Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 38, 3.1 kva vaḥ sumnā navyāṃsi marutaḥ kva suvitā /
ṚV, 1, 90, 4.1 vi naḥ pathaḥ suvitāya ciyantv indro marutaḥ /
ṚV, 1, 104, 2.2 devāso manyuṃ dāsasya ścamnan te na ā vakṣan suvitāya varṇam //
ṚV, 1, 118, 10.2 ā na upa vasumatā rathena giro juṣāṇā suvitāya yātam //
ṚV, 1, 141, 12.2 sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha //
ṚV, 1, 168, 1.2 ā vo 'rvācaḥ suvitāya rodasyor mahe vavṛtyām avase suvṛktibhiḥ //
ṚV, 1, 173, 13.2 ā no vavṛtyāḥ suvitāya deva vidyāmeṣaṃ vṛjanaṃ jīradānum //
ṚV, 1, 180, 10.1 taṃ vāṃ rathaṃ vayam adyā huvema stomair aśvinā suvitāya navyam /
ṚV, 1, 181, 3.1 ā vāṃ ratho 'vanir na pravatvān sṛpravandhuraḥ suvitāya gamyāḥ /
ṚV, 1, 189, 3.2 punar asmabhyaṃ suvitāya deva kṣāṃ viśvebhir amṛtebhir yajatra //
ṚV, 2, 2, 6.2 ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye //
ṚV, 3, 2, 13.2 taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase //
ṚV, 3, 54, 3.1 yuvor ṛtaṃ rodasī satyam astu mahe ṣu ṇaḥ suvitāya pra bhūtam /
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 5, 11, 1.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
ṚV, 5, 41, 18.2 sā naḥ sudānur mṛᄆayantī devī prati dravantī suvitāya gamyāḥ //
ṚV, 5, 57, 1.1 ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana /
ṚV, 5, 59, 1.1 pra va spaᄆ akran suvitāya dāvane 'rcā dive pra pṛthivyā ṛtam bhare /
ṚV, 5, 59, 4.2 yūyaṃ ha bhūmiṃ kiraṇaṃ na rejatha pra yad bharadhve suvitāya dāvane //
ṚV, 5, 80, 3.2 patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti //
ṚV, 6, 32, 4.2 puruvīrābhir vṛṣabha kṣitīnām ā girvaṇaḥ suvitāya pra yāhi //
ṚV, 6, 40, 3.2 tvāyatā manasā johavīmīndrā yāhi suvitāya mahe naḥ //
ṚV, 6, 71, 3.2 hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata //
ṚV, 7, 1, 24.1 maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam /
ṚV, 7, 2, 6.2 barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām //
ṚV, 7, 35, 1.2 śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau //
ṚV, 7, 66, 15.2 sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe //
ṚV, 7, 75, 2.1 mahe no adya suvitāya bodhy uṣo mahe saubhagāya pra yandhi /
ṚV, 7, 79, 3.1 abhūd uṣā indratamā maghony ajījanat suvitāya śravāṃsi /
ṚV, 7, 85, 4.2 āvavartad avase vāṃ haviṣmān asad it sa suvitāya prayasvān //
ṚV, 7, 91, 2.2 indravāyū suṣṭutir vām iyānā mārḍīkam īṭṭe suvitaṃ ca navyam //
ṚV, 7, 100, 2.2 parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ //
ṚV, 8, 7, 33.1 o ṣu vṛṣṇaḥ prayajyūn ā navyase suvitāya /
ṚV, 8, 27, 10.2 pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase //
ṚV, 8, 93, 29.1 sa no viśvāny ā bhara suvitāni śatakrato /
ṚV, 9, 41, 2.1 suvitasya manāmahe 'ti setuṃ durāvyam /
ṚV, 9, 82, 5.2 evā pavasva suvitāya navyase tava vratam anv āpaḥ sacante //
ṚV, 10, 31, 3.2 abhy ānaśma suvitasya śūṣaṃ navedaso amṛtānām abhūma //
ṚV, 10, 35, 3.1 dyāvā no adya pṛthivī anāgaso mahī trāyetāṃ suvitāya mātarā /
ṚV, 10, 40, 1.1 rathaṃ yāntaṃ kuha ko ha vāṃ narā prati dyumantaṃ suvitāya bhūṣati /
ṚV, 10, 66, 3.2 rudro rudrebhir devo mṛḍayāti nas tvaṣṭā no gnābhiḥ suvitāya jinvatu //
ṚV, 10, 74, 2.2 cakṣāṇā yatra suvitāya devā dyaur na vārebhiḥ kṛṇavanta svaiḥ //
ṚV, 10, 100, 4.1 indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhy etu naḥ /
ṚV, 10, 148, 1.2 ā no bhara suvitaṃ yasya cākan tmanā tanā sanuyāma tvotāḥ //