Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Mātṛkābhedatantra
Rasaratnākara
Rasārṇava
Skandapurāṇa
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 21.1 so 'bhigamya jayāśīrbhirabhinandya sureśvaram /
Mahābhārata
MBh, 1, 120, 6.1 tato jālapadīṃ nāma devakanyāṃ sureśvaraḥ /
MBh, 1, 215, 11.63 svayaṃ māṃ devadeveśa yājayasva sureśvara /
MBh, 1, 217, 18.2 ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ //
MBh, 1, 218, 8.2 śiraścicheda gacchantyāstām apaśyat sureśvaraḥ //
MBh, 1, 225, 7.1 tato 'ntarikṣād bhagavān avatīrya sureśvaraḥ /
MBh, 3, 40, 30.1 ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ /
MBh, 3, 89, 5.2 gataḥ śakrasya sadanaṃ tatrāpaśyaṃ sureśvaram //
MBh, 3, 170, 53.3 na hyetat saṃyuge kartum api śaktaḥ sureśvaraḥ //
MBh, 3, 195, 15.2 vipāṃsulāṃ mahīṃ kurvan vavarṣa ca sureśvaraḥ //
MBh, 3, 216, 3.1 saṃdigdhaṃ vijayaṃ dṛṣṭvā vijayepsuḥ sureśvaraḥ /
MBh, 3, 218, 8.3 kathaṃ devagaṇāṃścaiva pāti nityaṃ sureśvaraḥ //
MBh, 3, 218, 9.3 tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ //
MBh, 3, 233, 16.2 na śāstā vidyate 'smākam anyas tasmāt sureśvarāt //
MBh, 3, 235, 5.1 jñātvā cikīrṣitaṃ caiṣāṃ mām uvāca sureśvaraḥ /
MBh, 5, 13, 18.1 saṃvibhajya ca bhūteṣu visṛjya ca sureśvaraḥ /
MBh, 5, 119, 10.2 vājapeyena yajñena tarpayanti sureśvaram //
MBh, 5, 145, 24.1 yadā tvarājake rāṣṭre na vavarṣa sureśvaraḥ /
MBh, 7, 69, 62.3 badhānānena mantreṇa mānasena sureśvara //
MBh, 7, 160, 15.1 khāṇḍave yena bhagavān pratyudyātaḥ sureśvaraḥ /
MBh, 8, 66, 14.2 nijaghnuṣe devaripūn sureśvaraḥ svayaṃ dadau yat sumanāḥ kirīṭine //
MBh, 12, 65, 16.2 tvaṃ bandhubhūto hyasmākaṃ kṣatriyāṇāṃ sureśvara //
MBh, 12, 201, 19.1 haraśca bahurūpaśca tryambakaśca sureśvaraḥ /
MBh, 12, 219, 5.2 saṃtāpād bhraśyate rūpaṃ dharmaścaiva sureśvara //
MBh, 12, 250, 8.2 iccheyaṃ tvatprasādācca tapastaptuṃ sureśvara //
MBh, 12, 272, 24.2 āryāṃ yuddhe matiṃ kṛtvā jahi śatruṃ sureśvara //
MBh, 12, 272, 25.2 nirīkṣate tvāṃ bhagavāṃstyaja mohaṃ sureśvara //
MBh, 12, 272, 35.2 jahi tvaṃ yogam āsthāya māvamaṃsthāḥ sureśvara //
MBh, 12, 272, 37.2 mahābalatvaṃ ca tathā tejaścāgryaṃ sureśvara //
MBh, 13, 12, 5.1 indro jñātvā tu taṃ yajñaṃ mahābhāgaḥ sureśvaraḥ /
MBh, 13, 14, 166.2 tena nārghyaṃ mayā dattaṃ pādyaṃ cāpi sureśvara //
MBh, 13, 40, 22.1 yajñakāro gamiṣyāmi ruciṃ cemāṃ sureśvaraḥ /
MBh, 13, 72, 15.1 etat te sarvam ākhyātaṃ naipuṇena sureśvara /
MBh, 13, 127, 2.1 tapaścacāra dharmātmā vṛṣabhāṅkaḥ sureśvaraḥ /
MBh, 13, 135, 44.1 amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ /
MBh, 14, 76, 27.2 vavarṣa dhanuṣā pārtho varṣāṇīva sureśvaraḥ //
MBh, 17, 3, 3.2 na vinā bhrātṛbhiḥ svargam icche gantuṃ sureśvara //
Rāmāyaṇa
Rām, Bā, 63, 2.2 vrīḍitā prāñjalir bhūtvā pratyuvāca sureśvaram //
Rām, Bā, 75, 17.1 akṣayyaṃ madhuhantāraṃ jānāmi tvāṃ sureśvaram /
Rām, Su, 47, 13.2 anvāsyamānaṃ sacivaiḥ surair iva sureśvaram //
Rām, Su, 49, 4.2 piteva bandhur lokasya sureśvarasamadyutiḥ //
Rām, Utt, 8, 4.1 parāṅmukhavadhaṃ pāpaṃ yaḥ karoti sureśvara /
Rām, Utt, 75, 13.1 yadyasau tapa ātiṣṭhed bhūya eva sureśvara /
Rām, Utt, 75, 14.2 kṣaṇaṃ hi na bhaved vṛtraḥ kruddhe tvayi sureśvara //
Kūrmapurāṇa
KūPur, 1, 46, 24.2 tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ //
Liṅgapurāṇa
LiPur, 1, 7, 28.2 vaivasvata ṛkārastu manuḥ kṛṣṇaḥ sureśvaraḥ //
LiPur, 1, 32, 13.2 asmākaṃ dahyamānānāṃ trātā bhava sureśvara //
LiPur, 1, 42, 29.2 tvayāhaṃ nandito yasmānnandī nāmnā sureśvara //
LiPur, 1, 43, 26.1 samālokya ca tuṣṭātmā mahādevaḥ sureśvaraḥ /
LiPur, 1, 53, 57.1 tadā svayaṃ vṛtraripuḥ surendraiḥ sureśvaraḥ sarvasamṛddhihetuḥ /
LiPur, 1, 53, 57.2 sureśvaraṃ yakṣamuvāca ko vā bhavānitītthaṃ sa kutūhalātmā //
LiPur, 1, 63, 21.1 haraś ca bahurūpaś ca tryaṃbakaś ca sureśvaraḥ /
LiPur, 1, 72, 99.1 atha nirīkṣya sureśvaramīśvaraṃ sagaṇamadrisutāsahitaṃ tadā /
LiPur, 1, 92, 180.2 dravyahīnaṃ kriyāhīnaṃ śraddhāhīnaṃ sureśvara //
LiPur, 1, 93, 21.1 hiraṇyanetratanayaṃ śūlāgrasthaṃ sureśvaraḥ /
LiPur, 1, 105, 7.1 tatastadā niśamya vai pinākadhṛk sureśvaraḥ /
LiPur, 2, 27, 104.2 sadyojāto 'nugraheśaḥ krūrasenaḥ sureśvaraḥ //
LiPur, 2, 51, 7.1 purā tvaṣṭā prajānātho hataputraḥ sureśvarāt /
Matsyapurāṇa
MPur, 5, 29.2 haraśca bahurūpaśca tryambakaśca sureśvaraḥ //
MPur, 135, 13.1 ityukto vai bhagavatā rudreṇeha sureśvaraḥ /
Nāṭyaśāstra
NāṭŚ, 1, 19.1 utpādya nāṭyavedaṃ tu brahmovāca sureśvaram /
NāṭŚ, 1, 78.2 asya rakṣāvidhiṃ samyagājñāpaya sureśvara //
Viṣṇupurāṇa
ViPur, 1, 9, 48.2 tatkāraṇānāṃ hetuṃ taṃ praṇato 'smi sureśvaram //
ViPur, 1, 19, 76.2 guṇāśrayā namas tasyai śāśvatāyai sureśvara //
Viṣṇusmṛti
ViSmṛ, 20, 24.1 caturdaśa vinaśyanti kalpe kalpe sureśvarāḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 6, 17.1 eka eveśvarastasmin surakārye sureśvaraḥ /
BhāgPur, 10, 3, 22.1 ayaṃ tvasabhyastava janma nau gṛhe śrutvāgrajāṃste nyavadhītsureśvara /
Bhāratamañjarī
BhāMañj, 1, 142.1 tatprabhāvātsamudbhūto yayau jetuṃ sureśvaram /
BhāMañj, 1, 1375.1 athārjunena vijite suracakre sureśvaraḥ /
BhāMañj, 1, 1391.2 karmaṇā vismitastena sametyātha sureśvaraḥ //
BhāMañj, 13, 1012.1 viratā brahmaṇo vākyādbrahmahatyā sureśvaram /
BhāMañj, 17, 25.1 yadyasti sukṛtaṃ kiṃcinmama tena sureśvara /
Garuḍapurāṇa
GarPur, 1, 43, 39.2 tatsarvaṃ pūrṇamevāstu tvatprasādātsureśvara //
GarPur, 1, 91, 10.1 adhyakṣaṃ jāgradādīnāṃ śāntarūpaṃ sureśvaram /
Mātṛkābhedatantra
MBhT, 4, 1.3 śrutaṃ vede purāṇe ca tava vaktre sureśvara //
Rasaratnākara
RRĀ, Ras.kh., 8, 33.2 śrīśaile dakṣiṇe dvāre jāleśvarasureśvarau //
Rasārṇava
RArṇ, 1, 32.2 avatāraṃ rasendrasya māhātmyaṃ tu sureśvara /
RArṇ, 5, 1.2 niyāmanādikaṃ karma krāmaṇāntaṃ sureśvara /
RArṇ, 8, 1.2 mahārasānāṃ lohānāṃ ratnānāṃ ca sureśvara /
Skandapurāṇa
SkPur, 13, 55.2 brahmādyā nemire tūrṇaṃ sarva eva sureśvarāḥ //
SkPur, 15, 4.1 athātatāyinaṃ vyāsa veddhukāmaṃ sureśvaram /
SkPur, 25, 53.2 diśantu sarvaṃ manasepsitaṃ ca me sureśvarāḥ puṣṭimanuttamāṃ tathā //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 1.3 yogajñānaṃ vinā siddhirnāsti satyaṃ sureśvara //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 20.1 kathayasva sadānanda sarvajñastvaṃ sureśvara /
Ānandakanda
ĀK, 1, 12, 43.2 śrīgirer dakṣiṇadvāre vajreśvarasureśvarau //
ĀK, 1, 23, 1.3 śaṃbho tava prasādena kṛpāṃbhodhe sureśvara //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 75.1 vākpaṭutvaṃ sa labhatu tvatprasādāt sureśvara /
Haribhaktivilāsa
HBhVil, 3, 262.2 jagatsraṣṭar jaganmardin namāmi tvāṃ sureśvara //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 19.1 sthānādi daśa catvāri na śobhante sureśvara /
SkPur (Rkh), Revākhaṇḍa, 9, 19.2 praṇamāmy alpavīryatvād vedahīnaḥ sureśvara //
SkPur (Rkh), Revākhaṇḍa, 28, 11.2 akṣe sureśvaraṃ devam agrakīlyāṃ dhanādhipam //
SkPur (Rkh), Revākhaṇḍa, 28, 90.1 jaya giriśa sureśvaramānanīya jaya sūkṣmarūpa saṃcitanīya /
SkPur (Rkh), Revākhaṇḍa, 36, 6.1 tamuvācābhiśaptaṃ cāpyanāthaṃ ca sureśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 55.1 brahmatejo hi balavaddvijānāṃ hi sureśvara /
SkPur (Rkh), Revākhaṇḍa, 46, 25.2 nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara /
SkPur (Rkh), Revākhaṇḍa, 98, 7.2 durbhagatvena dagdhāhaṃ sakhīmadhye sureśvara /
SkPur (Rkh), Revākhaṇḍa, 122, 31.2 gatasattvaḥ sa viprendraḥ samāśritya sureśvaram //
SkPur (Rkh), Revākhaṇḍa, 138, 2.1 gautamena purā śaptaṃ jñātvā devāḥ sureśvaram /
SkPur (Rkh), Revākhaṇḍa, 140, 3.2 vasavo vāyunā sārddhaṃ candrādityau sureśvara //
SkPur (Rkh), Revākhaṇḍa, 168, 24.1 yadi tuṣṭo mahādeva varado 'si sureśvara /
SkPur (Rkh), Revākhaṇḍa, 181, 35.2 yadā sarvaiḥ parityakto lokālokaiḥ sureśvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 5.2 icchāmi vāhanaṃ viṣṇordvijendratvaṃ sureśvara /
SkPur (Rkh), Revākhaṇḍa, 198, 54.2 anādinidhanā devī hyapratarkyā sureśvara //
Sātvatatantra
SātT, 5, 3.2 dharmaṃ ca nāmasaṃkhyā ca samāsena sureśvara //