Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 11, 13.1 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam /
Rām, Ay, 27, 29.1 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ār, 53, 29.1 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me /
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Su, 8, 44.2 anyām āliṅgya suśroṇī prasuptā madavihvalā //
Rām, Su, 16, 28.1 sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm /
Rām, Su, 18, 32.2 tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham //
Rām, Su, 57, 8.2 pativratā ca suśroṇī avaṣṭabdhā ca jānakī //
Rām, Su, 64, 12.1 kathaṃ sā mama suśroṇī bhīrubhīruḥ satī tadā /
Rām, Yu, 5, 12.1 kadā tu khalu suśroṇīṃ śatapatrāyatekṣaṇām /
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /
Rām, Utt, 79, 19.1 asmākam eṣā suśroṇī prabhutve vartate sadā /
Rām, Utt, 80, 23.2 janayāmāsa suśroṇī purūravasam ātmajam //
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /