Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 6, 4.1 sā tam ādāya suśroṇī sasāra bhṛgunandanam /
MBh, 1, 61, 96.2 padmāyatākṣī suśroṇī asitāyatamūrdhajā //
MBh, 1, 67, 14.5 kambugrīvā ca suśroṇī mṛgākṣī sustanīti ca /
MBh, 1, 114, 2.8 śayyāṃ jagrāha suśroṇī saha dharmeṇa suvratā /
MBh, 1, 157, 6.2 vilagnamadhyā suśroṇī subhrūḥ sarvaguṇānvitā //
MBh, 3, 262, 35.2 pidhāya karṇau suśroṇī maivam ityabravīd vacaḥ //
MBh, 3, 292, 2.2 dhārayāmāsa suśroṇī na caināṃ bubudhe janaḥ //
MBh, 4, 15, 13.2 avekṣamāṇā suśroṇī patīṃstān dīnacetasaḥ //
MBh, 4, 15, 36.3 keśānmuktvā tu suśroṇī saṃrambhāl lohitekṣaṇā //
MBh, 4, 20, 10.2 kliśyamānāpi suśroṇī rāmam evānvapadyata //
MBh, 4, 34, 16.1 yeyaṃ kumārī suśroṇī bhaginī te yavīyasī /
Rāmāyaṇa
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Su, 8, 44.2 anyām āliṅgya suśroṇī prasuptā madavihvalā //
Rām, Su, 57, 8.2 pativratā ca suśroṇī avaṣṭabdhā ca jānakī //
Rām, Su, 64, 12.1 kathaṃ sā mama suśroṇī bhīrubhīruḥ satī tadā /
Rām, Utt, 79, 19.1 asmākam eṣā suśroṇī prabhutve vartate sadā /
Rām, Utt, 80, 23.2 janayāmāsa suśroṇī purūravasam ātmajam //
Rām, Utt, 80, 24.1 jātamātraṃ tu suśroṇī pitur haste nyaveśayat /
Matsyapurāṇa
MPur, 20, 31.1 suvarṇavarṇā suśroṇī mañjūktā cāruhāsinī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 4.1 ghṛtātapatrā suśroṇī padmarāgavibhūṣitā /