Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 1, 21, 7.1 stanayitnuvarṣavidyutsaṃnipāte tryaham anadhyāyo 'nyatra varṣākālāt //
BaudhDhS, 1, 21, 21.1 anyeṣu cādbhutotpāteṣv ahorātram anadhyāyo 'nyatra mānasāt //
BaudhDhS, 1, 21, 22.1 mānase 'pi jananamaraṇayor anadhyāyaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 1, 16.1 madhyarātrāt stanite sapradoṣam ahar anadhyāyaḥ /
BaudhGS, 3, 1, 20.1 tasya caivaikasya kāṇḍasyaitad ahar anadhyāyaḥ //
Jaiminīyaśrautasūtra
JaimŚS, 1, 11.0 tadānadhyāyo bhavati //
Kauśikasūtra
KauśS, 14, 5, 12.1 sarvaṃ ca śrāddhikaṃ dravyamadasāhavyapetaṃ pratigṛhyānadhyāyaḥ //
KauśS, 14, 5, 34.2 ṛtāv ūrdhvaṃ prātarāśād yas tu kaścid anadhyāyaḥ /
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 5.0 tasyānadhyāyaḥ //
KāṭhGS, 9, 11.0 tasyānadhyāyo 'māvasyāṃ pakṣiṇīṃ nādhīte //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 1.0 vāte 'māvāsyāyāṃ sarvānadhyāyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 13, 16.3 pratigṛhyāpy anadhyāyaḥ pāṇyāsyā brāhmaṇāḥ smṛtā iti //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 7.0 grāmeṇādhyavasite kṣetreṇa vā nānadhyāyaḥ //
ĀpDhS, 1, 9, 11.0 śūdrāyāṃ tu prekṣaṇapratiprekṣaṇayor evānadhyāyaḥ //
ĀpDhS, 1, 9, 16.0 abhinirhṛtānāṃ tu sīmny anadhyāyaḥ //
ĀpDhS, 1, 9, 22.0 upavyuṣaṃ yāvatā vā kṛṣṇāṃ rohiṇīm iti śamyāprāsād vijānīyād etasmin kāle vidyotamāne sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 10, 20.0 śākhāntare ca sāmnām anadhyāyaḥ //
ĀpDhS, 1, 10, 28.0 pretasaṃkᄆptaṃ cānnaṃ bhuktvā sapradoṣam ahar anadhyāyaḥ //
ĀpDhS, 1, 11, 27.0 vidyutstanayitnur vṛṣṭiś cāpartau yatra saṃnipateyus tryaham anadhyāyaḥ //
ĀpDhS, 1, 12, 9.0 vidyāṃ praty anadhyāyaḥ śrūyate na karmayoge mantrāṇām //
ĀpDhS, 1, 32, 12.0 anadhyāyo niśāyām anyatra dharmopadeśācchiṣyebhyaḥ //
ĀpDhS, 1, 32, 15.0 nāpararātram utthāyānadhyāya iti saṃviśet //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 55.2 pratigṛhyāpy anadhyāyaḥ pāṇyāsyo brāhmaṇaḥ smṛta iti //
Mahābhārata
MBh, 12, 315, 25.1 tato 'nadhyāya iti taṃ vyāsaḥ putram avārayat /
Manusmṛti
ManuS, 2, 106.1 naityake nāsty anadhyāyo brahmasattraṃ hi tat smṛtam /
ManuS, 4, 106.2 sajyotiḥ syād anadhyāyaḥ śeṣe rātrau yathā divā //
ManuS, 4, 107.1 nityānadhyāya eva syād grāmeṣu nagareṣu ca /
ManuS, 4, 108.2 anadhyāyo rudyamāne samavāye janasya ca //
ManuS, 4, 117.2 tad ālabhyāpy anadhyāyaḥ pāṇyāsyo hi dvijaḥ smṛtaḥ //
Kūrmapurāṇa
KūPur, 2, 14, 65.2 sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā //
KūPur, 2, 14, 67.2 anadhyāyo rudyamāne samavāye janasya ca //
KūPur, 2, 14, 77.1 chidrāṇyetāni viprāṇāṃ ye 'nadhyāyaḥ prakīrtitāḥ /
KūPur, 2, 14, 78.1 naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
KūPur, 2, 14, 80.1 anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 144.1 tryahaṃ preteṣv anadhyāyaḥ śiṣyartviggurubandhuṣu /
Garuḍapurāṇa
GarPur, 1, 96, 47.1 anadhyāyastryahaṃ prete śiṣyartviggurubandhuṣu /