Occurrences

Manusmṛti

Manusmṛti
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
ManuS, 11, 49.1 suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām /
ManuS, 11, 54.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
ManuS, 11, 56.2 garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ //
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 92.2 surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī //
ManuS, 11, 93.1 surā vai malam annānāṃ pāpmā ca malam ucyate /
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 94.1 gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā /
ManuS, 11, 95.1 yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam /
ManuS, 11, 98.1 eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
ManuS, 11, 148.1 apaḥ surābhājanasthā madyabhāṇḍasthitās tathā /
ManuS, 11, 150.1 brāhmaṇas tu surāpasya gandham āghrāya somapaḥ /
ManuS, 11, 151.1 ajñānāt prāśya viṣmūtraṃ surāsaṃspṛṣṭam eva ca /
ManuS, 11, 250.2 māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati //
ManuS, 12, 56.2 hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet //