Occurrences

Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 105.13 niryāṇapratiṣedhaśca surabhyākhyānam eva ca /
MBh, 1, 16, 35.3 pārijātaśca tatraiva surabhiśca mahāmune /
MBh, 1, 60, 59.1 mātaṅgīm atha śārdūlīṃ śvetāṃ surabhim eva ca /
MBh, 1, 60, 65.1 tathā duhitarau rājan surabhir vai vyajāyata /
MBh, 2, 11, 19.2 kālikā surabhī devī saramā caiva gautamī /
MBh, 2, 11, 29.2 kālakā surabhir devī saramā cātha gautamī /
MBh, 3, 10, 5.1 indro 'py aśrunipātena surabhyā pratibodhitaḥ /
MBh, 3, 10, 6.2 surabhyāś caiva saṃvādam indrasya ca viśāṃ pate //
MBh, 3, 10, 7.1 triviṣṭapagatā rājan surabhiḥ prārudat kila /
MBh, 3, 10, 9.1 surabhir uvāca /
MBh, 3, 10, 16.1 surabhir uvāca /
MBh, 3, 10, 17.2 tad indraḥ surabhīvākyaṃ niśamya bhṛśavismitaḥ /
MBh, 3, 10, 19.1 tad yathā surabhiḥ prāha samam evāstu te tathā /
MBh, 3, 219, 33.1 gavāṃ mātā tu yā prājñaiḥ kathyate surabhir nṛpa /
MBh, 5, 100, 1.3 yatrāste surabhir mātā gavām amṛtasaṃbhavā //
MBh, 5, 100, 13.2 amṛtaṃ cāmṛtāśeṣu surabhiḥ kṣarate payaḥ //
MBh, 5, 108, 10.2 udadhestīram āsādya surabhiḥ kṣarate payaḥ //
MBh, 12, 167, 3.1 tasmin kāle 'tha surabhir devī dākṣāyaṇī śubhā /
MBh, 13, 17, 133.1 candanī padmamālāgryaḥ surabhyuttaraṇo naraḥ /
MBh, 13, 76, 18.1 sāsṛjat saurabheyīstu surabhir lokamātaraḥ /
MBh, 13, 82, 26.2 dakṣasya duhitā devī surabhir nāma nāmataḥ //
MBh, 13, 82, 32.1 surabhyuvāca /
MBh, 13, 82, 33.2 tām evaṃ bruvatīṃ devīṃ surabhīṃ tridaśeśvara /
MBh, 13, 96, 41.1 surabhyuvāca /
MBh, 13, 128, 10.2 surabhīṃ sasṛje brahmāmṛtadhenuṃ payomucam /
MBh, 13, 151, 7.1 saumyā gauḥ surabhir devī viśravāśca mahān ṛṣiḥ /
Rāmāyaṇa
Rām, Ay, 68, 15.1 anyadā kila dharmajñā surabhiḥ surasaṃmatā /
Rām, Ay, 68, 20.1 evam uktā tu surabhiḥ surarājena dhīmatā /
Rām, Ay, 85, 52.1 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān /
Rām, Ār, 13, 22.1 mātaṃgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā /
Rām, Ār, 13, 27.1 tato duhitarau rāma surabhir devy ajāyata /
Rām, Utt, 23, 17.1 kṣarantīṃ ca payo nityaṃ surabhiṃ gām avasthitām /
Rām, Utt, 23, 19.1 yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ /
Saundarānanda
SaundĀ, 10, 20.1 puṣyanti kecit surabhīrudārā mālāḥ srajaśca granthitā vicitrāḥ /
Agnipurāṇa
AgniPur, 18, 41.2 surabhī kaśyapādrudrānekādaśa vijajñuṣī //
AgniPur, 19, 17.2 surabhyāṃ gomahiṣyādi irotpannāstṛṇādayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 11.2 varṣābhūkuṣṭhasurabhimiśilohāmarāhvayaiḥ //
AHS, Cikitsitasthāna, 8, 13.1 suṣavīsurabhībhyāṃ ca kvātham uṣṇaṃ prayojayet /
AHS, Utt., 3, 54.2 śārivāsurabhibrāhmīśaṅkhinīkuṣṭhasarṣapaiḥ //
Harivaṃśa
HV, 3, 45.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
HV, 3, 91.2 gās tu vai janayāmāsa surabhī mahiṣī tathā //
Kirātārjunīya
Kir, 7, 38.2 āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 178.2 malinācaritaṃ karma surabher nanv asāṃpratam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 204.2 uktaṃ ca surabhitvādi phalaṃ tat sā vibhāvanā //
Kūrmapurāṇa
KūPur, 1, 11, 150.2 kiṃnarī surabhī vandyā nandinī nandivallabhā //
KūPur, 1, 11, 205.1 śatarūpā śatāvartā vinatā surabhiḥ surā /
KūPur, 1, 15, 15.2 surabhirvinatā caiva tāmrā krodhavaśā irā /
KūPur, 1, 17, 12.1 gāstathā janayāmāsa surabhirmahiṣīstathā /
KūPur, 1, 24, 39.2 avindat putrakān rudrāt surabhirbhaktisaṃyutā //
Liṅgapurāṇa
LiPur, 1, 42, 24.1 nandā bhadrā ca surabhī suśīlā sumanās tathā /
LiPur, 1, 63, 23.2 surabhir vinatā tāmrā tadvat krodhavaśā ilā //
LiPur, 1, 63, 39.1 surabhir janayāmāsa kaśyapāditi naḥ śrutam /
LiPur, 1, 82, 90.1 surabhiḥ sarvatobhadrā sarvapāpapraṇāśanī /
LiPur, 2, 27, 96.2 chidrā bhānumatī chidrā saiṃhikī surabhī samā //
LiPur, 2, 35, 8.1 tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
LiPur, 2, 35, 8.2 savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet //
LiPur, 2, 35, 9.1 sampūjayed gāṃ gāyatryā savatsāṃ surabhiṃ punaḥ /
Matsyapurāṇa
MPur, 6, 2.1 surabhir vinatā tadvattāmrā krodhavaśā irā /
MPur, 6, 44.2 surabhirjanayāmāsa kaśyapātsaṃyatavratā //
MPur, 146, 18.2 surabhirvinatā caiva tāmrā krodhavaśā irā //
MPur, 146, 21.2 dānavāśca danoḥ putrā gāvaśca surabhīsutāḥ //
MPur, 171, 35.1 surabhiḥ sā hitā bhūtvā brahmāṇaṃ samupasthitā /
MPur, 171, 40.2 tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai //
Suśrutasaṃhitā
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Ka., 6, 21.2 kusumaṃ tṛṇamūlyāśca surabhīsindhuvārajam //
Viṣṇupurāṇa
ViPur, 1, 15, 125.2 surabhir vinatā caiva tāmrā krodhavaśā irā /
ViPur, 1, 21, 24.1 gāstu vai janayāmāsa surabhir mahiṣīs tathā /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 8.0 pakvāmadoṣavapuṣas tadanantaraṃ hi sneho hitaḥ surabhivāsakakaṭphalādiḥ iti //
Bhāratamañjarī
BhāMañj, 1, 422.2 tadarthaṃ kṣīramicchāmi haraitāṃ surabhiṃ balāt //
BhāMañj, 5, 385.1 surabhīṇāmayaṃ loko rudrāṇāṃ yatra mātaraḥ /
BhāMañj, 13, 1649.1 varuṇasya surendrasya surabhīṇāṃ svayaṃbhuvaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 66.2 surabhir bhūrigandhā ca kuṭī gandhakuṭī smṛtā //
DhanvNigh, Candanādivarga, 122.1 śallakī vallakī hlādā surabhiḥ susravā ca sā /
Garuḍapurāṇa
GarPur, 1, 6, 26.2 kadrūḥ sādhyā harā krodhā vinatā surabhiḥ khagā //
GarPur, 1, 6, 63.1 gāstu vai janayāmāsa surabhirmahiṣāṃstathā /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 134.2 gandhavīrā gandhakārī surabhir vanakarṇikā //
Rasahṛdayatantra
RHT, 6, 1.2 lavaṇakṣārāmlasudhāsurabhīmūtreṇa kṛtalepe //
RHT, 7, 3.1 sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa /
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 19, 21.2 surabhīkṣīraniṣiktaṃ gatagiridoṣaṃ rasāyane yojyam //
Rājanighaṇṭu
RājNigh, Guḍ, 79.2 syād īśvarī rudralatā supattrā sugandhapatrā surabhiḥ śivāhvā //
RājNigh, Śālm., 33.2 havirgandhā medhyā duritaśamanī śaṅkuphalikā subhadrā maṅgalyā surabhir atha pāpaśamanī //
RājNigh, Kar., 149.1 surabhir bahupattrī ca mañjarī sā haripriyā /
Skandapurāṇa
SkPur, 23, 16.2 savatsāṃ surabhiṃ cāpi tasya pārśve 'tha dakṣiṇe //
Ānandakanda
ĀK, 1, 16, 58.2 kaṭutailena surabhiṃ bhāvayeddinasaptakam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 97.0 murā gandhakuṭī daityā surabhiḥ śālaparṇikā //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 5.2 ity uktā sā tadā devī pātālaṃ surabhir yayau //
GokPurS, 5, 13.1 tau dṛṣṭvātha jagannāthau vavande surabhir nṛpa /
GokPurS, 5, 19.1 surabhis tu tataḥ siddhakāmovāsa yathāsukham /
GokPurS, 7, 55.1 ity uktvāhūya surabhiṃ nandinīm idam abravīt /
GokPurS, 7, 57.1 pānāni vastrābharaṇaṃ dudoha surabhiḥ kṣaṇāt /
Haribhaktivilāsa
HBhVil, 1, 170.12 kṛṣṇād ākāśaṃ yad vāyur ity uttarāt surabhiṃ vidyāṃ prādurakārṣam /
HBhVil, 5, 142.2 sa yatra kṣīrābdhiḥ sravati surabhībhyaś ca sumahān nimeṣārdhākhyo vā vrajati na hi yatrāpi samayaḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 6, 3.1, 3.0 kiṃviśiṣṭe bhūrje lavaṇakṣārāmlasudhāsurabhimūtreṇa kṛtalepe lavaṇāni saindhavādīni kṣārāḥ svarjikādayaḥ amlo jambīrādiḥ sudhā śukticūrṇaṃ surabhī dhenustanmūtraṃ etena yogena kṛtvā kṛto lepo yasmin //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 163.1 pratyakṣā surabhī tatra jaladhenus tathāghṛtā /
SkPur (Rkh), Revākhaṇḍa, 103, 188.2 saṃsārarakṣaṇī devī surabhī māṃ samuddharet //
SkPur (Rkh), Revākhaṇḍa, 155, 15.1 catuṣpadānāṃ surabhirvarṇānāṃ brāhmaṇo yathā /
SkPur (Rkh), Revākhaṇḍa, 159, 84.1 pucchaṃ saṃgṛhya surabheragre kṛtvā dvijaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 18.2 ahaṃ te paśyatastasmānnayāmi surabhiṃ gṛhāt //