Occurrences

Aitareyabrāhmaṇa
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 7, 9, 11.0 yadi nāhared anaddhā puruṣaḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 2, 1, 40.2 anaddheva vā asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 5, 3, 4, 26.2 nedanaddhevaitāmāhutiṃ juhavānīti tasmānmarīciṣu na juhoti //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //