Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 54.2 so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, 19, 29.1 sarvavyāpinamavyaktamanantaṃ viśvatomukham /
SkPur (Rkh), Revākhaṇḍa, 26, 123.1 yasmāddānaṃ maharloke hyanantam udake bhavet /
SkPur (Rkh), Revākhaṇḍa, 51, 7.1 manvantarādayaścaite anantaphaladāḥ smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 20.2 jaya ādiranādirananta namo jaya śaṅkara kiṃkaramīśa bhaja //
SkPur (Rkh), Revākhaṇḍa, 149, 17.2 acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante //
SkPur (Rkh), Revākhaṇḍa, 149, 18.2 vicakṣaṇā viśvavibhūṣaṇāste ye bhaktiyuktā bhagavatyanante //
SkPur (Rkh), Revākhaṇḍa, 186, 26.2 raudrī śaktiḥ śivānantā pātu māṃ kanakeśvarī //
SkPur (Rkh), Revākhaṇḍa, 189, 11.2 kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam //
SkPur (Rkh), Revākhaṇḍa, 193, 14.2 tamanantamanādiṃ ca tatastās tuṣṭuvuḥ prabhum //
SkPur (Rkh), Revākhaṇḍa, 193, 16.3 parāyaṇaṃ tvāṃ jagatām anantaṃ natāḥ sma nārāyaṇamātmabhūtam //
SkPur (Rkh), Revākhaṇḍa, 193, 59.2 asmātparataraṃ nāsti yo 'nantaḥ paripathyate //
SkPur (Rkh), Revākhaṇḍa, 194, 17.1 viśvarūpamanantaṃ ca bhūtabhāvana keśava /
SkPur (Rkh), Revākhaṇḍa, 195, 9.2 tadanantaphalaṃ sarvaṃ sūryasya grahaṇe yathā //
SkPur (Rkh), Revākhaṇḍa, 195, 10.2 vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 12.2 tadanantaphalaṃ prāha bṛhaspatirudāradhīḥ //