Occurrences

Gopathabrāhmaṇa
Vaikhānasagṛhyasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Viṣṇusmṛti

Gopathabrāhmaṇa
GB, 1, 1, 22, 3.0 sa tu khalu mantrāṇām atapasāśuśrūṣānadhyāyādhyayanena yad ūnaṃ ca viriṣṭaṃ ca yātayāmaṃ ca karoti tad atharvaṇāṃ tejasā pratyāpyāyayet //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Mahābhārata
MBh, 12, 315, 27.2 anadhyāyanimitte 'sminn idaṃ vacanam abravīt //
MBh, 13, 95, 57.2 anadhyāyaparo loke śunaḥ sa parikarṣatu /
Manusmṛti
ManuS, 2, 106.2 brahmāhutihutaṃ puṇyam anadhyāyavaṣaṭkṛtam //
Kūrmapurāṇa
KūPur, 2, 14, 64.2 etānākālikān vidyādanadhyāyānṛtāvapi //
Viṣṇusmṛti
ViSmṛ, 30, 29.1 yasmād anadhyāyādhītaṃ nehāmutra phalapradam //
ViSmṛ, 30, 31.1 tasmād anadhyāyavarjaṃ guruṇā brahmalokakāmena vidyā satśiṣyakṣetreṣu vaptavyā //