṇāṃ martyalokam upāgataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 83.1 bhavantyaḥ sa ca devendro lokāśca sasurāsurāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 6.2 paśyatehākhilāṃl lokān mama dehe surāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 19.1 sureṣu sarveṣu na so 'sti kaścin manuṣyalokeṣu na so 'sti kaścit /
SkPur (Rkh), Revākhaṇḍa, 194, 11.1 bhūtvā jagmustadarthaṃ te sā tu pṛṣṭavatī surān /
SkPur (Rkh), Revākhaṇḍa, 194, 21.3 tayā tathoktas tad rūpaṃ muktvā vai surapūjitam //
SkPur (Rkh), Revākhaṇḍa, 194, 29.1 varaṃ vṛṇīṣva deveśi vāñchitaṃ durlabhaṃ suraiḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 35.2 surāsuramanuṣyāṇāṃ yathāhamapi cāśrayaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 56.2 brahmaṇo juhvato vahniṃ yāvaddeśasthitaiḥ suraiḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 76.2 pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ /
SkPur (Rkh), Revākhaṇḍa, 217, 1.2 eraṇḍīsaṅgamaṃ gacchet surāsuranamaskṛtam /
SkPur (Rkh), Revākhaṇḍa, 227, 32.2 snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam //
SkPur (Rkh), Revākhaṇḍa, 227, 37.2 tīrthe gatvā tathā snātvā kṛtvā caiva surārcanam //
Sātvatatantra
SātT, 2, 9.2 trailokyagopanavidhau suranātha īśa nāmnā suyajña iti viśrutakīrtir āśiḥ //
SātT, 2, 16.2 tatrāṣṭabāhur abhavad bhagavān bhavāya prāptā nutiḥ suranarādikṛtāpi tena //
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 24.1 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ /
SātT, 2, 35.2 hatvā krūrasurendravairihariṇaṃ mārīcasaṃjñaṃ tato laṅkeśāhṛtasītayā khalu punaḥ prāpto dṛśām īdṛśām //
SātT, 2, 50.1 kaṃsānuśiṣṭasuraśatrugaṇān ulūkīmukhyān haniṣyati vrajasthitaye mahādrim /
SātT, 2, 50.2 dhṛtvocchilīndhram iva sapta dināni vāmahaste pragṛhya suranāthamadaṃ pramārṣṭā //
SātT, 2, 65.1 pākhaṇḍaśāstram adhikalpya suradviṣāṇāṃ kartā jinasya tanayo bhagavān gayāyām /
SātT, 4, 43.3 vidheyaṃ kathitaṃ sarvaṃ tvayā me surasattama /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 151.2 surāsurājeyaraṇyo jitamāgadhayūthapaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 186.2 brahmādisurasaṃgītavītamānuṣaceṣṭitaḥ //
SātT, 7, 16.2 caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama /
SātT, 8, 16.1 ahaṃ brahmā surendrāś ca ye bhajāmo divāniśam /
SātT, 9, 21.2 mañjīrair vilasatpiśaṅgavalayaṃ lakṣmyāṅkitaṃ śāśvatam sarveśaṃ karuṇākaraṃ suravarair bhaktaiḥ samāsevitam //
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 7, 2.2 surāsuragaṇaiḥ pūjyā sarvakāryārthasādhinī //
UḍḍT, 8, 13.10 etac cūrṇaṃ surebhyo 'pi durlabham /
UḍḍT, 9, 24.1 yājyasya rudrasaṃkāśaṃ rudrahastaṃ surāsuraiḥ /
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //