Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 10.1 caturthāṃśasuvarṇena rasena kṛtapiṣṭikā /
RCūM, 4, 12.1 kṛṣṭī kṣiptā suvarṇāntarna varṇo hīyate tayā /
RCūM, 4, 109.2 suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //
RCūM, 10, 130.1 tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /
RCūM, 11, 67.2 rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //
RCūM, 13, 59.1 suvarṇaṃ rajataṃ kāntaṃ sarvamauṣadhamāritam /
RCūM, 14, 4.1 brahmā yenāvṛto jātaḥ suvarṇena jarāyuṇā /
RCūM, 14, 4.2 tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //
RCūM, 14, 5.2 abhūtsvarṇaṃ taduddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam //
RCūM, 14, 11.2 sthūlāṅgakaṃ nirbharakaṃ kaḍāraṃ sphuṭatsuvarṇaṃ daśadhā na śastam //
RCūM, 14, 13.1 karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 92.1 yatspṛṣṭvā drāvayellohaṃ suvarṇādyam aśeṣataḥ /
RCūM, 14, 168.1 suvarṇarītikācūrṇaṃ bhakṣitaṃ viṣṭhitaṃ punaḥ /
RCūM, 14, 169.2 caturdaśalasadvarṇasuvarṇasadṛśacchaviḥ //
RCūM, 14, 191.1 suvarṇarūpyatāmrāyaḥkāntasambhūtabhūmijān /
RCūM, 14, 196.2 suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //
RCūM, 15, 3.1 āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /
RCūM, 16, 85.2 suvarṇasya ca bījāni vidhāya parijārayet //
RCūM, 16, 97.1 samajaritasuvarṇaṃ sarvaśaktyātipūjyā dinakaradinamātraṃ sevito māṣamātram /