Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Ṭikanikayātrā
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 1, 163, 19.1 tataḥ pravṛṣṭastatrāsīd yathāpūrvaṃ surārihā /
MBh, 3, 164, 19.2 uvāca bhagavān vākyaṃ smayann iva surārihā //
MBh, 3, 214, 20.2 nyastaṃ yat tripuraghnena surārivinikṛntanam //
MBh, 12, 114, 3.1 surārinilayaḥ śaśvat sāgaraḥ saritāṃ patiḥ /
MBh, 13, 17, 99.2 amareśo mahādevo viśvadevaḥ surārihā //
MBh, 13, 135, 35.2 ajo durmarṣaṇaḥ śāstā viśrutātmā surārihā //
Rāmāyaṇa
Rām, Yu, 4, 82.2 surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā //
Liṅgapurāṇa
LiPur, 1, 41, 56.1 spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā /
LiPur, 1, 65, 124.2 amareśo mahāghoro viśvadevaḥ surārihā //
LiPur, 2, 18, 67.1 tuṣṭo'smītyāha devebhyo varaṃ dātuṃ surārihā //
Matsyapurāṇa
MPur, 72, 23.2 ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 5.2 mṛtyuṃ bhāskaranandano narapateyodhakṣayaviprarāṭ sarvāṇy aiva surārimantrivṛṣabhaḥ saṃpiṇḍitā bhārgavaḥ //
Bhāratamañjarī
BhāMañj, 1, 218.1 devāḥ sasiddhagandharvāḥ surāridalanodyatāḥ /
Garuḍapurāṇa
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 2.1 tvayā hyekārṇave suptaḥ padmanābhaḥ surārihā /
SkPur (Rkh), Revākhaṇḍa, 85, 60.2 surārisūdanaṃ dadhyau sugatir me bhavatviti //