Occurrences

Mahābhārata
Daśakumāracarita
Suśrutasaṃhitā
Viṣṇupurāṇa
Ayurvedarasāyana
Garuḍapurāṇa
Nibandhasaṃgraha
Āyurvedadīpikā

Mahābhārata
MBh, 13, 4, 54.1 śyāmāyano 'tha gārgyaśca jābāliḥ suśrutastathā /
Daśakumāracarita
DKCar, 2, 8, 176.0 suśrutaḥ ityukte so 'tyahṛṣyat //
Suśrutasaṃhitā
Su, Sū., 1, 12.1 ta ūcur bhūyo 'pi bhagavantam asmākam ekamatīnāṃ matam abhisamīkṣya suśruto bhagavantaṃ prakṣyati asmai copadiśyamānaṃ vayam apy upadhārayiṣyāmaḥ //
Su, Sū., 1, 14.1 vatsa suśruta iha khalv āyurvedaprayojanaṃ vyādhyupasṛṣṭānāṃ vyādhiparimokṣaḥ svasthasya rakṣaṇaṃ ca //
Su, Nid., 1, 3.2 caraṇāvupasaṃgṛhya suśrutaḥ paripṛcchati //
Su, Ka., 4, 3.2 pādayorupasaṃgṛhya suśrutaḥ paripṛcchati //
Su, Utt., 66, 4.1 viśvāmitrasutaḥ śrīmān suśrutaḥ paripṛcchati /
Viṣṇupurāṇa
ViPur, 4, 5, 31.3 tasyāpi subhāṣaḥ tasya suśrutaḥ tasmāt suśrutājjayaḥ tasya putro vijayaḥ vijayasya ṛtaḥ ṛtāt sunayaḥ sunayād vītahavyaḥ tasmād dhṛtiḥ dhṛter bahulāśvaḥ tasya putraḥ kṛtiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 5.0 tathā ca suśrutaḥ ākāśaguṇabhūyiṣṭhaṃ saṃśamanam iti //
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 5.0 suśrutastu gurulaghū vihāya viśadapicchilau paṭhati kecid aṣṭavidham āhur uṣṇaṃ śītaṃ snigdhaṃ rūkṣaṃ viśadaṃ picchilaṃ mṛdu tīkṣṇaṃ ceti //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 8.0 tatra dvau vipākāv iti suśrutaḥ dravyeṣu pacyamāneṣu yeṣv ambupṛthivīguṇāḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 11.1 tathā ca suśrutaḥ tad dravyamātmanā kiṃcit kiṃcid vīryeṇa sevitam /
Garuḍapurāṇa
GarPur, 1, 138, 57.2 suvarcasaḥ supārśvastu suśrutaśca supārśvataḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 19.0 vyākhyānayanti suśruta nirodho darśayannāha kṣutpipāsetyādi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //