Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 18, 10.1 anantāya virūpāya anantānāmayāya ca /
LiPur, 1, 21, 2.3 namastubhyaṃ bhagavate suvratānantatejase //
LiPur, 1, 21, 15.2 caturvidhasya sargasya prabhave 'nantacakṣuṣe //
LiPur, 1, 31, 37.2 anantabalavīryāya bhūtānāṃ pataye namaḥ //
LiPur, 1, 45, 11.1 anantena ca saṃyuktaṃ mucukundena dhīmatā /
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 71, 101.2 tvamādistvamanantaś ca anantaścākṣayaḥ prabhuḥ //
LiPur, 1, 72, 15.2 avacchedo hyanantastu sahasraphaṇabhūṣitaḥ //
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 72, 157.1 anantapādas tvam anantabāhur anantamūrdhāntakaraḥ śivaś ca /
LiPur, 1, 72, 157.2 anantamūrtiḥ katham īdṛśaṃ tvāṃ toṣye kathamīdṛśaṃ tvām //
LiPur, 1, 77, 51.1 ghṛtasnānena cānantaṃ śārkare tacchatādhikam /
LiPur, 1, 82, 6.2 anantaḥ sarvavidyeśaḥ sarvajñaḥ sarvadaḥ prabhuḥ //
LiPur, 1, 85, 106.2 nadyāṃ śatasahasraṃ tu anantaḥ śivasannidhau //
LiPur, 1, 85, 111.2 kuśagranthyā ca rudrākṣairanantaguṇamucyate //
LiPur, 1, 86, 58.1 anapāvṛtamadvaitaṃ tadanantamagocaram /
LiPur, 1, 86, 86.2 ajaraṃ tamanantaṃ ca aśokamamṛtaṃ dhruvam //
LiPur, 1, 88, 64.2 śuṣyante parigatavedanāḥ śarīrā bahvībhiḥ subhṛśamanantayātanābhiḥ //
LiPur, 1, 92, 173.1 pūjayā śatasāhasramanantaṃ gītavādinām /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 94, 13.1 tvamaṣṭamūrtistvamanantamūrtistvamādidevastvamanantaveditaḥ /
LiPur, 1, 96, 80.1 namo 'nantāya sūkṣmāya namaste mṛtyumanyave /
LiPur, 1, 96, 94.1 namo 'parimitaṃ kṛtvānantakṛtvo namonamaḥ /
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
LiPur, 2, 18, 13.2 anantastārasūkṣmaṃ ca śuklaṃ vaidyutameva ca //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 26, 13.1 śāntyā bījāṅkurānantadharmādyairapi saṃyute /