Occurrences

Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyabrāhmaṇa
Arthaśāstra
Mahābhārata
Liṅgapurāṇa
Garuḍapurāṇa

Bhāradvājaśrautasūtra
BhārŚS, 1, 11, 1.3 apāṃ rasa oṣadhīnāṃ suvarṇo niṣkā ime yajamānasya santu kāmadughā amutrāmuṣmiṃl loka iti //
Chāndogyopaniṣad
ChU, 1, 6, 6.4 atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 16, 16.0 trayaś ca varṇāḥ śuklaḥ padmaḥ suvarṇa iti //
Jaiminīyabrāhmaṇa
JB, 1, 28, 8.0 yathā suvarṇaḥ pravṛttas tapyamānaḥ suvarṇatām abhiniṣpadyata evam eva dviṣatsu bhrātṛvyeṣu malaṃ pāpmānaṃ pratyūhya svargaṃ lokam abhipraiti //
Taittirīyabrāhmaṇa
TB, 2, 2, 4, 6.1 suvarṇa ātmanā bhavati /
TB, 2, 2, 4, 6.4 suvarṇa eva bhavati /
Arthaśāstra
ArthaŚ, 2, 13, 15.1 śuddhasyaiko hāridrasya suvarṇo varṇakaḥ //
Mahābhārata
MBh, 13, 84, 68.3 suvarṇo vimalo dīptaḥ parvataṃ cāvabhāsayat //
Liṅgapurāṇa
LiPur, 1, 65, 106.2 kṛṣṇavarṇaḥ suvarṇaś ca indriyaḥ sarvavarṇikaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 46.2 suvarṇāvayavaścaiva suvarṇaḥ svarṇamekhalaḥ //