Occurrences

Mahābhārata
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 113, 37.5 tayāhūtaḥ suraḥ putraṃ pradāsyati suropamam /
MBh, 13, 17, 125.1 indur visargaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ /
Liṅgapurāṇa
LiPur, 1, 65, 164.1 vibudhāgryaḥ suraḥ śreṣṭhaḥ svargadevastathottamaḥ /
LiPur, 1, 72, 77.2 sūryākṣaḥ sūrināmā ca suraḥ sundara eva ca //
Matsyapurāṇa
MPur, 139, 5.2 sa enaṃ kārayeccūrṇaṃ balinaikaiṣuṇā suraḥ //
MPur, 150, 162.1 ahaṃ nemiḥ suro naiva kālaneme vidasva mām /
MPur, 154, 397.2 sa daityarājo'pi mahāphalodayo vimūlitāśeṣasuro hi tārakaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 7, 7.0 atra matibuddhipidhānasthāpanoddeśād ghaṭapaṭavat siddhatvāc ca buddhiḥ siddhā tathā paropadeśāt svātmaparātmaprativibhāgadarśanāt suro'haṃ naro'hamiti bhinnavṛttitvāc cāhaṃkāraḥ siddhaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 12.2 sarveśaḥ sarvagaḥ sarvaḥ sarvavitsarvadaḥ suraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 48.2 ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ /