Occurrences

Mahābhārata
Rāmāyaṇa
Kāvyālaṃkāra
Matsyapurāṇa
Rasaratnasamuccaya
Rasārṇava
Tantrāloka
Ānandakanda
Śukasaptati
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 6, 4.1 sā tam ādāya suśroṇī sasāra bhṛgunandanam /
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 65, 12.1 kāsi kasyāsi suśroṇi kimarthaṃ cāgatā vanam /
MBh, 1, 65, 13.6 vṛṇe tvām adya suśroṇi duḥṣanto varavarṇini /
MBh, 1, 67, 1.3 bhāryā me bhava suśroṇi brūhi kiṃ karavāṇi te //
MBh, 1, 67, 5.11 mā maivaṃ vada suśroṇi taporāśiṃ dayātmakam /
MBh, 1, 67, 14.5 kambugrīvā ca suśroṇī mṛgākṣī sustanīti ca /
MBh, 1, 67, 18.11 yathā tvam arhā suśroṇi satyam etad bravīmi te //
MBh, 1, 73, 23.14 āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau /
MBh, 1, 99, 48.1 putraṃ janaya suśroṇi devarājasamaprabham /
MBh, 1, 114, 2.8 śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā /
MBh, 1, 114, 26.1 putraṃ janaya suśroṇi dhāma kṣatriyatejasām /
MBh, 1, 142, 3.2 kena kāryeṇa suśroṇi kutaścāgamanaṃ tava //
MBh, 1, 155, 44.1 tāṃ cāpi jātāṃ suśroṇīṃ vāg uvācāśarīriṇī /
MBh, 1, 157, 6.2 vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā //
MBh, 1, 163, 12.4 tiṣṭha suśroṇi yāsyāmi tvam āśraya patiṃ śubhe //
MBh, 1, 212, 1.372 abhīśuhastāṃ suśroṇīm arjunena rathe sthitām /
MBh, 3, 30, 18.1 kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati /
MBh, 3, 32, 4.1 dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt /
MBh, 3, 72, 4.2 prativākyaṃ ca suśroṇi budhyethāstvam anindite //
MBh, 3, 251, 18.1 bhāryā me bhava suśroṇi tyajainān sukham āpnuhi /
MBh, 3, 262, 34.2 bhāryā me bhava suśroṇi tāpasaṃ tyaja rāghavam //
MBh, 3, 262, 35.2 pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ //
MBh, 3, 262, 39.2 tām anudrutya suśroṇīṃ rāvaṇaḥ pratyaṣedhayat //
MBh, 3, 265, 7.1 sa tām āmantrya suśroṇīṃ puṣpaketuśarāhataḥ /
MBh, 3, 265, 16.2 bhāryā me bhava suśroṇi yathā mandodarī tathā //
MBh, 3, 265, 27.2 na tvām akāmāṃ suśroṇīṃ sameṣye cāruhāsinīm //
MBh, 3, 291, 13.2 tasmāt kanyeha suśroṇi svatantrā varavarṇini //
MBh, 3, 291, 25.2 sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi /
MBh, 3, 292, 2.2 dhārayāmāsa suśroṇī na caināṃ bubudhe janaḥ //
MBh, 4, 15, 13.2 avekṣamāṇā suśroṇī patīṃstān dīnacetasaḥ //
MBh, 4, 15, 36.3 keśānmuktvā tu suśroṇī saṃrambhāl lohitekṣaṇā //
MBh, 4, 20, 4.3 mā dharmaṃ jahi suśroṇi krodhaṃ jahi mahāmate //
MBh, 4, 20, 6.1 dhanaṃjayo vā suśroṇi yamau vā tanumadhyame /
MBh, 4, 20, 10.2 kliśyamānāpi suśroṇī rāmam evānvapadyata //
MBh, 4, 21, 10.2 ahnāya tava suśroṇi śataṃ niṣkān dadāmyaham //
MBh, 4, 21, 14.2 evam etat kariṣyāmi yathā suśroṇi bhāṣase /
MBh, 4, 23, 9.2 bibheti rājā suśroṇi gandharvebhyaḥ parābhavāt //
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
MBh, 4, 35, 8.1 evam uktastu suśroṇyā tayā sakhyā paraṃtapaḥ /
MBh, 5, 172, 22.2 bibhemi bhīṣmāt suśroṇi tvaṃ ca bhīṣmaparigrahaḥ //
MBh, 5, 191, 18.2 tathā vidadhyāṃ suśroṇi kṛtyasyāsya śucismite /
MBh, 13, 2, 43.2 gṛhasthānāṃ hi suśroṇi nātither vidyate param //
MBh, 13, 131, 50.2 vṛtte sthitaśca suśroṇi brāhmaṇatvaṃ nigacchati //
Rāmāyaṇa
Rām, Ay, 11, 13.1 śūnyena khalu suśroṇi mayedaṃ samudāhṛtam /
Rām, Ay, 27, 29.1 eṣa dharmas tu suśroṇi pitur mātuś ca vaśyatā /
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ār, 53, 29.1 puṣpakaṃ nāma suśroṇi bhrātur vaiśravaṇasya me /
Rām, Ki, 65, 17.2 na tvāṃ hiṃsāmi suśroṇi mā bhūt te subhage bhayam //
Rām, Su, 8, 44.2 anyām āliṅgya suśroṇī prasuptā madavihvalā //
Rām, Su, 16, 28.1 sa tām asitakeśāntāṃ suśroṇīṃ saṃhatastanīm /
Rām, Su, 18, 32.2 tāni lokāṃśca suśroṇi māṃ ca bhuṅkṣva yathāsukham //
Rām, Su, 57, 8.2 pativratā ca suśroṇī avaṣṭabdhā ca jānakī //
Rām, Su, 64, 12.1 kathaṃ sā mama suśroṇī bhīrubhīruḥ satī tadā /
Rām, Yu, 5, 12.1 kadā tu khalu suśroṇīṃ śatapatrāyatekṣaṇām /
Rām, Utt, 71, 6.1 kutastvam asi suśroṇi kasya vāsi sutā śubhe /
Rām, Utt, 71, 13.1 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi /
Rām, Utt, 79, 19.1 asmākam eṣā suśroṇī prabhutve vartate sadā /
Rām, Utt, 80, 23.2 janayāmāsa suśroṇī purūravasam ātmajam //
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Kāvyālaṃkāra
KāvyAl, 6, 44.2 balākāḥ paśya suśroṇi ghanāñchabalayantyamūḥ //
KāvyAl, 6, 45.2 saṃvījayati suśroṇi ratikhedālasekṣaṇām //
Matsyapurāṇa
MPur, 11, 59.2 ehyehi pṛthusuśroṇi saṃbhrāntā kena hetunā //
MPur, 20, 31.1 suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī /
MPur, 27, 23.2 āmantrayitvā suśroṇīṃ yayātiḥ svapuraṃ yayau //
MPur, 47, 172.2 snehena caiva suśroṇi prīto'smi varavarṇini //
MPur, 47, 175.2 mayā saha tvaṃ suśroṇi daśa varṣāṇi bhāmini //
Rasaratnasamuccaya
RRS, 3, 6.2 tadrajo 'tīva suśroṇi sugandhi sumanoharam //
Rasārṇava
RArṇ, 7, 60.2 tadrajo'tīva suśroṇi sugandhi sumanoharam //
Tantrāloka
TĀ, 16, 112.1 pādādārabhya suśroṇi anāhatapadāvadhi /
Ānandakanda
ĀK, 1, 19, 68.1 rathāṅgavṛttasuśroṇyo rambhāstambhorumaṇḍitāḥ /
Śukasaptati
Śusa, 2, 2.1 yatheṣṭaṃ gaccha suśroṇi yadi jānāsi duḥkṛte /
Haribhaktivilāsa
HBhVil, 5, 50.1 ghṛtasyālābhe suśroṇi lājaiś ca saha miśrayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 9.2 kanyāṃ paśyāmi suśroṇīṃ caraṇau tasya mṛdgatīm //
SkPur (Rkh), Revākhaṇḍa, 13, 4.1 ghṛtātapatrā suśroṇī padmarāgavibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 58, 9.3 mātāpitṛbhyāṃ suśroṇi mā te 'bhūdatra saṃśayaḥ //