Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 8, 5.0 atha yat surā bhavati kṣatrarūpaṃ tad atho annasya rasaḥ kṣatrarūpam evāsmiṃs tad dadhāty atho annasya rasam //
AB, 8, 8, 8.0 athāsmai surākaṃsaṃ hasta ādadhāti //
AB, 8, 8, 11.0 nānā hi vāṃ devahitaṃ sadas kṛtam mā saṃsṛkṣāthām parame vyomani surā tvam asi śuṣmiṇī soma eṣa rājā mainaṃ hiṃsiṣṭaṃ svāṃ yonim āviśantāv iti //
AB, 8, 8, 12.0 somapīthasya caiṣā surāpīthasya ca vyāvṛttiḥ //
AB, 8, 20, 3.0 athāsmai surākaṃsaṃ hasta ādadhāti svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā indrāya pātave suta iti //
AB, 8, 20, 5.0 yo ha vāva somapīthaḥ surāyām praviṣṭaḥ sa haiva tenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya bhakṣito bhavati na surā //
AB, 8, 20, 5.0 yo ha vāva somapīthaḥ surāyām praviṣṭaḥ sa haiva tenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya bhakṣito bhavati na surā //
AB, 8, 20, 7.0 tad yathaivādaḥ priyaḥ putraḥ pitaram priyā vā jāyā patiṃ sukhaṃ śivam upaspṛśaty ā visrasa evaṃ haivaitenaindreṇa mahābhiṣekeṇābhiṣiktasya kṣatriyasya surā vā somo vānyad vānnādyaṃ sukhaṃ śivam upaspṛśaty ā visrasaḥ //
Atharvaveda (Paippalāda)
AVP, 4, 20, 2.1 madhunā mā saṃ sṛjāmi māsareṇa surām iva /
AVP, 5, 10, 1.2 tapur agnis tapur dyaus tapus tvaṃ sure bhava //
AVP, 5, 10, 2.2 viṣaṃ ta āmanaṃ sure viṣaṃ tvaṃ hasta āhitā viṣaṃ pratihitā bhava //
AVP, 5, 10, 6.1 viṣaṃ te pavane sure rudhiraṃ sthāle astu te /
AVP, 5, 10, 7.1 viṣapāvāno rudhirāś caranti pātāro martās tavase sura ime /
AVP, 5, 10, 7.2 hatāso anye yodhayanty anyāṃs tam ic chaṃsa mahimānaṃ surāyāḥ //
AVP, 5, 10, 8.2 bhinnāratnir bhinnaśīrṣṇā sam ṛcchatām ārtacelo visravan te surāpaḥ //
AVP, 5, 29, 5.2 surāyāṃ varco adhi yan mayi devā rāṣṭrabhṛtas tad akran //
Atharvaveda (Śaunaka)
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
AVŚ, 6, 69, 1.2 surāyāṃ sicyamānāyāṃ kīlāle madhu tan mayi //
AVŚ, 6, 70, 1.1 yathā māṃsam yathā surā yathākṣā adhidevane /
AVŚ, 9, 1, 18.2 surāyāṃ sicyamānāyāṃ yat tatra madhu tan mayi //
AVŚ, 10, 6, 5.1 tasmai ghṛtaṃ surāṃ madhv annamannam kṣadāmahe /
AVŚ, 14, 1, 35.1 yac ca varco akṣeṣu surāyāṃ ca yad āhitam /
AVŚ, 14, 1, 36.1 yena mahānagnyā jaghanam aśvinā yena vā surā /
AVŚ, 15, 9, 2.0 taṃ sabhā ca samitiś ca senā ca surā cānuvyacalan //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
Baudhāyanadharmasūtra
BaudhDhS, 1, 9, 3.1 ākarāḥ śucayaḥ sarve varjayitvā surākaram /
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 2, 1, 19.1 surāṃ pītvoṣṇayā kāyaṃ dahet //
BaudhDhS, 2, 1, 23.1 surādhāne tu yo bhāṇḍe apaḥ paryuṣitāḥ pibet /
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 16, 6.4 bhagena tvā saṃsṛjāmi māsareṇa surām iveti //
Chāndogyopaniṣad
ChU, 5, 10, 9.1 steno hiraṇyasya surāṃ pibaṃś ca /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 4, 5.0 sautrāmaṇyāṃ surākarmasv āvrājam āsīta //
DrāhŚS, 13, 4, 7.1 dakṣiṇam adhyadhi kumbhyām āsaktāyāṃ śatātṛṇṇāyāṃ surāśeṣeṣv āsicyamāneṣūpatiṣṭheran /
Gautamadharmasūtra
GautDhS, 3, 5, 1.1 surāpasya brāhmaṇasyoṣṇām āsiñceyuḥ surām āsye mṛtaḥ śudhyet //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 10.0 klītakair yavair māṣair vāplutāṃ suhṛt surottamena saśarīrāṃ trir mūrdhany abhiṣiñcet kāma veda te nāma mado nāmāsīti samānayāmum iti patināma gṛhṇīyāt svāhākārāntābhir upastham uttarābhyāṃ plāvayet //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
Jaiminīyabrāhmaṇa
JB, 2, 153, 2.0 tasya ha trīṇi mukhāny āsus somapānam ekaṃ surāpānam ekam annādanam ekam //
JB, 2, 154, 6.0 atha yat surāpānam āsīt sa kalaviṅko 'bhavat //
Jaiminīyaśrautasūtra
JaimŚS, 25, 31.0 sautrāmaṇyāṃ surāyāṃ sāṃśānāni sāmāni gāyet //
Kauśikasūtra
KauśS, 2, 2, 10.0 surāṃ surāpebhyaḥ //
KauśS, 2, 3, 7.0 evaṃ surākūlijam //
KauśS, 2, 3, 9.0 bhaktaṃ surāṃ prapāṃ saṃpātavat karoti //
KauśS, 8, 7, 10.0 pṛthivyāṃ surayādbhir āṇḍīkādivanti mantroktāni pratidiśaṃ nidhāya //
KauśS, 12, 3, 6.1 surā cājyaṃ ca mausalo madhuparkaḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 65, 7.0 evam aparāsu strībhyo dadyān majjavarjaṃ surāṃ tūpaninīya manthenābhitaḥ pariṣicya ye cātra rasāḥ syur etad bhavatībhya ity uktvā tṛpyantu bhavatya ity uktvā //
Kāṭhakasaṃhitā
KS, 12, 10, 4.0 surām ekenāpibat //
KS, 12, 10, 16.0 yat surāpānaṃ sa kalaviṅkaḥ //
KS, 12, 10, 69.0 surā bhavati //
KS, 12, 11, 3.0 annaṃ vai surā //
KS, 12, 11, 16.0 pāpmā vai surā //
KS, 12, 11, 39.0 anṛtaṃ surā //
KS, 12, 11, 43.0 sṛtvarīva surā //
KS, 12, 12, 40.0 surā vāva sā //
KS, 12, 12, 42.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā saha lālapata āsate //
KS, 12, 12, 44.0 tasmād brāhmaṇas surāṃ na pibati //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 12, 12, 47.0 nainaṃ surā pītā hinasti ya evaṃ vidvān surāṃ pibati //
KS, 14, 6, 8.0 pāpmā suropayāmāḥ //
KS, 14, 6, 9.0 yad āgate kāle prāñcas somair uddravanti pratyañcas suropayāmaiḥ //
KS, 14, 6, 20.0 paramam etan manuṣyāṇām annādyaṃ yat surā //
KS, 14, 6, 21.0 yat somagrahāś ca surāgrahāś ca saha gṛhyante //
KS, 14, 6, 24.0 annasya śamalaṃ surā //
KS, 14, 6, 25.0 yat somagrahāś ca surāgrahāś ca saha gṛhyante //
KS, 14, 6, 29.0 manuṣyalokaṃ surāgrahaiḥ //
KS, 14, 6, 31.0 patnīṃ surāgrahaiḥ //
KS, 14, 8, 1.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti tebhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 6, 6.0 pāpmā suropayāmaḥ //
MS, 1, 11, 6, 7.0 āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ //
MS, 1, 11, 7, 35.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti //
MS, 2, 3, 8, 22.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsiṣṭaṃ svaṃ yonim āviśantau //
MS, 2, 3, 9, 12.0 eṣā surā bhavati //
MS, 2, 3, 9, 16.0 annaṃ vai surā //
MS, 2, 4, 1, 3.0 surām ekena //
MS, 2, 4, 1, 15.0 yat surāpaṃ sa kalaviṅkaḥ //
MS, 2, 4, 1, 32.0 yad adhastāt sā surā //
MS, 2, 4, 2, 4.0 anṛtaṃ surā //
MS, 2, 4, 2, 35.0 yan mālvyaṃ surā vai sā //
MS, 2, 4, 2, 37.0 tasmāj jyāyāṃś ca kanīyāṃś ca snuṣā ca śvaśuraś ca surāṃ pītvā vilālapata āsate //
MS, 2, 4, 2, 40.0 tasmād brāhmaṇaḥ surāṃ na pibet //
MS, 2, 4, 2, 43.0 tad ya evaṃ vidvānt surāṃ pibati na hainaṃ drūṇāti //
MS, 3, 11, 2, 12.0 hotā yakṣan narāśaṃsaṃ na nagnahuṃ patiṃ surāyā bheṣajam //
MS, 3, 11, 2, 57.0 yaśaḥ surāyā bheṣajaṃ śriyā na māsaram //
MS, 3, 11, 7, 5.1 brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya /
MS, 3, 11, 7, 8.1 yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya /
MS, 3, 11, 9, 5.1 payasaḥ śukram amṛtaṃ janitraṃ surāyā mūtrājjanayanta retaḥ /
Mānavagṛhyasūtra
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Nirukta
N, 1, 4, 9.0 durmadāso na surāyāṃ ityupamārthīyaḥ //
Pañcaviṃśabrāhmaṇa
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 12.1 yena śriyamakṛṇutāṃ yenāvamṛśatāṃ surām /
PārGS, 3, 3, 11.0 strībhyaś copasecanaṃ ca karṣūṣu surayā tarpaṇena cāñjanānulepanaṃ srajaśca //
PārGS, 3, 4, 9.0 prāśanānte kāṃsye saṃbhārānopyaudumbarapalāśāni sasurāṇi śāḍvalaṃ gomayaṃ dadhi madhu ghṛtaṃ kuśānyavāṃścāsanopasthāneṣu prokṣet //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
SVidhB, 1, 6, 3.0 gurudārān hatvā surāpakalpenākrān ity etad gāyet //
Vaitānasūtra
VaitS, 5, 3, 6.1 rasaprāśanyā yā babhrava ity oṣadhībhiḥ surāṃ saṃdhīyamānām //
VaitS, 5, 3, 11.1 vapāmārjanād yuvaṃ surāmam aśvinā iti catasṛbhiḥ payaḥsurāgrahāṇām /
Vasiṣṭhadharmasūtra
VasDhS, 1, 20.1 gurutalpaṃ surāpānaṃ bhrūṇahatyā brāhmaṇasuvarṇāpaharaṇaṃ patitasaṃyogaś ca //
VasDhS, 13, 55.1 śastraṃ viṣaṃ surā cāpratigṛhyāṇi brāhmaṇasya //
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 20, 22.1 abhyāse tu surāyā agnivarṇāṃ tāṃ dvijaḥ piben maraṇāt pūto bhavatīti //
VasDhS, 20, 44.2 surāpaḥ śyāvadantas tu duścarmā gurutalpaga iti //
VasDhS, 21, 15.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
VasDhS, 26, 5.2 māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati //
VasDhS, 27, 19.1 yo vai stenaḥ surāpo vā bhrūṇahā gurutalpagaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 50.6 vaivasvato na tṛpyati surāyā iva durmadaḥ /
VārŚS, 3, 1, 1, 5.0 havirdhānagate some surāṃ droṇaṃ vālam ity apareṇa dvāreṇa prapādayati //
VārŚS, 3, 1, 1, 6.0 pratiprasthātuḥ surāyāḥ karma //
VārŚS, 3, 1, 1, 15.0 atipāvyamāne droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 1, 1, 16.0 āgrāyaṇaṃ gṛhītvā pañcaindrān atigrāhyān gṛhṇāti upayāmagṛhīto 'si druṣadaṃ tveti paryāyaiḥ kuvid aṅgeti saptadaśa prājāpatyān ayā viṣṭheti saptadaśa surāgrahān //
VārŚS, 3, 1, 1, 18.0 puro 'kṣam adhvaryuḥ somagrahān sādayati paścādakṣaṃ pratiprasthātā suropayāmān //
VārŚS, 3, 1, 2, 36.0 saṃpṛcaḥ stha saṃ mā bhadreṇa pṛṅkteti prāṅ adhvaryuḥ somagrahair uddravati vipṛcaḥ stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
VārŚS, 3, 1, 2, 39.0 upodyacchanti suropayāmān //
VārŚS, 3, 1, 2, 44.0 upahṛtāyām iḍāyāṃ vaśāyā yāny avadānīyāny aṅgāni tāny ṛtvigbhyo haranti somagrahāṃś ca yāny anavadānīyāni tāny ājisṛgbhyaḥ suropayāmāṃśca paryāktājanīnāṃ pratihitaḥ prastanti //
VārŚS, 3, 2, 7, 4.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
VārŚS, 3, 2, 7, 10.1 sanneṣv ājyeṣu surām abhyudānayanti //
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 15.1 teṣu kuvid aṅgeti surāgrahān gṛhṇāty upayāmagṛhīto 'sy achidrāṃ tvāchidreṇety āśvinaṃ gṛhītvā kuvalasaktubhiḥ śrīṇāti //
VārŚS, 3, 2, 7, 46.1 yas te rasa iti dakṣiṇasmin surāgrahān //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 2, 7, 51.1 tena dharmeṇa surāṃ vikṣārayati vālam antardhāyorṇāsūtraṃ vā tvaṃ soma pracikita iti dvādaśa punantu mā pitara iti dvādaśa catasro 'nyāsāṃtaśroṇyāsāṃ vyatyāsam ṛtvijaḥ sarve sravantīm anumantrayante //
VārŚS, 3, 2, 7, 59.1 tena dharmeṇa surām atipāvya brahma kṣatram ity ūrṇāsūtreṇa payo 'tipāvayati //
VārŚS, 3, 2, 7, 66.1 nānā hi vām iti surāgrahān gṛhṇāty upayāmagṛhīto 'sy āśvinaṃ teja iti prathamaṃ sārasvataṃ vīryam iti dvitīyam aindraṃ balam iti tṛtīyam //
VārŚS, 3, 2, 7, 78.1 kumbhīṃ śatātṛṇṇām adhy adhi dakṣiṇam agniṃ kṛtvā tasyāṃ surāṃ vikṣārayati hiraṇyam antardhāya //
VārŚS, 3, 2, 8, 2.1 tena dharmeṇa surāṃ saṃska //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 1, 25, 3.1 surāpo 'gnisparśāṃ surāṃ pibet //
ĀpDhS, 1, 25, 3.1 surāpo 'gnisparśāṃ surāṃ pibet //
ĀpDhS, 1, 25, 10.1 steyaṃ kṛtvā surāṃ pītvā gurudāraṃ ca gatvā brahmahatyām akṛtvā caturthakālā mitabhojanāḥ syur apo 'bhyaveyuḥ savanānukalpam /
Āpastambaśrautasūtra
ĀpŚS, 18, 1, 9.1 yat prāg upasadbhyas tasmin kṛte pratiprasthātā surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 18, 1, 9.1 yat prāg upasadbhyas tasmin kṛte pratiprasthātā surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 18, 1, 11.1 kharakāle pratiprasthātā dakṣiṇasya havirdhānasyādhastāt paścād akṣaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 18, 1, 17.1 aparasmin khare pratiprasthātā saptadaśopayāmān mṛnmayāni surāgrahapātrāṇi prayunakti //
ĀpŚS, 18, 2, 5.1 kuvid aṅgety aparasmin khare pratiprasthātā saptadaśabhir upayāmaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 18, 2, 7.1 vyatiṣaṅgaṃ somagrahaiḥ surāgrahān gṛhṇāti //
ĀpŚS, 18, 2, 9.2 paścād akṣaṃ surāgrahān //
ĀpŚS, 18, 6, 17.1 surāgrahāṇāṃ mukhyaṃ pratiprasthātādatte /
ĀpŚS, 18, 6, 17.2 vājasṛta itarān surāgrahān //
ĀpŚS, 18, 7, 1.2 vipṛca stha vi mā pāpmanā pṛṅkteti pratyaṅ pratiprasthātā surāgrahaiḥ //
ĀpŚS, 18, 7, 2.2 mārjālīyanyante surāgrahaiḥ //
ĀpŚS, 18, 7, 4.1 vaṣaṭkārānuvaṣaṭkārau surāgrahān anuprakampayanti //
ĀpŚS, 18, 7, 7.2 anavadānīyāni surāgrahāṃś ca vājasṛdbhyaḥ //
ĀpŚS, 19, 1, 7.1 śrapayitvāgreṇa gārhapatyam avaṭaṃ khātvā tasmin surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 19, 1, 7.1 śrapayitvāgreṇa gārhapatyam avaṭaṃ khātvā tasmin surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 19, 1, 9.1 svādvīṃ tvā svāduneti śaṣpaiḥ surāṃ saṃsṛjati //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 2, 7.1 cātvāle mārjayitvāparasmin khare surāgrahān gṛhṇanti //
ĀpŚS, 19, 3, 5.2 surā tvam asi śuṣmiṇī soma eṣa mā mā hiṃsīḥ svāṃ yonim āviśan //
ĀpŚS, 19, 3, 9.1 tasyā bila udīcīnadaśaṃ pavitraṃ vitatya yan me manaḥ parāgatam iti tasmiñchatamānaṃ hiraṇyaṃ nidhāya somapratīkāḥ pitaras tṛpṇuteti tasmin surāśeṣam ānayati /
ĀpŚS, 19, 4, 2.1 svayam etaṃ surāśeṣaṃ vratayann āsīta //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 5, 11.1 śyāmākān saktūn kṛtvā surāyāḥ saṃdhānakāle tokmair māsareṇa nagnahunā ca surāṃ saṃsṛjya saktūnāṃ tṛtīyena parikīrya parīto ṣiñcatā sutam ity ekasyā gor dugdhena pariṣicyāpareṇa tṛtīyena parikīryaitayaiva dvayor dugdhenāpareṇa tṛtīyena parikīryaitayaiva tisṛṇāṃ dugdhena tisro rātrīḥ saṃsṛṣṭā vasati //
ĀpŚS, 19, 6, 13.1 brahma kṣatraṃ pavata iti surāṃ pratiprasthātā //
ĀpŚS, 19, 7, 2.1 surāyāṃ vāla ānīyamānāyāṃ dhārāyāḥ pratiprasthātā surāgrahān gṛhṇāti //
ĀpŚS, 19, 7, 2.1 surāyāṃ vāla ānīyamānāyāṃ dhārāyāḥ pratiprasthātā surāgrahān gṛhṇāti //
ĀpŚS, 19, 7, 7.1 surāvac chrayaṇāni //
ĀpŚS, 19, 8, 8.2 dakṣiṇe 'gnau surāgrahā ity ālekhanaḥ //
ĀpŚS, 19, 8, 9.2 yas te rasaḥ saṃbhṛta iti surāgrahān //
ĀpŚS, 19, 8, 13.1 vyākhyātā surāyāḥ pratipattiḥ //
ĀpŚS, 20, 18, 1.1 gaṇānāṃ tvā gaṇapatiṃ havāmaha ity abhimantryāhaṃ syāṃ tvaṃ syāḥ surāyāḥ kulajaḥ syāt tatremāṃś caturaḥ pado vyatiṣajya śayāvahā iti pado vyatiṣajate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 5, 5.0 strībhyaśca surā cācāmam ity adhikam //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 15.2 dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyaṃ net somagrahāṃśca surāgrahāṃśca saha sādayāmeti tasmāt pūrvedyur dvau kharau kurvanti puro 'kṣamevānyam paścādakṣamanyam //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 1, 2, 17.2 somagrahamatiharati na prāñcamakṣaṃ neṣṭā surāgrahaṃ nejjyotiśca tamaśca saṃsṛjāveti //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 2, 19.2 hiraṇyapātreṇa madhugrahaṃ gṛhṇāti tam madhye somagrahāṇāṃ sādayaty athokthyaṃ gṛhṇātyatha dhruvam athaitānt somagrahān uttame stotra ṛtvijāṃ camaseṣu vyavanīya juhvati tānbhakṣayanty atha mādhyandine savane madhugrahasya ca surāgrahāṇāṃ codyate tasyātaḥ //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 5, 4, 3.2 surāpāṇam ekam anyasmā aśanāyaikaṃ tamindro didveṣa tasya tāni śīrṣāṇi pracicheda //
ŚBM, 5, 5, 4, 5.1 atha yat surāpāṇam āsa /
ŚBM, 5, 5, 4, 5.2 tataḥ kalaviṅkaḥ samabhavattasmātso 'bhimādyatka iva vadaty abhimādyann iva hi surām pītvā vadati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 11, 5.1 catasro 'ṣṭau vāvidhavāḥ śākapiṇḍībhiḥ surayānnena ca tarpayitvā catur ānartanaṃ kuryuḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 1, 4.2 surāyāṃ pūyamānāyāṃ mayi taddhastivarcasam //
Ṛgveda
ṚV, 1, 116, 7.2 kārotarāc chaphād aśvasya vṛṣṇaḥ śataṃ kumbhāṁ asiñcataṃ surāyāḥ //
ṚV, 7, 86, 6.1 na sa svo dakṣo varuṇa dhrutiḥ sā surā manyur vibhīdako acittiḥ /
ṚV, 8, 2, 12.1 hṛtsu pītāso yudhyante durmadāso na surāyām /
ṚV, 10, 107, 9.2 bhojā jigyur antaḥpeyaṃ surāyā bhojā jigyur ye ahūtāḥ prayanti //
Ṛgvedakhilāni
ṚVKh, 3, 10, 11.1 brahmavadhāt surāpānāt suvarṇasteyād vṛṣalimithunasaṃgamāt /
Arthaśāstra
ArthaŚ, 2, 4, 11.1 tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ //
ArthaŚ, 2, 6, 2.1 śulkaṃ daṇḍaḥ pautavaṃ nāgariko lakṣaṇādhyakṣo mudrādhyakṣaḥ surā sūnā sūtraṃ tailaṃ ghṛtaṃ kṣāraḥ sauvarṇikaḥ paṇyasaṃsthā veśyā dyūtaṃ vāstukaṃ kāruśilpigaṇo devatādhyakṣo dvārabāhirikādeyaṃ ca durgam //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 2, 25, 1.1 surādhyakṣaḥ surākiṇvavyavahārān durge janapade skandhāvāre vā tajjātasurākiṇvavyavahāribhiḥ kārayed ekamukham anekamukhaṃ vā vikrayakrayavaśena vā //
ArthaŚ, 2, 25, 3.1 grāmād anirṇayaṇam asaṃpātaṃ ca surāyāḥ pramādabhayāt karmasu nirdiṣṭānām maryādātikramabhayād āryāṇām utsāhabhayācca tīkṣṇānām //
ArthaŚ, 2, 25, 7.1 na cānargheṇa kālikāṃ vā surāṃ dadyād anyatra duṣṭasurāyāḥ //
ArthaŚ, 2, 25, 7.1 na cānargheṇa kālikāṃ vā surāṃ dadyād anyatra duṣṭasurāyāḥ //
ArthaŚ, 2, 25, 31.1 prasannāyogaḥ śvetasurāyāḥ //
ArthaŚ, 2, 25, 32.1 sahakārasurā rasottarā bījottarā vā mahāsurā saṃbhārikī vā //
ArthaŚ, 2, 25, 32.1 sahakārasurā rasottarā bījottarā vā mahāsurā saṃbhārikī vā //
ArthaŚ, 2, 25, 35.1 kuṭumbinaḥ kṛtyeṣu śvetasurām auṣadhārthaṃ vāriṣṭam anyad vā kartuṃ labheran //
ArthaŚ, 2, 25, 38.1 surākiṇvavicayaṃ striyo bālāśca kuryuḥ //
ArthaŚ, 4, 5, 10.1 kṛtalakṣaṇadravyakrayavikrayādhāneṣu yogasurāmattān vā grāhayeyuḥ //
ArthaŚ, 4, 5, 17.1 gṛhītaloptrabhārān āyatagatapariśrāntān prasvapataḥ prahavaṇeṣu yogasurāmattān vā grāhayeyuḥ //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 14, 1, 35.2 surayā śauṇḍikād agniṃ mārgato 'gniṃ ghṛtena ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 2, 4, 25.0 vibhāṣā senāsurāchāyāśālāniśānām //
Carakasaṃhitā
Ca, Sū., 13, 86.1 phāṇitaṃ śṛṅgaveraṃ ca tailaṃ ca surayā saha /
Ca, Sū., 13, 87.1 tailaṃ surāyā maṇḍena vasāṃ majjānameva vā /
Ca, Sū., 13, 94.1 yavakolakulatthānāṃ rasāḥ kṣāraḥ surā dadhi /
Ca, Sū., 14, 33.1 bhūtīkapañcamūlābhyāṃ surayā dadhimastunā /
Ca, Sū., 14, 36.1 gandhaiḥ surāyāḥ kiṇvena jīvantyā śatapuṣpayā /
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 24, 7.2 dadhyamlamastuśuktānāṃ surāsauvīrakasya ca //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Nid., 2, 4.1 yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Ca, Vim., 8, 140.1 āmrāmrātakalakucakaramardavṛkṣāmlāmlavetasakuvalabadaradāḍimamātuluṅgagaṇḍīrāmalakanandītakaśītakatintiṇḍīkadantaśaṭhairāvatakakośāmradhanvanānāṃ phalāni patrāṇi cāmrātakāśmantakacāṅgerīṇāṃ caturvidhānāṃ cāmlikānāṃ dvayośca kolayoścāmaśuṣkayordvayoścaiva śuṣkāmlikayorgrāmyāraṇyayoḥ āsavadravyāṇi ca surāsauvīrakatuṣodakamaireyamedakamadirāmadhuśuktaśīdhudadhidadhimaṇḍodaśviddhānyāmlādīni ca eṣāmevaṃvidhānāmanyeṣāṃ cāmlavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā dravaiḥ sthālyāmabhyāsicya sādhayitvopasaṃskṛtya yathāvattailavasāmajjalavaṇaphāṇitopahitaṃ sukhoṣṇaṃ vātavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Cik., 3, 297.2 surā samaṇḍā pānārthe bhakṣyārthe caraṇāyudhaḥ //
Ca, Cik., 3, 303.1 vṛṣasya dadhimaṇḍena surayā vā sasaindhavam /
Ca, Cik., 5, 68.1 prasannayā vā kṣīrārthaṃ surayā dāḍimena vā /
Ca, Cik., 5, 85.3 surāmaṇḍena pātavyaṃ vātagulmarujāpaham //
Ca, Cik., 5, 179.2 ghṛtatailena cābhyaṅgaṃ pānārthaṃ taruṇīṃ surām //
Ca, Cik., 5, 181.2 surāṃ samaṇḍāṃ pūrvaṃ ca pānamamlasya sarpiṣaḥ //
Mahābhārata
MBh, 1, 16, 34.2 surā devī samutpannā turagaḥ pāṇḍurastathā //
MBh, 1, 16, 36.1 śrīḥ surā caiva somaśca turagaśca manojavaḥ /
MBh, 1, 16, 36.4 viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā /
MBh, 1, 60, 51.2 tasyāḥ putraṃ balaṃ viddhi surāṃ ca suranandinīm //
MBh, 1, 71, 33.2 saṃgṛhya pūrayitvā ca surayā samaloḍya ca /
MBh, 1, 71, 33.3 prāyacchan brāhmaṇāyaiva surāyām asurāstadā /
MBh, 1, 71, 33.4 apibat surayā sārdhaṃ kacabhasma bhṛgūdvahaḥ /
MBh, 1, 71, 43.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MBh, 1, 71, 52.4 surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram /
MBh, 1, 71, 52.5 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tadā surayā mohitena //
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 71, 54.1 yo brāhmaṇo 'dya prabhṛtīha kaścin mohāt surāṃ pāsyati mandabuddhiḥ /
MBh, 1, 71, 55.4 yaḥ pāsyati surāṃ mohān narakaṃ cāpi yāsyati //
MBh, 1, 204, 14.2 dhanaratnamadābhyāṃ ca surāpānamadena ca /
MBh, 1, 213, 12.8 pramattān aśucīn mūḍhān surāmattān narādhamān /
MBh, 1, 213, 52.7 raupyasauvarṇamukhyeṣu caṣakeṣu papuḥ surām /
MBh, 2, 11, 29.6 surā devī śacī caiva tathā puṣṭir arundhatī /
MBh, 3, 16, 12.1 āghoṣitaṃ ca nagare na pātavyā sureti ha /
MBh, 3, 123, 1.2 kasyacit tvatha kālasya surāṇām aśvinau nṛpa /
MBh, 4, 14, 5.1 parviṇīṃ tvaṃ samuddiśya surām annaṃ ca kāraya /
MBh, 4, 14, 5.2 tatraināṃ preṣayiṣyāmi surāhārīṃ tavāntikam //
MBh, 4, 14, 7.2 surām āhārayāmāsa rājārhāṃ suparisrutām //
MBh, 4, 14, 17.4 prātiṣṭhata surāhārī kīcakasya niveśanam //
MBh, 4, 15, 4.2 apraiṣīd rājaputrī māṃ surāhārīṃ tavāntikam /
MBh, 4, 15, 39.2 kīcako māvadhīt tatra surāhārīṃ gatāṃ tava /
MBh, 4, 67, 26.2 surāmaireyapānāni prabhūtāny abhyahārayan //
MBh, 5, 9, 5.1 vedān ekena so 'dhīte surām ekena cāpibat /
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 6, 13, 2.2 surodaḥ sāgaraścaiva tathānyo gharmasāgaraḥ //
MBh, 8, 24, 74.1 surāmbupretavittānāṃ patīṃl lokeśvarān hayān /
MBh, 8, 30, 74.1 kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ /
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 36, 16.1 bhūmipradānaṃ kuryād yaḥ surāṃ pītvā vimatsaraḥ /
MBh, 12, 37, 24.2 surānugatam ucchiṣṭam abhojyaṃ śeṣitaṃ ca yat //
MBh, 12, 79, 4.2 surā lavaṇam ityeva tilān kesariṇaḥ paśūn /
MBh, 12, 122, 29.1 apāṃ rājye surāṇāṃ ca vidadhe varuṇaṃ prabhum /
MBh, 12, 139, 86.2 na pātakaṃ bhakṣaṇam asya dṛṣṭaṃ surāṃ pītvā patatītīha śabdaḥ /
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi vā /
MBh, 12, 159, 71.1 brāhmaṇasya surāpasya gandham āghrāya somapaḥ /
MBh, 12, 257, 9.1 māṃsaṃ madhu surā matsyā āsavaṃ kṛsaraudanam /
MBh, 12, 290, 42.2 surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām /
MBh, 13, 98, 11.2 surāpānaṃ ca kuryāt sa yo hanyāccharaṇāgatam //
MBh, 13, 101, 60.2 surāsavapuraskārā lājollepanabhūṣitāḥ //
MBh, 14, 58, 12.1 surāmaireyamiśreṇa bhakṣyabhojyena caiva ha /
MBh, 14, 91, 36.2 bahvannadhanaratnaughaḥ surāmaireyasāgaraḥ //
MBh, 16, 4, 13.2 tad vānarebhyaḥ pradaduḥ surāgandhasamanvitam //
Manusmṛti
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
ManuS, 11, 49.1 suvarṇacauraḥ kaunakhyaṃ surāpaḥ śyāvadantatām /
ManuS, 11, 54.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
ManuS, 11, 56.2 garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ //
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 92.2 surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī //
ManuS, 11, 93.1 surā vai malam annānāṃ pāpmā ca malam ucyate /
ManuS, 11, 93.2 tasmād brāhmaṇarājanyau vaiśyaś ca na surāṃ pibet //
ManuS, 11, 94.1 gauḍī paiṣṭī ca mādhvī ca vijñeyā trividhā surā /
ManuS, 11, 95.1 yakṣarakṣaḥpiśācānnaṃ madyaṃ māṃsaṃ surāsavam /
ManuS, 11, 98.1 eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
ManuS, 11, 148.1 apaḥ surābhājanasthā madyabhāṇḍasthitās tathā /
ManuS, 11, 150.1 brāhmaṇas tu surāpasya gandham āghrāya somapaḥ /
ManuS, 11, 151.1 ajñānāt prāśya viṣmūtraṃ surāsaṃspṛṣṭam eva ca /
ManuS, 11, 250.2 māhitraṃ śuddhavatyaś ca surāpo 'pi viśudhyati //
ManuS, 12, 56.2 hiṃsrāṇāṃ caiva sattvānāṃ surāpo brāhmaṇo vrajet //
Rāmāyaṇa
Rām, Ay, 32, 10.2 rājyaṃ gatajanaṃ sādho pītamaṇḍāṃ surām iva /
Rām, Ay, 55, 14.1 tathā hy āttam idaṃ rājyaṃ hṛtasārāṃ surām iva /
Rām, Ay, 85, 13.1 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām /
Rām, Ay, 85, 18.2 surādīni ca peyāni māṃsāni vividhāni ca //
Rām, Ay, 85, 49.1 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ /
Rām, Ay, 85, 49.1 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukṣitāḥ /
Rām, Ār, 45, 40.2 surāgryasauvīrakayor yad antaraṃ tad antaraṃ dāśarathes tavaiva ca //
Rām, Ki, 33, 12.1 brahmaghne ca surāpe ca core bhagnavrate tathā /
Rām, Su, 9, 19.1 divyāḥ prasannā vividhāḥ surāḥ kṛtasurā api /
Rām, Su, 15, 16.2 pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ //
Rām, Su, 22, 41.1 surā cānīyatāṃ kṣipraṃ sarvaśokavināśinī /
Rām, Utt, 23, 18.3 amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām //
Rām, Utt, 23, 18.3 amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 12.1 rasān snigdhān palaṃ puṣṭaṃ gauḍam acchasurāṃ surām /
AHS, Sū., 4, 20.2 tāmracūḍasurāśālivastyabhyaṅgāvagāhanam //
AHS, Sū., 5, 67.2 surānilaghnī medo'sṛkstanyamūtrakaphāvahā //
AHS, Sū., 5, 69.1 nātitīvramadā laghvī pathyā vaibhītakī surā /
AHS, Sū., 5, 70.1 viṣṭambhinī yavasurā gurvī rūkṣā tridoṣalā /
AHS, Sū., 7, 38.2 aikadhyaṃ pāyasasurākṛsarāḥ parivarjayet //
AHS, Sū., 8, 49.1 surā kṛśānāṃ puṣṭyarthaṃ sthūlānāṃ tu madhūdakam /
AHS, Sū., 17, 9.2 snehavadbhiḥ surāśuktavārikṣīrādisādhitaiḥ //
AHS, Nidānasthāna, 1, 20.2 piṇyākamṛdyavasurāpūtiśuṣkakṛśāmiṣaiḥ //
AHS, Nidānasthāna, 10, 3.1 navadhānyasurānūpamāṃsekṣuguḍagorasam /
AHS, Nidānasthāna, 10, 10.2 surāmehī surātulyam uparyaccham adho ghanam //
AHS, Cikitsitasthāna, 1, 141.1 kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ /
AHS, Cikitsitasthāna, 1, 158.1 surāṃ tīkṣṇaṃ ca yan madyaṃ śikhitittiridakṣajam /
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 3, 86.1 mūḍhavātas tvajāmedaḥ surābhṛṣṭaṃ sasaindhavam /
AHS, Cikitsitasthāna, 5, 75.2 surāṃ samaṇḍāṃ mārdvīkam ariṣṭān sīdhumādhavān //
AHS, Cikitsitasthāna, 7, 67.2 pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet //
AHS, Cikitsitasthāna, 8, 62.1 pibet surāṃ vā hapuṣāpāṭhāsauvarcalānvitām /
AHS, Cikitsitasthāna, 8, 120.1 raktaśāliḥ saro dadhnaḥ ṣaṣṭikas taruṇī surā /
AHS, Cikitsitasthāna, 9, 11.1 surayā madhunā vātha yathāsātmyam upācaret /
AHS, Cikitsitasthāna, 9, 31.2 surāṃ vā yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet //
AHS, Cikitsitasthāna, 9, 42.2 siddhaṃ dadhisurāmaṇḍe daśamūlasya cāmbhasi //
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 10, 13.2 cūrṇīkṛtaṃ dadhisurātanmaṇḍoṣṇāmbukāñjikaiḥ //
AHS, Cikitsitasthāna, 10, 29.1 takramastusurāmaṇḍasauvīrakatuṣodakaiḥ /
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 11, 29.2 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā //
AHS, Cikitsitasthāna, 11, 36.2 mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet //
AHS, Cikitsitasthāna, 14, 23.2 pādaśeṣaṃ tadardhena dāḍimasvarasaṃ surām //
AHS, Cikitsitasthāna, 14, 26.2 prasannayā vā kṣīrārthaḥ surayā dāḍimena vā //
AHS, Cikitsitasthāna, 14, 41.1 surāmaṇḍena pātavyaṃ vātagulmarujāpaham /
AHS, Cikitsitasthāna, 14, 113.2 surā gulmaṃ jayatyāśu jagalaśca vimiśritaḥ //
AHS, Cikitsitasthāna, 14, 128.2 rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā //
AHS, Cikitsitasthāna, 15, 8.2 surāsauvīrakābhyāṃ ca siddhaṃ vā pāyayed ghṛtam //
AHS, Cikitsitasthāna, 15, 18.2 ānāhavāte surayā vātaroge prasannayā //
AHS, Cikitsitasthāna, 22, 35.1 mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam /
AHS, Kalpasiddhisthāna, 2, 47.1 pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ /
AHS, Kalpasiddhisthāna, 5, 28.1 māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām /
AHS, Kalpasiddhisthāna, 5, 32.1 sauvīrakasurākolakulatthayavasādhitaiḥ /
AHS, Kalpasiddhisthāna, 5, 35.2 kaṣāyatiktakaṭukaiḥ surāmūtropasādhitaiḥ //
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 4, 17.2 surāmāṃsaruciṃ vidyād daityagrahagṛhītakam //
AHS, Utt., 6, 57.2 pakvāmakāni māṃsāni surāṃ maireyam āsavam //
AHS, Utt., 9, 34.1 vartiḥ kukūṇapothakyoḥ surāpiṣṭaiḥ sakaṭphalaiḥ /
AHS, Utt., 11, 45.1 surādantārṇavamalaiḥ śirīṣakusumānvitaiḥ /
AHS, Utt., 22, 67.2 ekaiṣīkānvitaiḥ piṣṭaiḥ surayā kāñjikena vā //
AHS, Utt., 40, 49.2 sthūleṣu tārkṣyaṃ kṛmiṣu kṛmighnaṃ śoṣe surā chāgapayo 'tha māṃsam //
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 120.2 divasān gamayāmi sma surāsmaraparāyaṇaḥ //
BKŚS, 21, 148.2 tataḥ śuṇḍikaśāleṣu mārgayāmi surām iti //
BKŚS, 22, 201.2 na hi rudreṇa pīteti pibanti brāhmaṇāḥ surām //
Kāmasūtra
KāSū, 4, 1, 34.1 surākumbhīnām āsavakumbhīnāṃ ca sthāpanaṃ tadupayogaḥ krayavikrayāv āyavyayāvekṣaṇam //
Kātyāyanasmṛti
KātySmṛ, 1, 93.1 brahmahatyāsurāpānasteyagurvaṅganāgame /
Kūrmapurāṇa
KūPur, 1, 11, 205.1 śatarūpā śatāvartā vinatā surabhiḥ surā /
KūPur, 1, 47, 19.2 saṃveṣṭya tu surodābdhiṃ kuśadvīpo vyavasthitaḥ //
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 21.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
KūPur, 2, 33, 32.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
KūPur, 2, 33, 35.1 surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
KūPur, 2, 33, 71.1 surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ /
Liṅgapurāṇa
LiPur, 1, 15, 17.2 brahmahatyā surāpānaṃ suvarṇasteyameva ca //
LiPur, 1, 102, 22.1 trayaś ca trisahasraṃ ca tathānye bahavaḥ surā /
Matsyapurāṇa
MPur, 25, 39.3 prāyacchan brāhmaṇāyaiva surāyāmasurāstadā //
MPur, 25, 51.1 asuraiḥ surāyāṃ bhavato 'smi datto hatvā dagdhvā cūrṇayitvā ca kāvya /
MPur, 25, 60.2 surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram /
MPur, 25, 60.3 dṛṣṭvā kacaṃ cāpi tathābhirūpaṃ pītaṃ tathā surayā mohitena //
MPur, 25, 61.2 kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ //
MPur, 25, 62.2 yo brāhmaṇo 'dyaprabhṛtīha kaścinmohātsurāṃ pāsyati mandabuddhiḥ /
MPur, 76, 12.1 surāpānādikaṃ kiṃcidyadatrāmutra vā kṛtam /
Nāradasmṛti
NāSmṛ, 2, 1, 8.2 kāmakrodhasurādyūtaprātibhāvyakṛtaṃ vinā //
NāSmṛ, 2, 19, 50.2 gurutalpe surāpāne steye brāhmaṇahiṃsane //
NāSmṛ, 2, 19, 51.1 gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 40.1 pakvānnena tu māṃsena surāsīdhuphalāsavaiḥ /
NāṭŚ, 3, 42.1 surāmāṃsapradānena dānavānpratipūjayet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 110.1 mādyatīti striyaṃ dṛṣṭvā surāṃ pītvā na mādyati /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 4.0 anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti //
Suśrutasaṃhitā
Su, Sū., 19, 18.1 madyapaśca maireyāriṣṭāsavasīdhusurāvikārān pariharet //
Su, Sū., 20, 13.1 ato 'nyānyapi saṃyogādahitāni vakṣyāmaḥ navavirūḍhadhānyair vasāmadhupayoguḍamāṣair vā grāmyānūpaudakapiśitādīni nābhyavaharet na payomadhubhyāṃ rohiṇīśākaṃ jātukaśākaṃ vāśnīyāt balākāṃ vāruṇīkulmāṣābhyāṃ kākamācīṃ pippalīmaricābhyāṃ nāḍībhaṅgaśākakukkuṭadadhīni ca naikadhyaṃ madhu coṣṇodakānupānaṃ pittena cāmamāṃsāni surākṛśarāpāyasāṃś ca naikadhyaṃ sauvīrakeṇa saha tilaśaṣkulīṃ matsyaiḥ sahekṣuvikārān guḍena kākamācīṃ madhunā mūlakaṃ guḍena vārāhaṃ madhunā ca saha viruddhaṃ kṣīreṇa mūlakamāmrajāmbavaśvāvicchūkaragodhāśca sarvāṃś ca matsyān payasā viśeṣeṇa cilicimaṃ kadalīphalaṃ tālaphalena payasā dadhnā takreṇa vā lakucaphalaṃ payasā dadhnā māṣasūpena vā prāk payasaḥ payaso 'nte vā //
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Sū., 29, 66.1 labhetāśnīta vā pakvamannaṃ yaś ca pibet surām /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 44, 34.1 nidadhyātkalase tāṃ tu surāṃ jātarasāṃ pibet /
Su, Sū., 44, 34.2 eṣa eva surākalpo vamaneṣvapi kīrtitaḥ //
Su, Sū., 45, 176.1 stanyaraktakṣayahitā surā bṛṃhaṇadīpanī /
Su, Sū., 45, 177.1 śvetā mūtrakaphastanyaraktamāṃsakarī surā /
Su, Sū., 45, 179.1 viṣṭambhinī surā gurvī śleṣmalā tu madhūlikā /
Su, Sū., 46, 429.1 surā kṛśānāṃ sthūlānāmanupānaṃ madhūdakam /
Su, Nid., 6, 8.1 tatra kaphād udakekṣuvālikāsurāsikatāśanair lavaṇapiṣṭasāndraśukraphenamehā daśa sādhyā doṣadūṣyāṇāṃ samakriyatvāt pittānnīlaharidrāmlakṣāramañjiṣṭhāśoṇitamehāḥ ṣaḍ yāpyā doṣadūṣyāṇāṃ viṣamakriyatvāt vātāt sarpirvasākṣaudrahastimehāścatvāro 'sādhyatamā mahātyayikatvāt //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Nid., 6, 10.1 tatra śvetamavedanamudakasadṛśam udakamehī mehati ikṣurasatulyamikṣuvālikāmehī surātulyaṃ surāmehī sarujaṃ sikatānuviddhaṃ sikatāmehī śanaiḥ sakaphaṃ mṛtsnaṃ śanairmehī viśadaṃ lavaṇatulyaṃ lavaṇamehī hṛṣṭaromā piṣṭarasatulyaṃ piṣṭamehī āvilaṃ sāndraṃ sāndramehī śukratulyaṃ śukramehī stokaṃ stokaṃ saphenamacchaṃ phenamehī mehati //
Su, Śār., 2, 22.1 tatra matsyakulatthāmlatilamāṣasurā hitāḥ /
Su, Śār., 10, 30.2 athāsyāḥ kṣīrajananārthaṃ saumanasyamutpādya yavagodhūmaśāliṣaṣṭikamāṃsarasasurāsauvīrakapiṇyākalaśunamatsyakaśerukaśṛṅgāṭakabisavidārikandamadhukaśatāvarīnalikālābūkālaśākaprabhṛtīni vidadhyāt //
Su, Cik., 1, 17.1 vātaśophe tu vedanopaśamārthaṃ sarpistailadhānyāmlamāṃsarasavātaharauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta pittaraktābhighātaviṣanimitteṣu kṣīraghṛtamadhuśarkarodakekṣurasamadhurauṣadhakṣīravṛkṣaniṣkvāthair anuṣṇaiḥ pariṣekān kurvīta śleṣmaśophe tu tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniṣkvāthair aśītaiḥ pariṣekān kurvīta //
Su, Cik., 1, 25.2 dadhitakrasurāśuktadhānyāmlair yojitāni tu //
Su, Cik., 5, 7.7 tatra cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu pratyekaśaḥ kākolīkṣīrakākolījīvakarṣabhakabalātibalābisamṛṇālaśṛgālavinnāmeṣaśṛṅgīpriyālaśarkarākaśerukasurabhivacākalkamiśreṣūpanāhārthaṃ sarpistailavasāmajjadugdhasiddhāḥ pañca pāyasā vyākhyātāḥ snaihikaphalasārotkārikā vā cūrṇiteṣu yavagodhūmatilamudgamāṣeṣu matsyapiśitaveśavāro vā bilvapeśikātagaradevadārusaralārāsnāhareṇukuṣṭhaśatapuṣpailāsurādadhimastuyukta upanāho mātuluṅgāmlasaindhavaghṛtamiśraṃ madhuśigrumūlam ālepas tilakalko veti vātaprabale //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 24.1 karṇaśūle tu śṛṅgaverarasaṃ tailamadhusaṃsṛṣṭaṃ saindhavopahitaṃ sukhoṣṇaṃ karṇe dadyāt ajāmūtramadhutailāni vā mātuluṅgadāḍimatintiḍīkasvarasamūtrasiddhaṃ tailaṃ śuktasurātakramūtralavaṇasiddhaṃ vā nāḍīsvedaiśca svedayet vātavyādhicikitsāṃ cāvekṣeta bhūyaścottare vakṣyāmaḥ //
Su, Cik., 6, 21.1 ghṛtāni dīpanīyāni lehāyaskṛtayaḥ surāḥ /
Su, Cik., 7, 19.1 pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā /
Su, Cik., 8, 17.2 mārdvīkenāthavāmlena surāsauvīrakeṇa vā //
Su, Cik., 8, 38.2 pāyayeccāmlakaulatthasurāsauvīrakādibhiḥ //
Su, Cik., 9, 72.2 yoṣinmāṃsasurāvarjī kuṣṭhī kuṣṭhamapohati //
Su, Cik., 10, 8.1 atha surā vakṣyāmaḥ śiṃśapākhadirayoḥ sāram ādāyotpāṭya cottamāraṇībrāhmīkośavatīs tat sarvam ekataḥ kaṣāyakalpena vipācyodakamādadīta maṇḍodakārthaṃ kiṇvapiṣṭamabhiṣuṇuyācca yathoktam /
Su, Cik., 10, 8.2 evaṃ surāḥ sālasārādau nyagrodhādāvāragvadhādau ca vidadhyāt //
Su, Cik., 10, 16.2 surāmanthāsavāriṣṭāṃllehāṃścūrṇānyayaskṛtīḥ /
Su, Cik., 11, 5.1 sarva eva ca parihareyuḥ sauvīrakatuṣodakaśuktamaireyasurāsavatoyapayastailaghṛtekṣuvikāradadhipiṣṭānnāmlayavāgūpānakāni grāmyānūpaudakamāṃsāni ceti //
Su, Cik., 14, 8.1 dūṣyodariṇaṃ tu pratyākhyāya saptalāśaṅkhinīsvarasasiddhena sarpiṣā virecayenmāsam ardhamāsaṃ vā mahāvṛkṣakṣīrasurāgomūtrasiddhena vā śuddhakoṣṭhaṃ tu madyenāśvamārakaguñjākākādanīmūlakalkaṃ pāyayet ikṣukāṇḍāni vā kṛṣṇasarpeṇa daṃśayitvā bhakṣayedvallīphalāni vā mūlajaṃ kandajaṃ vā viṣam āsevayet tenāgado bhavatyanyaṃ vā bhāvamāpadyate //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 16, 35.2 sruteṣūrdhvamadho vāpi maireyāmlasurāsavaiḥ //
Su, Cik., 18, 46.0 ekaiṣikāvṛkṣakatilvakaiśca surāmlapiṣṭair asakṛt pradihyāt //
Su, Cik., 19, 34.1 surāpiṣṭābhir uṣṇābhiḥ satailābhiḥ pralepayet /
Su, Cik., 19, 34.2 rajanyativiṣāmustāsurāsuradārubhiḥ //
Su, Cik., 31, 43.2 payo dadhi surā ceti ghṛtamapyaṣṭamaṃ bhavet //
Su, Cik., 37, 122.2 kṛtā vā śuktagomūtrasurāpiṣṭaiḥ sanāgaraiḥ //
Su, Cik., 40, 61.1 tatra trikaṭukavacāsarṣapaharītakīkalkamāloḍya tailaśuktasurāmūtrakṣāramadhūnāmanyatamena salavaṇam abhiprataptam upasvinnamṛditagalakapolalalāṭapradeśo dhārayet //
Su, Ka., 3, 12.1 tatrāpyanantāṃ saha sarvagandhaiḥ piṣṭvā surābhir viniyojya mārgam /
Su, Ka., 6, 31.2 surātilakulatthāṃśca varjayeddhi viṣāturaḥ //
Su, Utt., 11, 18.1 surāprapiṣṭaṃ tvidamañjanaṃ hi kaṇḍvāṃ ca śophe ca hitaṃ vadanti /
Su, Utt., 12, 16.2 rasaḥ śirīṣapuṣpācca surāmaricamākṣikaiḥ //
Su, Utt., 33, 3.2 surā sauvīrakaṃ kuṣṭhaṃ haritālaṃ manaḥśilā //
Su, Utt., 34, 9.1 mudgaudanāśanā devī surāśoṇitapāyinī /
Su, Utt., 36, 3.2 surā sabījaṃ dhānyāmlaṃ pariṣeke ca śasyate //
Su, Utt., 38, 29.2 pratidoṣaṃ vidadhyācca surāriṣṭāsavān bhiṣak //
Su, Utt., 40, 110.1 dadhimaṇḍasurābilvasiddhaṃ tailaṃ samārute /
Su, Utt., 40, 134.1 dadhnopayujya kulmāṣān śvetāmanupibet surām /
Su, Utt., 40, 179.2 pibet prātaḥ surāriṣṭasnehamūtrasukhāmbubhiḥ //
Su, Utt., 42, 31.2 surāranāladadhyamlamūlakasvarasaiḥ saha //
Su, Utt., 42, 43.2 tasya mātrāṃ pibeddadhnā surayā sarpiṣāpi vā //
Su, Utt., 42, 65.1 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā /
Su, Utt., 42, 92.1 surā sauvīrakaṃ cukraṃ mastūdaśvittathā dadhi /
Su, Utt., 42, 97.1 madhvāsavena cukreṇa surāsauvīrakeṇa vā /
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Su, Utt., 47, 47.1 bhavecca madyena tu yena pātitaḥ prakāmapītena surāsavādinā /
Su, Utt., 47, 81.2 pibet surāṃ naiva labheta rogān mano'nuvighnaṃ ca madaṃ na yāti //
Su, Utt., 51, 47.1 surā sauvīrakaṃ hiṅgu mātuluṅgaraso madhu /
Su, Utt., 54, 4.2 parṇaśākasurāśuktadadhikṣīraguḍekṣubhiḥ //
Su, Utt., 55, 31.1 surāṃ sauvarcalavatīṃ bījapūrarasānvitām /
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 58, 30.1 surāṃ sauvarcalavatīṃ mūtrakṛcchrī pibennaraḥ /
Su, Utt., 58, 32.2 pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate //
Su, Utt., 58, 45.1 akṣabījaṃ ca surayā kalkīkṛtya pibennaraḥ /
Su, Utt., 59, 25.1 surekṣurasadarbhāmbupītaṃ kṛcchrarujāpaham /
Su, Utt., 60, 14.1 māṃsāsṛgvividhasurāvikāralipsur nirlajjo bhṛśamatiniṣṭhuro 'tiśūraḥ /
Su, Utt., 61, 40.2 śuddhe kumbhe nidadhyācca saṃbhāraṃ taṃ surāṃ tataḥ //
Su, Utt., 62, 30.1 brahmīmaindrīṃ viḍaṅgāni vyoṣaṃ hiṅgu surāṃ jaṭām /
Trikāṇḍaśeṣa
TriKŚ, 2, 5.2 lavaṇekṣusurāsarpirdadhidugdhapayomayāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Varāhapurāṇa
VarPur, 27, 11.1 yāvadevaṃ surā sarve śaṃsanti parameṣṭhinaḥ /
Viṣṇupurāṇa
ViPur, 2, 2, 6.2 lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
ViPur, 5, 1, 86.1 surāmāṃsopahāraistu bhakṣyabhojyaiśca pūjitā /
Viṣṇusmṛti
ViSmṛ, 5, 5.1 surādhvajaṃ surāpāne //
ViSmṛ, 5, 5.1 surādhvajaṃ surāpāne //
ViSmṛ, 5, 100.1 surayā vadhyaḥ //
ViSmṛ, 22, 77.1 nābher adhastāt prabāhuṣu ca kāyikair malaiḥ surābhir madyaiś copahato mṛttoyais tadaṅgaṃ prakṣālya śudhyet //
ViSmṛ, 22, 82.1 gauḍī mādhvī ca paiṣṭī ca vijñeyā trividhā surā /
ViSmṛ, 23, 1.1 śārīrair malaiḥ surābhir madyair vā yad upahataṃ tad atyantopahatam //
ViSmṛ, 35, 1.1 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni //
ViSmṛ, 36, 2.1 kauṭasākṣyaṃ suhṛdvadha ityetau surāpānasamau //
ViSmṛ, 51, 23.1 āpaḥ surābhāṇḍasthāḥ pītvā saptarātraṃ śaṅkhapuṣpīśṛtaṃ payaḥ pibet //
ViSmṛ, 54, 7.1 pañcagavyaṃ pibecchūdro brāhmaṇas tu surāṃ pibet /
Yājñavalkyasmṛti
YāSmṛ, 1, 288.1 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhām api /
YāSmṛ, 2, 47.1 surākāmadyūtakṛtaṃ daṇḍaśulkāvaśiṣṭakam /
YāSmṛ, 3, 229.2 rajasvalāmukhāsvādaḥ surāpānasamāni tu //
YāSmṛ, 3, 253.1 surāmbughṛtagomūtrapayasām agnisaṃnibham /
YāSmṛ, 3, 255.1 ajñānāt tu surāṃ pītvā reto viṇmūtram eva ca /
YāSmṛ, 3, 256.1 patilokaṃ na sā yāti brāhmaṇī yā surāṃ pibet /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 131.1 surasādau gaṇe dvedhā surā kṛṣṇagaurataḥ /
AṣṭNigh, 1, 329.1 kādambarī ghanā surā maireyo hy āsavo madaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 52.1 yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam /
BhāgPur, 1, 8, 52.1 yathā paṅkena paṅkāmbhaḥ surayā vā surākṛtam /
BhāgPur, 11, 5, 11.2 vyavasthitis teṣu vivāhayajña surāgrahair āsu nivṛttir iṣṭā //
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
Bhāratamañjarī
BhāMañj, 1, 291.2 upacāre visṛṣṭāyāṃ surāyāṃ gurave daduḥ //
BhāMañj, 1, 295.1 atha śukro 'bravīnmohādyaḥ pāsyati surāṃ dvijaḥ /
BhāMañj, 13, 183.1 surāpaiśceryate pāpaṃ pītvāgnisadṛśīṃ surām /
Garuḍapurāṇa
GarPur, 1, 52, 8.2 surāpastu surāṃ pītvā agnivarṇāṃ dvijottamaḥ //
GarPur, 1, 54, 6.2 lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
GarPur, 1, 82, 17.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 100, 12.2 puṣpaṃ citraṃ sugandhaṃ ca surāṃ ca trividhāmapi //
GarPur, 1, 105, 8.1 rajasvalāmukhāsvādaḥ surāpānasamāni tu /
GarPur, 1, 105, 24.2 surāmbughṛtagomūtraṃ pītvā śuddhiḥ surāpiṇaḥ //
GarPur, 1, 121, 6.1 madyamāṃsasurātyāgī vedaviddharipūjanāt /
GarPur, 1, 127, 9.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 159, 15.1 navaṃ dhānyaṃ surāsūpamāṃsekṣuguḍagorasam /
GarPur, 1, 159, 22.2 surāmehī surātulyamuparyacchamadhoghanam //
Kathāsaritsāgara
KSS, 2, 3, 5.1 sa vāranārīvaktrendupratimālaṃkṛtāṃ surām /
KSS, 3, 6, 51.2 asṛksurāmahāmāṃsakalpitograbalikriyām //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 123.2 surāyā bindunā spṛṣṭaṃ gaṅgāmbha iva saṃtyajet //
KAM, 1, 171.2 varaṃ hatyā surāpānam ekādaśyāṃ tu bhojanāt //
Mātṛkābhedatantra
MBhT, 3, 40.1 devānām amṛtaṃ brahma tad iyaṃ laukikī surā /
MBhT, 3, 40.2 suratvaṃ bhogamātreṇa surā tena prakīrtitā //
MBhT, 3, 41.2 prakuryāt tu dvijenaiva tadā brahmamayī surā //
MBhT, 3, 42.2 śāpamocanamātreṇa surā muktipradāyinī //
MBhT, 4, 8.2 mahāvidyā vasen nityaṃ surāyāṃ parameśvari //
MBhT, 12, 66.2 sāmiṣānnaṃ guḍaṃ chāgaṃ surāpiṣṭakapāyasam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
Narmamālā
KṣNarm, 3, 7.1 madyamāṃsasurāpūpapalāṇḍuśapharaudanam /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
Rasahṛdayatantra
RHT, 18, 23.2 sahitaḥ purasurābhyāṃ vidhyati ghoṣaṃ śatāṃśena //
Rasaprakāśasudhākara
RPSudh, 2, 98.1 madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet /
Rasaratnasamuccaya
RRS, 11, 127.1 laṅghanodvartanasnānatāmrasurāsavān /
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
Rasaratnākara
RRĀ, V.kh., 2, 48.2 gomūtrair māhiṣair mūtraistilatailasurāmlakaiḥ //
Rasendracintāmaṇi
RCint, 8, 214.1 vāritakrasurāsīdhusevanāt kāmarūpadhṛk /
Rasārṇava
RArṇ, 2, 119.1 maṇḍalasya bahiḥ rātrau surāmatsyāmiṣādibhiḥ /
RArṇ, 17, 64.3 mahiṣīkṣīrasaṃyuktāṃ surāṃ devi prakalpayet //
RArṇ, 17, 65.2 surāyāṃ prathamoktāyāṃ dinamekaṃ tu pācayet //
RArṇ, 17, 66.1 prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /
RArṇ, 17, 100.0 pādam etat surāsekair jāyate nakhapāṇḍuram //
RArṇ, 17, 113.2 śuktikambusurāvāpaṃ candrārkaṃ mṛdu jāyate //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 139.1 madyaṃ surā prasannā syānmadirā vāruṇī varā /
RājNigh, Pānīyādivarga, 144.1 tālādirasaniryāsaiḥ saindhīṃ hālāṃ surāṃ jaguḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 15.0 yathā amloṣṇā surā kṣīraṃ vardhayati //
SarvSund zu AHS, Sū., 9, 25.2, 6.0 yathā amlarasavipākoṣṇavīryā surā kṣīraṃ janayati //
SarvSund zu AHS, Utt., 39, 119.1, 2.0 tatkalkasya svarasaṃ dhautavastrapīḍitaṃ madirāyāḥ surūḍhāyās tribhāgena yutaṃ madyāder vā tribhāgena yutam athavā tasminneva kāle surādibhir yutaṃ mātrayā deśakālāturādyapekṣiṇyā ālocya nirūpya tailādibhir vā pṛthagyuktaṃ yadi vā kvāthena yathā vyādhivaśād yuktaṃ kevalameva vā rasaṃ prākpūrvaṃ gaṇḍūṣamātraṃ pibed galanāḍīviśodhanāya //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 14.0 jarjarīkarotīti ślathamāṃsādyupacayaṃ karoti yad uktaṃ hārīte surā jarjarīkarotyasṛṅmedobāhulyāt iti tathā hy atraivoktaṃ surā kṛśānāṃ puṣṭyartham iti //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //
Gheraṇḍasaṃhitā
GherS, 3, 43.1 brahmahā bhrūṇahā caiva surāpo gurutalpagaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 56.1 surāpānarato vāpi saṃyukto hy upapātakaiḥ /
GokPurS, 11, 55.1 kaṇḍunā vai surā pītā guro dṛṣṭaṃ na saṃśayaḥ /
Haribhaktivilāsa
HBhVil, 1, 131.2 trayo vedāḥ ṣaḍaṅgāni chandāṃsi vividhāḥ surāḥ /
HBhVil, 1, 154.1 svarṇasteyasurāpānagurutalpayutāni ca /
HBhVil, 4, 65.2 sūtikocchiṣṭabhāṇḍasya surādyupahatasya ca /
Mugdhāvabodhinī
MuA zu RHT, 18, 23.2, 3.0 kiṃviśiṣṭo dhānyasthitaḥ purasurābhyāṃ guggulumadirābhyāṃ sahito militaḥ śatāṃśena ghoṣaṃ kāṃsyaṃ vidhyati kanakaṃ karotītyarthaḥ //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 22.2 bhasmanā śudhyate kāṃsyaṃ surayā yan na lipyate //
ParDhSmṛti, 7, 23.1 surāmātreṇa saṃspṛṣṭaṃ śudhyate 'gnyupalekhanaiḥ /
ParDhSmṛti, 10, 26.1 pataty ardhaṃ śarīrasya yasya bhāryā surāṃ pibet /
ParDhSmṛti, 12, 2.1 ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭam eva ca /
ParDhSmṛti, 12, 76.2 surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet //
ParDhSmṛti, 12, 76.2 surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet //
Rasārṇavakalpa
RAK, 1, 394.2 narendra surayā siktaṃ tāraṃ bhavati śobhanam //
RAK, 1, 405.1 narendra surayā siktaṃ śulvaṃ tāraṃ karoti ca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 57.1 surāpānaṃ tu cānyasya saṃjātaṃ cāpyakāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 99.2 brahmahatyā surāpānaṃ gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 85, 90.1 brahmahatyā surāpānaṃ gurudāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 103.2 surāpānaṃ tathā cānyattiladhenuḥ punāti hi //
SkPur (Rkh), Revākhaṇḍa, 118, 7.1 brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 26.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 177.2 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 48.3 surāṃ mānuṣamāṃsaṃ ca samādāya vicakṣaṇaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 15, 5.0 paryagnikṛteṣu surāsomena caranti //
ŚāṅkhŚS, 15, 15, 6.3 iti surāṃ sravantīm upatiṣṭhante //
ŚāṅkhŚS, 15, 15, 13.3 iti bhakṣamantraḥ surāyāḥ //