Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kaṭhopaniṣad
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Garuḍapurāṇa
Mātṛkābhedatantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnākara
Tantrāloka
Ānandakanda
Gorakṣaśataka
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 3, 43, 4.0 sa vā eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 12.1 anantaṃ vitataṃ purutrānantam antavac cā samante /
AVŚ, 10, 8, 12.1 anantaṃ vitataṃ purutrānantam antavac cā samante /
Bhāradvājagṛhyasūtra
BhārGS, 2, 17, 1.2 tad brāhmaṇair atipūtam anantam akṣayyaṃ me astu svadhā namaḥ pitṛbhyaḥ svāhā /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 12.3 evaṃ vā ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
BĀU, 3, 1, 9.5 anantaṃ vai mano 'nantā viśve devāḥ /
BĀU, 3, 2, 12.3 anantaṃ vai nāmānantā viśve devāḥ /
BĀU, 4, 1, 5.10 śrotram evāyatanam ākāśaḥ pratiṣṭhānantam ity enad upāsīta /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 8.1 tad yathā ha vai niṣkaḥ samantaṃ grīvā abhiparyakta evam anantaṃ sāma /
Jaiminīyabrāhmaṇa
JB, 1, 243, 12.0 tad u hānantam //
Kaṭhopaniṣad
KaṭhUp, 3, 15.2 anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 5, 4.9 taddhaitad yāvacchataṃ saṃvatsarās tāvad amṛtam anantam aparyantam /
ŚBM, 10, 1, 5, 4.10 sa so haitad evaṃ vedaivaṃ haivāsyaitad amṛtam anantam aparyantaṃ bhavati /
ŚBM, 10, 1, 5, 4.11 tasya yad apīṣīkayevopahanyāt tad evāsyāmṛtam anantam aparyantaṃ bhavati //
ŚBM, 10, 2, 6, 6.3 anantaṃ hi tat /
Ṛgveda
ṚV, 1, 115, 5.2 anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti //
Avadānaśataka
AvŚat, 15, 6.3 tasya me karmaṇo vipākena saṃsāre 'nantaṃ sukham anubhūtam /
AvŚat, 18, 6.2 yan me indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṃ ca me saṃsāre anantaṃ sukham anubhūtam /
AvŚat, 19, 7.2 yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
Mahābhārata
MBh, 5, 75, 16.1 śamaṃ cet te kariṣyanti tato 'nantaṃ yaśo mama /
MBh, 6, BhaGī 11, 47.3 tejomayaṃ viśvamanantamādyaṃ yanme tvadanyena na dṛṣṭapūrvam //
MBh, 9, 40, 14.1 chidyamānaṃ yathānantaṃ vanaṃ paraśunā vibho /
MBh, 12, 17, 18.1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MBh, 12, 171, 56.1 anantaṃ bata me vittaṃ yasya me nāsti kiṃcana /
MBh, 12, 175, 23.2 anantam etad ākāśaṃ siddhacāraṇasevitam /
MBh, 12, 199, 19.1 anāditvād anantatvāt tad anantam athāvyayam /
MBh, 12, 212, 14.2 asamyag darśanair duḥkham anantaṃ nopaśāmyati //
MBh, 12, 220, 43.1 na cedam acalaṃ sthānam anantaṃ vāpi kasyacit /
MBh, 12, 270, 6.2 nāstyanantaṃ mahārāja sarvaṃ saṃkhyānagocaram /
MBh, 12, 271, 2.1 mūrdhā yasya tvanantaṃ ca sthānaṃ dānavasattama /
MBh, 12, 306, 96.1 anantam iti kṛtvā sa nityaṃ kevalam eva ca /
MBh, 13, 63, 15.2 mahāphalam anantaṃ ca bhavatīti viniścayaḥ //
MBh, 13, 147, 4.2 dṛṣṭaṃ śrutam anantaṃ hi yatra saṃśayadarśanam //
MBh, 14, 42, 56.2 vyomni tasya paraṃ sthānam anantam atha lakṣyate //
Manusmṛti
ManuS, 3, 275.2 tat tat pitṝṇāṃ bhavati paratrānantam akṣayam //
ManuS, 7, 85.2 prādhīte śatasāhasram anantaṃ vedapārage //
Mūlamadhyamakārikāḥ
MMadhKār, 25, 22.1 śūnyeṣu sarvadharmeṣu kim anantaṃ kim antavat /
MMadhKār, 25, 22.2 kim anantam antavacca nānantaṃ nāntavacca kim //
MMadhKār, 25, 22.2 kim anantam antavacca nānantaṃ nāntavacca kim //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 63.1 yad anantam anantārghaṃ tan manye draviṇaṃ tṛṇam /
Daśakumāracarita
DKCar, 2, 8, 84.0 santi hi te dantināṃ daśasahasrāṇi hayānāṃ lakṣatrayam anantaṃ ca pādātam //
Kātyāyanasmṛti
KātySmṛ, 1, 22.2 tat tārayaty anantaṃ syād dharmārthaṃ dānam īdṛśam //
Kūrmapurāṇa
KūPur, 1, 11, 259.2 sarvaśaktisamāyuktamanantaṃ prerakaṃ param //
KūPur, 1, 11, 294.2 sarvopādhivinirmuktamanantamamṛtaṃ param //
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 2, 39, 70.3 snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate //
Liṅgapurāṇa
LiPur, 1, 77, 51.1 ghṛtasnānena cānantaṃ śārkare tacchatādhikam /
LiPur, 1, 86, 58.1 anapāvṛtamadvaitaṃ tadanantamagocaram /
LiPur, 1, 92, 173.1 pūjayā śatasāhasramanantaṃ gītavādinām /
Matsyapurāṇa
MPur, 6, 37.1 teṣāmanantamabhavatpakṣiṇāṃ putrapautrakam /
MPur, 6, 42.1 eṣāmanantamabhavatsarveṣāṃ putrapautrakam /
MPur, 22, 70.1 aśvatīrthaṃ ca vikhyātamanantaṃ śrāddhadānayoḥ /
MPur, 69, 2.2 kathamārogyamaiśvaryamanantamamareśvara /
MPur, 72, 17.2 rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati //
MPur, 74, 18.3 āyurārogyamaiśvaryamanantamiha jāyate //
MPur, 77, 1.3 āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate //
MPur, 82, 30.1 tasmādagre harernityamanantaṃ gītavādanam /
MPur, 140, 86.2 anantaṃ tasya puṇyaṃ syāt sarvayajñaphalapradam //
Viṣṇupurāṇa
ViPur, 1, 4, 35.1 padakramākrāntam anantam ādi sthitaṃ tvam evākṣara viśvamūrte /
ViPur, 1, 14, 24.1 jyotir ādyam anaupamyam aṇv anantam apāravat /
ViPur, 2, 7, 26.1 tadanantamasaṃkhyātapramāṇaṃ cāpi vai yataḥ /
Viṣṇusmṛti
ViSmṛ, 93, 4.1 anantaṃ vedapārage //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.3 tathāsmitāyāṃ samāpannaṃ cittaṃ nistaraṃgamahodadhikalpaṃ śāntam anantam asmitāmātraṃ bhavati /
YSBhā zu YS, 2, 34.1, 14.1 duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam //
YSBhā zu YS, 4, 30.1, 2.1 āvarakeṇa tamasābhibhūtam āvṛtam anantaṃ jñānasattvaṃ kvacid eva rajasā pravartitam udghāṭitaṃ grahaṇasamarthaṃ bhavati //
Garuḍapurāṇa
GarPur, 1, 16, 2.3 dṛśirūpamanantaṃ ca sarvavyāpy ajam avyayam //
Mātṛkābhedatantra
MBhT, 12, 4.2 śivaliṅge hy anantaṃ hi vinā pārthivaliṅgake //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 6.0 tasmādviṣayasya jñeyasya karaṇīyasya cāniyatatvād anavacchinnatvād ekamapi tacchaktirūpaṃ karaṇaṃ bodhaviṣaye kṛtyaviṣaye ca tathetyanavacchinnam anantam evetyarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 164.0 guṇānāṃ cāṅgāṅgivaicitryam anantaṃ kalpyamiti kartṛtveneyattā //
Rasaratnākara
RRĀ, Ras.kh., 6, 11.2 anantaṃ vardhate vīryaṃ raso'yaṃ madanodayaḥ //
Tantrāloka
TĀ, 8, 403.2 anāśrito 'nāthamayam anantaṃ khavapuḥ sadā //
Ānandakanda
ĀK, 1, 20, 187.1 sadānandamanantaṃ ca sarvagaṃ vibhu saṃtatam /
Gorakṣaśataka
GorŚ, 1, 21.1 yat samādhau paraṃ jyotir anantaṃ viśvatomukham /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 206.1 tryadhvajñānamanantaṃ ca ṣaṭ ca pāramitāḥ śubhāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 123.1 yasmāddānaṃ maharloke hyanantam udake bhavet /
SkPur (Rkh), Revākhaṇḍa, 195, 10.2 vajradānamanantaṃ ca phalaṃ prāha śatakratuḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 18.2 tac ca pratyātmaniyatatvād anantaṃ paramāṇurūpaṃ nityaṃ ca //