Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Narmamālā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 1, 163, 19.1 tataḥ pravṛṣṭastatrāsīd yathāpūrvaṃ surārihā /
MBh, 3, 98, 23.2 anena vajrapravareṇa deva bhasmīkuruṣvādya surārim ugram //
MBh, 3, 164, 19.2 uvāca bhagavān vākyaṃ smayann iva surārihā //
MBh, 3, 214, 20.2 nyastaṃ yat tripuraghnena surārivinikṛntanam //
MBh, 12, 114, 3.1 surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ /
MBh, 13, 17, 99.2 amareśo mahādevo viśvadevaḥ surārihā //
MBh, 13, 135, 35.2 ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā //
Rāmāyaṇa
Rām, Yu, 4, 82.2 surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā //
Rām, Yu, 55, 69.1 sa bhūtale bhīmabalābhipiṣṭaḥ surāribhistair abhihanyamānaḥ /
Rām, Yu, 55, 107.2 tair āhato vajrasamapravegair na cukṣubhe na vyathate surāriḥ //
Rām, Utt, 6, 30.2 surārīn sūdayiṣyāmi surā bhavata vijvarāḥ //
Liṅgapurāṇa
LiPur, 1, 41, 56.1 spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā /
LiPur, 1, 65, 124.2 amareśo mahāghoro viśvadevaḥ surārihā //
LiPur, 2, 18, 67.1 tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā //
Matsyapurāṇa
MPur, 69, 62.1 idameva kṛtaṃ mahendramukhyair vasubhirdevasurāribhistathā tu /
MPur, 72, 23.2 ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā //
MPur, 131, 23.1 tataḥ surārayaḥ sarve'śeṣakopā raṇājire /
MPur, 137, 1.2 pramathaiḥ samare bhinnāstraipurāste surārayaḥ /
MPur, 140, 8.2 modamānāḥ samāsedurdevadevaiḥ surārayaḥ //
MPur, 154, 70.2 sa bhaviṣyati hantā vai surārīṇāmasaṃśayam //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 5.2 mṛtyuṃ bhāskaranandano narapateyodhakṣayaviprarāṭ sarvāṇy aiva surārimantrivṛṣabhaḥ saṃpiṇḍitā bhārgavaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 152.1 asurā ditidanujāḥ pātālaukaḥsurārayaḥ /
Bhāratamañjarī
BhāMañj, 1, 218.1 devāḥ sasiddhagandharvāḥ surāridalanodyatāḥ /
Garuḍapurāṇa
GarPur, 1, 87, 53.2 surārayo gaṇāścaite pratyekaṃ daśako gaṇaḥ //
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
Narmamālā
KṣNarm, 1, 23.2 vañcane bahumāyaiśca bahurūpaiḥ surāribhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.1 tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā /
SkPur (Rkh), Revākhaṇḍa, 28, 65.2 yadi vairaṃ surāreśca puruṣoparipāvaka //
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //
Sātvatatantra
SātT, 2, 47.1 vṛṣṇeḥ kule tu bhagavān baladevanāmā yasmād balān atibalān adalat surārīn /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 indramitraḥ surārighnaḥ sūnṛtādharmanandanaḥ //