Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Garuḍapurāṇa
Ānandakanda
Saddharmapuṇḍarīkasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 18, 1, 2.0 sa upakalpayate 'śvacatustriṃśā dakṣiṇāḥ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātram ājyam abhiṣecanāya //
BaudhŚS, 18, 1, 18.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātra ājyam ānīyābhiṣiñcati /
BaudhŚS, 18, 3, 2.0 sa upakalpayata ārṣabhaṃ carma suvarṇarajatau ca rukmāv audumbaraṃ pātraṃ dadhy abhiṣecanāya //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 2.0 sa upakalpayate kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ hiraṇyaṃ ghṛtam abhiṣecanāya //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 6, 2.0 sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmāv audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ //
BaudhŚS, 18, 6, 10.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati ye me pañcāśataṃ dadur aśvānāṃ sadhastutiḥ /
BaudhŚS, 18, 7, 1.0 gosavena yakṣyamāṇo bhavati sa upakalpayate 'yutaṃ dakṣiṇāḥ suvarṇarajatau ca rukmau parṇamayaṃ pātraṃ pratidhug abhiṣecanāya //
BaudhŚS, 18, 7, 6.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre pratidhug ānīya bṛhata stotraṃ pratyabhiṣiñcati revaj jātaḥ sahasā vṛddhaḥ kṣatrāṇāṃ kṣatrabhṛttamo vayodhāḥ /
BaudhŚS, 18, 8, 1.0 odanasavena yakṣyamāṇo bhavati sa upakalpayate rohitaṃ carmānaḍuhaṃ suvarṇarajatau ca rukmau śatamānaṃ ca pravartaṃ caturo varṇān brāhmaṇaṃ rājanyaṃ vaiśyaṃ śūdraṃ caturo rasān madhu surāṃ payo 'paś catvāri pātrāṇi sauvarṇaṃ rājataṃ kāṃsyaṃ mṛnmayaṃ catasro dakṣiṇāḥ śatamānaṃ hiraṇyaṃ tisṛdhanvam aṣṭrāṃ māṣaiḥ pūrṇaṃ kamaṇḍaluṃ catuṣṭayīḥ śalākāḥ parṇamayyau naiyagrodhyāv āśvatthyau phālgunapācyau catvāri nānāvṛkṣyāṇi pātrāṇi saktūṃs trīṇi darbhapuñjīlāny audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 10, 6.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyābhiṣiñcaty apāṃ yo dravaṇe rasas tenāham imam āmuṣyāyaṇaṃ tejase brahmavarcasāyābhiṣiñcāmīti parṇamayena //
BaudhŚS, 18, 16, 2.0 sa upakalpayate śārdūlacarma suvarṇarajatau ca rukmau vaiyāghryāv upānahau cārmapakṣyāv upānahau vṛṣṇivāsasaṃ ca kṣaumaṃ ca tisṛdhanvam āsandīṃ sādhīvāsāṃ dundubhiṃ vimitam audumbaraṃ droṇaṃ catuḥsrakti catuṣṭayīr apo digbhyaḥ saṃbhṛtāḥ śataṃ ca rathaṃ ca //
BaudhŚS, 18, 16, 10.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare droṇe catuṣṭayīr apaḥ samavanīyābhiṣiñcati //
Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
Chāndogyopaniṣad
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 16, 16.0 trayaś ca varṇāḥ śuklaḥ padmaḥ suvarṇa iti //
Jaiminīyabrāhmaṇa
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
JB, 3, 346, 3.0 tā dvābhyāṃ rūpābhyāṃ pratyādravan nīlena ca suvarṇena ca //
JB, 3, 346, 5.0 atha yad apsv antar vidyotate tat suvarṇam //
Kāṭhakasaṃhitā
KS, 8, 9, 25.0 eṣā vā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 6, 24.0 yat suvarṇaṃ tad bārhaspatyam //
MS, 1, 8, 6, 25.0 yan na lohitaṃ na suvarṇaṃ tan maitram //
MS, 3, 16, 2, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 5.9 tat suvarṇasya hiraṇyasya janma /
TB, 2, 2, 4, 5.10 ya evaṃ suvarṇasya hiraṇyasya janma veda //
TB, 2, 2, 4, 6.1 suvarṇa ātmanā bhavati /
TB, 2, 2, 4, 6.3 tasmāt suvarṇaṃ hiraṇyaṃ bhāryam /
TB, 2, 2, 4, 6.4 suvarṇa eva bhavati /
Taittirīyasaṃhitā
TS, 5, 1, 11, 7.1 prathamā vāṃ sarathinā suvarṇā devau paśyantau bhuvanāni viśvā /
Arthaśāstra
ArthaŚ, 2, 13, 15.1 śuddhasyaiko hāridrasya suvarṇo varṇakaḥ //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Mahābhārata
MBh, 1, 189, 38.1 divyair vastrair arajobhiḥ suvarṇair mālyaiścāgryaiḥ śobhamānān atīva /
MBh, 3, 222, 45.1 mahārhamālyābharaṇāḥ suvarṇāś candanokṣitāḥ /
MBh, 13, 84, 68.3 suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat //
MBh, 13, 126, 14.1 hariteṣu suvarṇeṣu barhiṣkeṣu naveṣu ca /
MBh, 14, 27, 9.1 suvarṇāni dvivarṇāni puṣpāṇi ca phalāni ca /
Rāmāyaṇa
Rām, Yu, 40, 39.2 suvarṇe ca tanū snigdhe tayor āśu babhūvatuḥ //
Liṅgapurāṇa
LiPur, 1, 21, 42.2 namo namaḥ suvarṇāya tapanīyanibhāya ca //
LiPur, 1, 65, 106.2 kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvavarṇikaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 46.2 suvarṇāvayavaścaiva suvarṇaḥ svarṇamekhalaḥ //
Ānandakanda
ĀK, 1, 20, 144.1 caturaśrā suvarṇā salakārā ca hṛdi sthitā /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 101.2 na santi suvarṇadurvarṇāni rūpāṇi /
SDhPS, 5, 101.3 na santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ /
SDhPS, 5, 102.2 santi suvarṇadurvarṇāni rūpāṇi /
SDhPS, 5, 102.3 santi suvarṇadurvarṇānāṃ rūpāṇāṃ draṣṭāraḥ /
SDhPS, 18, 133.1 ye ca trisāhasramahāsāhasre lokadhātau sattvāścyavanti upapadyante ca hīnāḥ praṇītāśca suvarṇā durvarṇāḥ sugatau durgatau ye ca cakravālamahācakravāleṣu merusumeruṣu ca parvatarājeṣu sattvāḥ prativasanti ye ca adhastādavīcyāmūrdhvaṃ ca yāvad bhavāgraṃ sattvāḥ prativasanti tān sarvān sva ātmabhāve drakṣyati //