Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Garuḍapurāṇa
Nibandhasaṃgraha
Rasaratnākara
Rājanighaṇṭu
Āyurvedadīpikā
Gūḍhārthadīpikā

Mahābhārata
MBh, 13, 4, 54.1 śyāmāyano 'tha gārgyaśca jābāliḥ suśrutastathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 30, 31.3 vidārya matsyāṇḍanibhāni madhyājjālāni karṣed iti suśrutoktiḥ //
AHS, Utt., 40, 84.1 yadi carakam adhīte taddhruvaṃ suśrutādipraṇigaditagadānāṃ nāmamātre 'pi bāhyaḥ /
AHS, Utt., 40, 88.1 ṛṣipraṇīte prītiścen muktvā carakasuśrutau /
Daśakumāracarita
DKCar, 1, 1, 8.1 teṣāṃ sitavarmaṇaḥ sumatisatyavarmāṇau dharmapālasya sumantrasumitrakāmapālāḥ padmodbhavasya suśrutaratnodbhavāviti tanayāḥ samabhūvan //
DKCar, 1, 1, 52.1 tasminneva kāle sumatisumitrasumantrasuśrutānāṃ mantriṇāṃ pramatimitraguptamantraguptaviśrutākhyā mahābhikhyāḥ sūnavo navodyadindurucaś cirāyuṣaḥ samajāyanta /
DKCar, 1, 1, 73.1 sarveṣāṃ suhṛdām ekadaivānukūladaivābhāvena mahadāścaryaṃ bibhrāṇo rājā ratnodbhavaḥ katham abhavad iti cintayaṃstannandanaṃ puṣpodbhavanāmadheyaṃ vidhāya tadudantaṃ vyākhyāya suśrutāya viṣādasaṃtoṣāvanubhavaṃstadanujatanayaṃ samarpitavān //
DKCar, 2, 8, 176.0 suśrutaḥ ityukte so 'tyahṛṣyat //
Suśrutasaṃhitā
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Sū., 1, 12.1 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ //
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Sū., 20, 12.2 ekāntahitatāṃ viddhi vatsa suśruta nānyathā //
Su, Sū., 44, 78.1 phalānāṃ vidhiruddiṣṭaḥ kṣīrāṇāṃ śṛṇu suśruta /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Nid., 1, 3.2 caraṇāvupasaṃgṛhya suśrutaḥ paripṛcchati //
Su, Nid., 7, 3.2 brahmarṣiputraṃ vinayopapannaṃ śiṣyaṃ śubhaṃ suśrutamanvaśāt saḥ //
Su, Śār., 4, 34.2 hṛdayaṃ cetanāsthānamuktaṃ suśruta dehinām /
Su, Cik., 2, 3.2 viśvāmitrasutaṃ śiṣyamṛṣiṃ suśrutamanvaśāt //
Su, Ka., 1, 3.2 suśrutaprabhṛtīñchiṣyāñchaśāsāhataśāsanaḥ //
Su, Ka., 4, 3.2 pādayorupasaṃgṛhya suśrutaḥ paripṛcchati //
Su, Utt., 27, 3.2 utpattiṃ kāraṇaṃ caiva suśrutaikamanāḥ śṛṇu //
Su, Utt., 39, 4.1 śiṣyāstaṃ devamāsīnaṃ papracchuḥ suśrutādayaḥ /
Su, Utt., 66, 4.1 viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati /
Su, Utt., 66, 6.1 prītātmā nṛpaśārdūlaḥ suśrutāyāha tattvataḥ /
Viṣṇupurāṇa
ViPur, 4, 5, 31.3 tasyāpi subhāṣaḥ tasya suśrutaḥ tasmāt suśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayaḥ sunayād vītahavyaḥ tasmād dhṛtiḥ dhṛter bahulāśvaḥ tasya putraḥ kṛtiḥ //
ViPur, 4, 5, 31.3 tasyāpi subhāṣaḥ tasya suśrutaḥ tasmāt suśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayaḥ sunayād vītahavyaḥ tasmād dhṛtiḥ dhṛter bahulāśvaḥ tasya putraḥ kṛtiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 5.0 tathā ca suśrutaḥ ākāśaguṇabhūyiṣṭhaṃ saṃśamanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 2.0 anye suśrutādayaḥ uṣṇaṃ śītaṃ ceti dvividham eva vīryam ācakṣate vadanti //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.1 tathā ca suśrutaḥ tad dravyamātmanā kiṃcit kiṃcid vīryeṇa sevitam /
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 27.0 uktaṃ ca suśrutena samastaṃ vargamardhaṃ vā yathālābhamathāpi vā //
Garuḍapurāṇa
GarPur, 1, 138, 57.2 suvarcasaḥ supārśvastu suśrutaśca supārśvataḥ //
GarPur, 1, 138, 58.1 jayastu suśrutājjajñe jayāttu vijayo 'bhavat /
GarPur, 1, 142, 5.1 āyurvedamathāṣṭāṅgaṃ suśrutāya sa uktavān /
GarPur, 1, 145, 43.1 viśvāmitrasutāyaiva suśrutāya mahātmane /
GarPur, 1, 146, 1.2 sarvaroganidānaṃ ca vakṣye suśruta tattvataḥ /
GarPur, 1, 151, 1.2 hikkāroganidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 153, 1.2 arocakanidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 154, 1.2 hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 156, 1.2 athārśasāṃ nidānaṃ ca vyākhyāsyāmi ca suśruta /
GarPur, 1, 157, 1.2 atīsāragrahaṇyośca nidānaṃ vacmi suśruta /
GarPur, 1, 158, 1.2 athāto mūtrāghātasya nidānaṃ śṛṇu suśruta /
GarPur, 1, 159, 1.2 pramehāṇāṃ nidānaṃ te vakṣye 'haṃ śṛṇu suśruta /
GarPur, 1, 160, 1.2 nidānaṃ vidradhervakṣye gulmasya śṛṇu suśruta /
GarPur, 1, 161, 1.2 udarāṇāṃ nidānaṃ ca vakṣye suśruta tacchṛṇu /
GarPur, 1, 162, 1.2 pāṇḍuśothanidānaṃ ca śṛṇu suśruta vacmi te /
GarPur, 1, 163, 1.2 visarpādinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 166, 1.2 vātavyādhinidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 167, 1.2 vātaraktanidānaṃ te vakṣye suśruta tacchṛṇu /
GarPur, 1, 167, 56.1 nidānaṃ suśruta mayā ātreyoktaṃ samīritam /
GarPur, 1, 168, 1.3 śṛṇu suśrutaṃ saṃkṣepātprāṇināṃ jīvahetave //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 5.0 bhūyo iti te suśrutenoktam devarṣibrahmarṣirājarṣisamūhair lakṣaṇaiḥ phenasahitam //
NiSaṃ zu Su, Sū., 24, 6.2, 5.0 yeṣāṃ kramaśabdenaiva suśrutamukhenedam syāt rasādraktavat garbho ityarthaḥ tasmiṃs śreyasā datta prāṇiṣvadhikṛtatvāt //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 yathā vikāraḥ raktaṃ anityaḥ śukraśoṇitaduṣṭiṃ suśrutavyākhyāyāṃ śiṣyabuddhivyākulatvahetutvādasmābhir viśeṣaṇamāha agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 11.2, 15.0 sāmagrīta yathā suśrutasya jāyata saṃyogaḥ upasargajā devāsurair upasargajā devāsurair ityarthaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 19.0 vyākhyānayanti suśruta nirodho darśayannāha kṣutpipāsetyādi //
Rasaratnākara
RRĀ, R.kh., 1, 18.2 yaduktaṃ vāgbhaṭe tantre suśrute vaidyasāgare //
Rājanighaṇṭu
RājNigh, 0, 3.2 dhanvantariś carakasuśrutasūrimukhyās te 'py āyurāgamakṛtaḥ kṛtino jayantu //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 14.0 suśrute ca yathovāca bhagavān dhanvantariḥ iti pratisaṃskartṛsūtramiti kṛtvā ṭīkākṛtā liḍvidhir upapāditaḥ iti //
ĀVDīp zu Ca, Sū., 1, 2, 16.0 yatpunardvitīyasya pratisaṃskartṛsūtratayā bhūtānadyatanaparokṣe liḍvidhir upapādyate tatra vicāryaṃ kim idaṃ dvitīyaṃ sūtraṃ pūrvavākyaikatāpannaṃ na vā yadyekavākyatāpannaṃ tadā suśrute tathā vyākhyāsyāmo yathovāca dhanvantarir iti yojanīyaṃ tathāca tathā vyākhyāsyāma iti kriyaikavākyatāpannam uvācetipadaṃ na bhinnakartṛkaṃ bhavitum arhati tathā ca kuto liḍvidhiḥ atha naikatāpannaṃ tadā gaur aśvaḥ puruṣo hastītivannārthasaṃgatiḥ //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 63.2, 5.0 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 10.0 pratirasapāke tathānavasthitapāke ca dravyaṃ rasaguṇenaiva tulyaṃ pākāvasthāyāmapi bhavati tena na kaścidviśeṣo vipākena tatra bodhyata iti suśrutena tatpakṣadvayam upekṣitamiti sādhu kṛtam //
ĀVDīp zu Ca, Sū., 26, 63.2, 14.0 athavā tantrakārayoḥ kim anayor anena vacanamātravirodhena kartavyaṃ yato yadamlapākaṃ carako brūte tatsuśrutena vīryoṣṇam iti kṛtvā samādhīyate tena na kaścid dravyaguṇe virodhaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 15.0 yattu suśrute'mlapākanirāsārthaṃ dūṣaṇam ucyate pittaṃ hi vidagdham amlatām upaiti ityādinā tadanabhyupagamādeva nirastam //
ĀVDīp zu Ca, Sū., 26, 65.2, 4.0 yaduktaṃ suśrute etāni khalu vīryāṇi svabalaguṇotkarṣād rasam abhibhūyātmakarma darśayanti ityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 11.0 ata evoktaṃ suśrute yena kurvanti tadvīryam iti //
ĀVDīp zu Ca, Sū., 26, 79.2, 4.0 vikāsīti hṛdayavikasanaśīla uktaṃ hi suśrute hṛdayaṃ pīḍayati iti //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 20.2, 1.0 yavasya gurorapi bahuvātatvaṃ rūkṣatvāt kiṃvā suśrute yavo laghuḥ paṭhitaḥ tenātrāpyagururiti mantavyaṃ balyaśca srotaḥśuddhikaratvāt prabhāvādvā //
ĀVDīp zu Ca, Sū., 27, 20.2, 2.0 asya ca śītamadhurakaṣāyatvenānuktamapi pittahantṛtvaṃ labhyata eva tena suśrute kaphapittahantā ityuktamupapannam //
ĀVDīp zu Ca, Sū., 27, 22.2, 1.0 godhūmasya svāduśītasnigdhādiguṇopayogāc chleṣmakartṛtvaṃ bhavatyeva ata eva suśrute śleṣmakara ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 46.2, 11.0 śaśastu suśrute bileśayeṣu paṭhitaḥ tadadūrāntarārtham //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 98.1, 6.0 yattu suśrute tiktā kākamācī vātaṃ śamayati uṣṇavīryatvāt ityuktaṃ tadvīryavādimatena ata eva dravyaguṇe suśrute'pi nātyuṣṇaśītā ityevameva paṭhitam //
ĀVDīp zu Ca, Sū., 27, 113.2, 31.0 kūṣmāṇḍakaṃ suśrute bālyādyāvasthābhedena paṭhitaṃ tad apyaviruddham eva yato bālamadhyayos tatra pittaharatvaṃ kaphakaratvaṃ coktaṃ tadapīha pittottare kaphottare saṃnipāte boddhavyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 31.0 dāḍimaguṇe kaphapittāvirodhīti amladāḍimaṃ pittāvirodhi madhuraṃ tu kaphāvirodhi evaṃ ca tridoṣaharatvamasyopapannaṃ yad uktaṃ suśrute dvividhaṃ tattu vijñeyaṃ madhuraṃ cāmlameva ca //
ĀVDīp zu Ca, Sū., 28, 4.7, 20.0 iti tathā hārīte'pyuktaṃ rasaḥ saptāhādarvāk parivartamānaḥ śvetakapotaharitahāridrapadmakiṃśukālaktakarasaprakhyaś cāyaṃ yathākramaṃ divasaparivartād varṇaparivartam āpadyamānaḥ pittoṣmoparāgācchoṇitatvam āpadyate iti tathā suśrute 'pyuktaṃ sa khalvāpyo rasa ekaikasmin dhātau trīṇi trīṇi kalāsahasrāṇi pañcadaśa ca kalā avatiṣṭhate evaṃ māsena rasaḥ śukrībhavati iti //
ĀVDīp zu Ca, Sū., 28, 4.7, 23.0 evaṃ suśrutaharītavacane api vyākhyeye //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 2, 13.6, 7.0 anye tv atra suśrute arśaścikitsitoktaśataparyantaṃ bhallātakaprayogeṇa samaṃ virodhaṃ paśyantaḥ suśrutaprayogasyāpyanyathā vyākhyānena triṃśatkamātraṃ prayogamicchanti tacca vyākhyānaṃ nātisaṃgatam //
ĀVDīp zu Ca, Cik., 22, 3.2, 3.0 pañcānāmiti vacanena pañcānāmapi cikitsāviṣayatvaṃ darśayati nahi kāsaśvāsavadasyāsādhyatvaṃ kasyāścid atretyarthaḥ tathā suśrutoktātiriktatṛṣṇādvayāntarbhāvaṃ pañcasveva sūcayati //
ĀVDīp zu Ca, Cik., 22, 3.2, 4.0 uktaṃ hi suśrute tisraḥ smṛtāstāḥ kṣatajā caturthī kṣayāttathā hy āmasamudbhavā ca //
ĀVDīp zu Ca, Cik., 22, 15.2, 3.0 tenāmaprabhavāyā vyutpādanena kaphajāpi suśrutoktā gṛhītaiveha sāpyāgneyetyanena pūrvaparijñātaṃ sarvāsāṃ vātapittajanyatvaṃ samunnayati //
ĀVDīp zu Ca, Cik., 22, 16.2, 4.0 uktaṃ hi suśrute doṣadhātumalakṣīṇo balakṣīṇo'pi mānavaḥ //
ĀVDīp zu Ca, Cik., 22, 17.2, 4.0 evaṃ prāksūtritavātapittāmāmbukṣayopasargātmikāḥ pañca tṛṣṇā vyāhṛtāḥ atraiva suśrutoktā kaphajā āmajāyām avaruddhā kṣatajā upasargātmikāyām avaruddhā annajā cāmajāyām evāntarbhāvanīyā //
ĀVDīp zu Ca, Si., 12, 41.1, 11.0 tantrebhyaḥ suśrutavidehāditantrebhyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 50.2, 3.0 suśrute yadyapi trapusīsambhavaṃ prakṣipya ṣaḍvidhaśilājatu sāmānyena roge rasāyanādhikāre coktaṃ tathāpīha rasāyanādhikāre tadadhikṛtacaturvidham evoktam //
ĀVDīp zu Ca, Cik., 1, 3, 67, 4.0 kecit tu yāvajjīvaṃ kulatthavarjanam āhuḥ yaduktaṃ suśrute tadbhāvitaḥ kapotāṃśca kulatthāṃśca vivarjayet iti //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 varo matsyeṣu rohita iti suśrutokteḥ //