Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 15, 46.1 suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca /
GarPur, 1, 15, 46.1 suvarṇavarṇavāṃścaiva suvarṇākhyastathaiva ca /
GarPur, 1, 15, 46.2 suvarṇāvayavaścaiva suvarṇaḥ svarṇamekhalaḥ //
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 47.1 suvarṇasya pradātā ca suvarṇeśastathaiva ca /
GarPur, 1, 15, 47.2 suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca //
GarPur, 1, 15, 47.2 suvarṇasya priyaścaiva suvarṇāḍhyastathaiva ca //
GarPur, 1, 48, 40.2 akṣiṇī cāñjayeccāsya suvarṇasya śalākayā //
GarPur, 1, 52, 9.2 suvarṇasteyī muktaḥ syānmusalena hato nṛpaiḥ //
GarPur, 1, 53, 3.2 dākṣiṇyasāraḥ puruṣaḥ suvarṇādikasaṃgraham //
GarPur, 1, 70, 5.2 suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti //
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 101, 5.3 suvarṇāni pradeyāni vāsāṃsi susumāni ca //
GarPur, 1, 105, 8.2 aśvaratnādiharaṇaṃ suvarṇasteyasaṃmitam //
GarPur, 1, 105, 28.1 ātmatulyaṃ suvarṇaṃ vā dattvā śuddhimiyāddvijaḥ /
GarPur, 1, 120, 11.2 vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ /