Occurrences

Śāṅkhāyanagṛhyasūtra
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Mṛgendraṭīkā
Nighaṇṭuśeṣa
Rājanighaṇṭu
Ānandakanda

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 3.1 sarvauṣadhiphalottamaiḥ surabhimiśraiḥ saśiraskāṃ kanyām āplāvya raktam ahataṃ vā vāsaḥ paridhāya //
Mahābhārata
MBh, 12, 183, 13.1 susukhaḥ pavanaḥ svarge gandhaśca surabhistathā /
Amarakośa
AKośa, 1, 145.1 vasante puṣpasamayaḥ surabhirgrīṣma ūṣmakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 38.3 dhāvanyau surabhiṃ sthire kṛmiharaṃ pattraṃ truṭīṃ reṇukām /
Kirātārjunīya
Kir, 10, 30.2 surabhimukhahimāgamāntaśaṃsī samupayayau śiśiraḥ smaraikabandhuḥ //
Liṅgapurāṇa
LiPur, 1, 2, 27.2 daurātmyaṃ kauśikasyātha surabherbandhanaṃ tathā //
Matsyapurāṇa
MPur, 48, 80.1 tatastaṃ dīrghatamasaṃ surabhirvākyamabravīt /
MPur, 51, 38.2 surabhirvasumānnādo haryaśvaścaiva rukmavān //
Abhidhānacintāmaṇi
AbhCint, 2, 70.2 vasanta iṣyaḥ surabhiḥ puṣpakālo balāṅgakaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 118.1 surabhiś ca kadambaś ca kuñcitāṅgo haripriyaḥ /
AṣṭNigh, 1, 120.2 surabhiḥ sallakī mocā mahārambhā gajapriyā //
AṣṭNigh, 1, 372.1 ukṣān aḍvān balīvardaḥ surabhirgopakaḥ smṛtaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 7.2 phalakī surabhiḥ sāraṃ mahārhaṃ rohaṇodbhavam //
Rājanighaṇṭu
RājNigh, Śālm., 122.1 sugandhabhūtṛṇaś cānyaḥ surasaḥ surabhis tathā /
RājNigh, Prabh, 97.1 kadambo vṛttapuṣpaś ca surabhir lalanāpriyaḥ /
RājNigh, Kar., 58.1 surabhir dīpapuṣpaś ca sthiragandho 'tigandhakaḥ /
RājNigh, Kar., 63.2 surabhir bhramarānandaḥ sthirakusumaḥ kesaraś ca śāradikaḥ //
RājNigh, Kar., 163.2 surabhir mallāriṣṭā gārutmatapattrikā caiva //
RājNigh, Āmr, 193.2 surabhir gajabhakṣyā ca suvahā gajavallabhā //
RājNigh, 12, 110.2 surabhiḥ suradhūpaś ca yakṣadhūpo 'gnivallabhaḥ /
RājNigh, 12, 129.2 surabhir bhūrigandhā ca kuṭī gandhakuṭī tathā //
RājNigh, Śālyādivarga, 23.2 sugandhirgandhabahulaḥ surabhir gandhataṇḍulaḥ //
RājNigh, Sattvādivarga, 76.1 ṛturājo vasantaḥ syāt surabhirmādhavo madhuḥ /
RājNigh, Sattvādivarga, 82.1 iha surabhinidāghameghakālāḥ śaraddhimaśiśirahāyanāḥ krameṇa /
Ānandakanda
ĀK, 2, 1, 318.1 deveṣṭaḥ śālaniryāsaḥ surabhir dhūpavallabhaḥ /